Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3232
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa lambaśikhare lambe lambatoyadasaṃnibhe / (1.1) Par.?
sattvam āsthāya medhāvī hanumānmārutātmajaḥ // (1.2) Par.?
niśi laṅkāṃ mahāsattvo viveśa kapikuñjaraḥ / (2.1) Par.?
ramyakānanatoyāḍhyāṃ purīṃ rāvaṇapālitām // (2.2) Par.?
śāradāmbudharaprakhyair bhavanair upaśobhitām / (3.1) Par.?
sāgaropamanirghoṣāṃ sāgarānilasevitām // (3.2) Par.?
supuṣṭabalasaṃguptāṃ yathaiva viṭapāvatīm / (4.1) Par.?
cārutoraṇaniryūhāṃ pāṇḍuradvāratoraṇām // (4.2) Par.?
bhujagācaritāṃ guptāṃ śubhāṃ bhogavatīm iva / (5.1) Par.?
tāṃ savidyudghanākīrṇāṃ jyotirmārganiṣevitām // (5.2) Par.?
caṇḍamārutanirhrādāṃ yathendrasyāmarāvatīm / (6.1) Par.?
śātakumbhena mahatā prākāreṇābhisaṃvṛtām // (6.2) Par.?
kiṅkiṇījālaghoṣābhiḥ patākābhir alaṃkṛtām / (7.1) Par.?
āsādya sahasā hṛṣṭaḥ prākāram abhipedivān // (7.2) Par.?
vismayāviṣṭahṛdayaḥ purīm ālokya sarvataḥ / (8.1) Par.?
jāmbūnadamayair dvārair vaidūryakṛtavedikaiḥ // (8.2) Par.?
maṇisphaṭikamuktābhir maṇikuṭṭimabhūṣitaiḥ / (9.1) Par.?
taptahāṭakaniryūhai rājatāmalapāṇḍuraiḥ // (9.2) Par.?
vaidūryatalasopānaiḥ sphāṭikāntarapāṃsubhiḥ / (10.1) Par.?
cārusaṃjavanopetaiḥ kham ivotpatitaiḥ śubhaiḥ // (10.2) Par.?
krauñcabarhiṇasaṃghuṣṭe rājahaṃsaniṣevitaiḥ / (11.1) Par.?
tūryābharaṇanirghoṣaiḥ sarvataḥ pratināditām // (11.2) Par.?
vasvokasārāpratimāṃ samīkṣya nagarīṃ tataḥ / (12.1) Par.?
kham ivotpatitāṃ laṅkāṃ jaharṣa hanumān kapiḥ // (12.2) Par.?
tāṃ samīkṣya purīṃ laṅkāṃ rākṣasādhipateḥ śubhām / (13.1) Par.?
anuttamām ṛddhiyutāṃ cintayāmāsa vīryavān // (13.2) Par.?
neyam anyena nagarī śakyā dharṣayituṃ balāt / (14.1) Par.?
rakṣitā rāvaṇabalair udyatāyudhadhāribhiḥ // (14.2) Par.?
kumudāṅgadayor vāpi suṣeṇasya mahākapeḥ / (15.1) Par.?
prasiddheyaṃ bhaved bhūmir maindadvividayor api // (15.2) Par.?
vivasvatastanūjasya hareśca kuśaparvaṇaḥ / (16.1) Par.?
ṛkṣasya ketumālasya mama caiva gatir bhavet // (16.2) Par.?
samīkṣya tu mahābāho rāghavasya parākramam / (17.1) Par.?
lakṣmaṇasya ca vikrāntam abhavat prītimān kapiḥ // (17.2) Par.?
tāṃ ratnavasanopetāṃ koṣṭhāgārāvataṃsakām / (18.1) Par.?
yantrāgārastanīm ṛddhāṃ pramadām iva bhūṣitām // (18.2) Par.?
tāṃ naṣṭatimirāṃ dīpair bhāsvaraiśca mahāgṛhaiḥ / (19.1) Par.?
nagarīṃ rākṣasendrasya dadarśa sa mahākapiḥ // (19.2) Par.?
praviṣṭaḥ sattvasampanno niśāyāṃ mārutātmajaḥ / (20.1) Par.?
sa mahāpatham āsthāya muktāpuṣpavirājitam // (20.2) Par.?
hasitodghuṣṭaninadais tūryaghoṣapuraḥsaraiḥ / (21.1) Par.?
vajrāṅkuśanikāśaiśca vajrajālavibhūṣitaiḥ / (21.2) Par.?
gṛhamedhaiḥ purī ramyā babhāse dyaur ivāmbudaiḥ // (21.3) Par.?
prajajvāla tadā laṅkā rakṣogaṇagṛhaiḥ śubhaiḥ / (22.1) Par.?
sitābhrasadṛśaiścitraiḥ padmasvastikasaṃsthitaiḥ / (22.2) Par.?
vardhamānagṛhaiścāpi sarvataḥ suvibhūṣitaiḥ // (22.3) Par.?
tāṃ citramālyābharaṇāṃ kapirājahitaṃkaraḥ / (23.1) Par.?
rāghavārthaṃ carañ śrīmān dadarśa ca nananda ca // (23.2) Par.?
śuśrāva madhuraṃ gītaṃ tristhānasvarabhūṣitam / (24.1) Par.?
strīṇāṃ madasamṛddhānāṃ divi cāpsarasām iva // (24.2) Par.?
śuśrāva kāñcīninādaṃ nūpurāṇāṃ ca niḥsvanam / (25.1) Par.?
sopānaninadāṃścaiva bhavaneṣu mahātmanām / (25.2) Par.?
āsphoṭitaninādāṃśca kṣveḍitāṃśca tatastataḥ // (25.3) Par.?
svādhyāyaniratāṃścaiva yātudhānān dadarśa saḥ / (26.1) Par.?
rāvaṇastavasaṃyuktān garjato rākṣasān api // (26.2) Par.?
rājamārgaṃ samāvṛtya sthitaṃ rakṣobalaṃ mahat / (27.1) Par.?
dadarśa madhyame gulme rākṣasasya carān bahūn // (27.2) Par.?
dīkṣitāñ jaṭilānmuṇḍān go'jināmbaravāsasaḥ / (28.1) Par.?
darbhamuṣṭipraharaṇān agnikuṇḍāyudhāṃstathā // (28.2) Par.?
kūṭamudgarapāṇīṃśca daṇḍāyudhadharān api / (29.1) Par.?
ekākṣānekakarṇāṃśca calallambapayodharān // (29.2) Par.?
karālān bhugnavaktrāṃśca vikaṭān vāmanāṃstathā / (30.1) Par.?
dhanvinaḥ khaḍginaścaiva śataghnīmusalāyudhān / (30.2) Par.?
parighottamahastāṃśca vicitrakavacojjvalān // (30.3) Par.?
nātisthūlān nātikṛśān nātidīrghātihrasvakān / (31.1) Par.?
virūpān bahurūpāṃśca surūpāṃśca suvarcasaḥ // (31.2) Par.?
śaktivṛkṣāyudhāṃścaiva paṭṭiśāśanidhāriṇaḥ / (32.1) Par.?
kṣepaṇīpāśahastāṃśca dadarśa sa mahākapiḥ // (32.2) Par.?
sragviṇastvanuliptāṃśca varābharaṇabhūṣitān / (33.1) Par.?
tīkṣṇaśūladharāṃścaiva vajriṇaśca mahābalān // (33.2) Par.?
śatasāhasram avyagram ārakṣaṃ madhyamaṃ kapiḥ / (34.1) Par.?
prākārāvṛtam atyantaṃ dadarśa sa mahākapiḥ // (34.2) Par.?
triviṣṭapanibhaṃ divyaṃ divyanādavināditam / (35.1) Par.?
vājiheṣitasaṃghuṣṭaṃ nāditaṃ bhūṣaṇaistathā // (35.2) Par.?
rathair yānair vimānaiśca tathā gajahayaiḥ śubhaiḥ / (36.1) Par.?
vāraṇaiśca caturdantaiḥ śvetābhranicayopamaiḥ // (36.2) Par.?
bhūṣitaṃ ruciradvāraṃ mattaiśca mṛgapakṣibhiḥ / (37.1) Par.?
rākṣasādhipater guptam āviveśa gṛhaṃ kapiḥ // (37.2) Par.?
Duration=0.13962697982788 secs.