Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2738
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'gnikarmavidhim adhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
Kauterisierung mit Feuer
kṣārādagnirgarīyān kriyāsu vyākhyātaḥ taddagdhānāṃ rogāṇām apunarbhāvād bheṣajaśastrakṣārair asādhyānāṃ tatsādhyatvācca // (3.1) Par.?
geeignete stoffe
athemāni dahanopakaraṇāni tadyathā pippalyajāśakṛdgodantaśaraśalākājāmbavauṣṭhetaralauhāḥ kṣaudraguḍasnehāś ca / (4.1) Par.?
tatra pippalyajāśakṛdgodantaśaraśalākās tvaggatānāṃ jāmbavauṣṭhetaralauhā māṃsagatānāṃ kṣaudraguḍasnehāḥ sirāsnāyusaṃdhyasthigatānām // (4.2) Par.?
~ und Jahreszeiten
tatrāgnikarma sarvartuṣu kuryādanyatra śaradgrīṣmābhyāṃ tatrāpyātyayike 'gnikarmasādhye vyādhau tatpratyanīkaṃ vidhiṃ kṛtvā // (5.1) Par.?
sarvavyādhiṣvṛtuṣu ca picchilamannaṃ bhuktavataḥ mūḍhagarbhāśmarībhagaṃdarārśomukharogeṣvabhuktavataḥ karma kurvīta // (6.1) Par.?
K￶rperteile, die fr verbrennen geeignet sind
tatra dvividhamagnikarmāhureke tvagdagdhaṃ māṃsadagdhaṃ ca iha tu sirāsnāyusaṃdhyasthiṣvapi na pratiṣiddho 'gniḥ // (7.1) Par.?
Zeichen fr erfolgreiches ~
tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe kapotavarṇatālpaśvayathuvedanā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā srāvasaṃnirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca saṃdhyasthidagdhe // (8.1) Par.?
tatra śirorogādhimanthayor bhrūlalāṭaśaṅkhapradeśeṣu dahet vartmarogeṣvārdrālaktakapraticchannāṃ dṛṣṭiṃ kṛtvā vartmaromakūpān // (9.1) Par.?
Indikation
tvaṅmāṃsasirāsnāyusaṃdhyasthisthite 'tyugraruji vāyāvucchritakaṭhinasuptamāṃse vraṇe granthyarśo'rbudabhagaṃdarāpacīślīpadacarmakīlatilakālakāntravṛddhisaṃdhisirāchedanādiṣu nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt // (10.1) Par.?
Unterarten
tatra valayabinduvilekhāpratisāraṇānīti dahanaviśeṣāḥ // (11.1) Par.?
bhavati cātra / (12.1) Par.?
rogasya saṃsthānamavekṣya samyaṅnarasya marmāṇi balābalaṃ ca / (12.2) Par.?
vyādhiṃ tathartuṃ ca samīkṣya samyak tato vyavasyedbhiṣagagnikarma // (12.3) Par.?
Nachbehandlung
tatra samyagdagdhe madhusarpirbhyāmabhyaṅgaḥ // (13.1) Par.?
Kontraindikation
athemānagninā pariharet pittaprakṛtim antaḥśoṇitaṃ bhinnakoṣṭham anuddhṛtaśalyaṃ durbalaṃ bālaṃ vṛddhaṃ bhīrum anekavraṇapīḍitam asvedyāṃś ceti // (14.1) Par.?
verbrennungen
ata ūrdhvamitarathā dagdhalakṣaṇaṃ vakṣyāmaḥ / (15.1) Par.?
tatra snigdhaṃ rūkṣaṃ vāśritya dravyamagnirdahati agnisaṃtapto hi snehaḥ sūkṣmasirānusāritvāt tvagādīn anupraviśyāśu dahati tasmāt snehadagdhe 'dhikā rujo bhavanti // (15.2) Par.?
tatra pluṣṭaṃ durdagdhaṃ samyagdagdham atidagdhaṃ ceti caturvidham agnidagdham / (16.1) Par.?
Eigenschaften der verbrennungs-Klassen
tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham anavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādanam atimātraṃ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati / (16.2) Par.?
tadetaccaturvidham agnidagdhalakṣaṇam ātmakarmaprasādhakaṃ bhavati // (16.3) Par.?
bhavati cātra / (17.1) Par.?
Wirkungsweise von verbrennungen
agninā kopitaṃ raktaṃ bhṛśaṃ jantoḥ prakupyati / (17.2) Par.?
tatastenaiva vegena pittam asyābhyudīryate // (17.3) Par.?
tulyavīrye ubhe hyete rasato dravyatastathā / (18.1) Par.?
tenāsya vedanāstīvrāḥ prakṛtyā ca vidahyate // (18.2) Par.?
sphoṭāḥ śīghraṃ prajāyante jvarastṛṣṇā ca vardhate / (19.1) Par.?
dagdhasyopaśamārthāya cikitsā sampravakṣyate // (19.2) Par.?
Behandlung der 4 verbrennungs-Klassen
pluṣṭasyāgnipratapanaṃ kāryamuṣṇaṃ tathauṣadham / (20.1) Par.?
śarīre svinnabhūyiṣṭhe svinnaṃ bhavati śoṇitam // (20.2) Par.?
prakṛtyā hyudakaṃ śītaṃ skandayatyati śoṇitam / (21.1) Par.?
tasmāt sukhayati hyuṣṇaṃ natu śītaṃ kathaṃcana // (21.2) Par.?
śītāmuṣṇāṃ ca durdagdhe kriyāṃ kuryādbhiṣak punaḥ / (22.1) Par.?
ghṛtālepanasekāṃstu śītānevāsya kārayet // (22.2) Par.?
samyagdagdhe tugākṣīrīplakṣacandanagairikaiḥ / (23.1) Par.?
sāmṛtaiḥ sarpiṣā snigdhair ālepaṃ kārayedbhiṣak // (23.2) Par.?
grāmyānūpaudakaiś cainaṃ piṣṭair māṃsaiḥ pralepayet / (24.1) Par.?
pittavidradhivaccainaṃ saṃtatoṣmāṇam ācaret // (24.2) Par.?
atidagdhe viśīrṇāni māṃsānyuddhṛtya śītalām / (25.1) Par.?
kriyāṃ kuryādbhiṣak paścācchālitaṇḍulakaṇḍanaiḥ // (25.2) Par.?
tindukītvakkapālair vā ghṛtamiśraiḥ pralepayet / (26.1) Par.?
vraṇaṃ guḍūcīpattrair vā chādayed athavaudakaiḥ // (26.2) Par.?
kriyāṃ ca nikhilāṃ kuryād bhiṣak pittavisarpavat / (27.1) Par.?
madhūcchiṣṭaṃ samadhukaṃ rodhraṃ sarjarasaṃ tathā // (27.2) Par.?
mañjiṣṭhāṃ candanaṃ mūrvāṃ piṣṭvā sarpirvipācayet / (28.1) Par.?
sarveṣām agnidagdhānām etad ropaṇam uttamam // (28.2) Par.?
sneha~ mit nicht-fettem (rūkṣa) behandeln
snehadagdhe kriyāṃ rūkṣāṃ viśeṣeṇāvacārayet / (29.1) Par.?
ata ūrdhvaṃ pravakṣyāmi dhūmopahatalakṣaṇam // (29.2) Par.?
śvasiti kṣauti cātyartham atyādhamati kāsate / (30.1) Par.?
cakṣuṣoḥ paridāhaś ca rāgaścaivopajāyate // (30.2) Par.?
sadhūmakaṃ niśvasiti ghreyamanyanna vetti ca / (31.1) Par.?
tathaiva ca rasān sarvān śrutiścāsyopahanyate // (31.2) Par.?
Rauchvergiftung
tṛṣṇādāhajvarayutaḥ sīdatyatha ca mūrchati / (32.1) Par.?
dhūmopahata ityevaṃ śṛṇu tasya cikitsitam // (32.2) Par.?
sarpirikṣurasaṃ drākṣāṃ payo vā śarkarāmbu vā / (33.1) Par.?
madhurāmlau rasau vāpi vamanāya pradāpayet // (33.2) Par.?
vamataḥ koṣṭhaśuddhiḥ syād dhūmagandhaś ca naśyati / (34.1) Par.?
vidhinānena śāmyanti sadanakṣavathujvarāḥ // (34.2) Par.?
dāhamūrchātṛḍādhmānaśvāsakāsāś ca dāruṇāḥ / (35.1) Par.?
madhurair lavaṇāmlaiś ca kaṭukaiḥ kavalagrahaiḥ // (35.2) Par.?
samyaggṛhṇātīndriyārthān manaścāsya prasīdati / (36.1) Par.?
śirovirecanaṃ cāsmai dadyād yogena śāstravit // (36.2) Par.?
dṛṣṭir viśudhyate cāsya śirogrīvaṃ ca dehinaḥ / (37.1) Par.?
avidāhi laghu snigdhamāhāraṃ cāsya kalpayet // (37.2) Par.?
verbrennungen durch sonne und Wind
uṣṇavātātapair dagdhe śītaḥ kāryo vidhiḥ sadā / (38.1) Par.?
śītavarṣānilair dagdhe snigdhamuṣṇaṃ ca śasyate // (38.2) Par.?
Hitzschlag
tathātitejasā dagdhe siddhirnāsti kathaṃcana / (39.1) Par.?
Blitzschlag
indravajrāgnidagdhe 'pi jīvati pratikārayet / (39.2) Par.?
snehābhyaṅgaparīṣekaiḥ pradehaiśca tathā bhiṣak // (39.3) Par.?
Duration=0.13066720962524 secs.