Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3717
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ śirorogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
śiro rujati martyānāṃ vātapittakaphaistribhiḥ / (3.1) Par.?
sannipātena raktena kṣayeṇa krimibhistathā // (3.2) Par.?
sūryāvartānantavātārdhāvabhedakaśaṅkhakaiḥ / (4.1) Par.?
ekādaśaprakārasya lakṣaṇaṃ sampravakṣyate // (4.2) Par.?
yasyānimittaṃ śiraso rujaśca bhavanti tīvrā niśi cātimātram / (5.1) Par.?
bandhopatāpaiśca bhavedviśeṣaḥ śiro'bhitāpaḥ sa samīraṇena // (5.2) Par.?
yasyoṣṇamaṅgāracitaṃ yathaiva dahyeta dhūpyeta śiro'kṣināsam / (6.1) Par.?
śītena rātrau ca bhavedviśeṣaḥ śiro'bhitāpaḥ sa tu pittakopāt // (6.2) Par.?
śirogalaṃ yasya kaphopadigdhaṃ guru pratiṣṭabdhamatho himaṃ ca / (7.1) Par.?
śūnākṣikūṭaṃ vadanaṃ ca yasya śiro'bhitāpaḥ sa kaphaprakopāt // (7.2) Par.?
śiro'bhitāpe tritayapravṛtte sarvāṇi liṅgāni samudbhavanti / (8.1) Par.?
raktātmakaḥ pittasamānaliṅgaḥ sparśāsahatvaṃ śiraso bhavecca // (8.2) Par.?
vasābalāsakṣatasaṃbhavānāṃ śirogatānāmiha saṃkṣayeṇa / (9.1) Par.?
kṣayapravṛttaḥ śiraso 'bhitāpaḥ kaṣṭo bhavedugrarujo 'timātram // (9.2) Par.?
saṃsvedanachardanadhūmanasyair asṛgvimokṣaiśca vivṛddhimeti / (10.1) Par.?
nistudyate yasya śiro 'timātraṃ saṃbhakṣyamāṇaṃ sphuṭatīva cāntaḥ // (10.2) Par.?
ghrāṇācca gacchetsalilaṃ saraktaṃ śiro'bhitāpaḥ kṛmibhiḥ sa ghoraḥ / (11.1) Par.?
sūryodayaṃ yā prati mandamandam akṣibhruvaṃ ruk samupaiti gāḍham // (11.2) Par.?
vivardhate cāṃśumatā sahaiva sūryāpavṛttau vinivartate ca / (12.1) Par.?
śītena śāntiṃ labhate kadāciduṣṇena jantuḥ sukhamāpnuyācca // (12.2) Par.?
taṃ bhāskarāvartam udāharanti sarvātmakaṃ kaṣṭatamaṃ vikāram / (13.1) Par.?
doṣāstu duṣṭāstraya eva manyāṃ saṃpīḍya ghāṭāsu rujāṃ sutīvrām // (13.2) Par.?
kurvanti sākṣibhruvi śaṅkhadeśe sthitiṃ karotyāśu viśeṣatastu / (14.1) Par.?
gaṇḍasya pārśve tu karoti kampaṃ hanugrahaṃ locanajāṃśca rogān // (14.2) Par.?
anantavātaṃ tamudāharanti doṣatrayotthaṃ śiraso vikāram / (15.1) Par.?
yasyottamāṅgārdhamatīva jantoḥ sambhedatodabhramaśūlajuṣṭam // (15.2) Par.?
pakṣād daśāhād athavāpyakasmāt tasyārdhabhedaṃ tritayādvyavasyet / (16.1) Par.?
śaṅkhāśrito vāyurudīrṇavegaḥ kṛtānuyātraḥ kaphapittaraktaiḥ // (16.2) Par.?
rujaḥ sutīvrāḥ pratanoti mūrdhni viśeṣataścāpi hi śaṅkhayostu / (17.1) Par.?
sukaṣṭam enaṃ khalu śaṅkhakākhyaṃ maharṣayo vedavidaḥ purāṇāḥ // (17.2) Par.?
vyādhiṃ vadantyudgatamṛtyukalpaṃ bhiṣaksahasrairapi durnivāram // (18.1) Par.?
Duration=0.30870985984802 secs.