Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3237
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasyālayavariṣṭhasya madhye vipulam āyatam / (1.1) Par.?
dadarśa bhavanaśreṣṭhaṃ hanūmānmārutātmajaḥ // (1.2) Par.?
ardhayojanavistīrṇam āyataṃ yojanaṃ hi tat / (2.1) Par.?
bhavanaṃ rākṣasendrasya bahuprāsādasaṃkulam // (2.2) Par.?
mārgamāṇastu vaidehīṃ sītām āyatalocanām / (3.1) Par.?
sarvataḥ paricakrāma hanūmān arisūdanaḥ // (3.2) Par.?
caturviṣāṇair dviradaistriviṣāṇaistathaiva ca / (4.1) Par.?
parikṣiptam asaṃbādhaṃ rakṣyamāṇam udāyudhaiḥ // (4.2) Par.?
rākṣasībhiśca patnībhī rāvaṇasya niveśanam / (5.1) Par.?
āhṛtābhiśca vikramya rājakanyābhir āvṛtam // (5.2) Par.?
tannakramakarākīrṇaṃ timiṃgilajhaṣākulam / (6.1) Par.?
vāyuvegasamādhūtaṃ pannagair iva sāgaram // (6.2) Par.?
yā hi vaiśravaṇe lakṣmīr yā cendre harivāhane / (7.1) Par.?
sā rāvaṇagṛhe sarvā nityam evānapāyinī // (7.2) Par.?
yā ca rājñaḥ kuberasya yamasya varuṇasya ca / (8.1) Par.?
tādṛśī tadviśiṣṭā vā ṛddhī rakṣogṛheṣviha // (8.2) Par.?
tasya harmyasya madhyasthaṃ veśma cānyat sunirmitam / (9.1) Par.?
bahuniryūhasaṃkīrṇaṃ dadarśa pavanātmajaḥ // (9.2) Par.?
brahmaṇo 'rthe kṛtaṃ divyaṃ divi yad viśvakarmaṇā / (10.1) Par.?
vimānaṃ puṣpakaṃ nāma sarvaratnavibhūṣitam // (10.2) Par.?
pareṇa tapasā lebhe yat kuberaḥ pitāmahāt / (11.1) Par.?
kuberam ojasā jitvā lebhe tad rākṣaseśvaraḥ // (11.2) Par.?
īhāmṛgasamāyuktaiḥ kārtasvarahiraṇmayaiḥ / (12.1) Par.?
sukṛtair ācitaṃ stambhaiḥ pradīptam iva ca śriyā // (12.2) Par.?
merumandarasaṃkāśair ullikhadbhir ivāmbaram / (13.1) Par.?
kūṭāgāraiḥ śubhākāraiḥ sarvataḥ samalaṃkṛtam // (13.2) Par.?
jvalanārkapratīkāśaṃ sukṛtaṃ viśvakarmaṇā / (14.1) Par.?
hemasopānasaṃyuktaṃ cārupravaravedikam // (14.2) Par.?
jālavātāyanair yuktaṃ kāñcanaiḥ sphāṭikair api / (15.1) Par.?
indranīlamahānīlamaṇipravaravedikam / (15.2) Par.?
vimānaṃ puṣpakaṃ divyam āruroha mahākapiḥ // (15.3) Par.?
tatrasthaḥ sa tadā gandhaṃ pānabhakṣyānnasaṃbhavam / (16.1) Par.?
divyaṃ saṃmūrchitaṃ jighran rūpavantam ivānilam // (16.2) Par.?
sa gandhastaṃ mahāsattvaṃ bandhur bandhum ivottamam / (17.1) Par.?
ita ehītyuvāceva tatra yatra sa rāvaṇaḥ // (17.2) Par.?
tatastāṃ prasthitaḥ śālāṃ dadarśa mahatīṃ śubhām / (18.1) Par.?
rāvaṇasya manaḥkāntāṃ kāntām iva varastriyam // (18.2) Par.?
maṇisopānavikṛtāṃ hemajālavirājitām / (19.1) Par.?
sphāṭikair āvṛtatalāṃ dantāntaritarūpikām // (19.2) Par.?
muktābhiśca pravālaiśca rūpyacāmīkarair api / (20.1) Par.?
vibhūṣitāṃ maṇistambhaiḥ subahustambhabhūṣitām // (20.2) Par.?
samair ṛjubhir atyuccaiḥ samantāt suvibhūṣitaiḥ / (21.1) Par.?
stambhaiḥ pakṣair ivātyuccair divaṃ samprasthitām iva // (21.2) Par.?
mahatyā kuthayāstīrṇāṃ pṛthivīlakṣaṇāṅkayā / (22.1) Par.?
pṛthivīm iva vistīrṇāṃ sarāṣṭragṛhamālinīm // (22.2) Par.?
nāditāṃ mattavihagair divyagandhādhivāsitām / (23.1) Par.?
parārdhyāstaraṇopetāṃ rakṣo'dhipaniṣevitām // (23.2) Par.?
dhūmrām agarudhūpena vimalāṃ haṃsapāṇḍurām / (24.1) Par.?
citrāṃ puṣpopahāreṇa kalmāṣīm iva suprabhām // (24.2) Par.?
manaḥsaṃhlādajananīṃ varṇasyāpi prasādinīm / (25.1) Par.?
tāṃ śokanāśinīṃ divyāṃ śriyaḥ saṃjananīm iva // (25.2) Par.?
indriyāṇīndriyārthaistu pañca pañcabhir uttamaiḥ / (26.1) Par.?
tarpayāmāsa māteva tadā rāvaṇapālitā // (26.2) Par.?
svargo 'yaṃ devaloko 'yam indrasyeyaṃ purī bhavet / (27.1) Par.?
siddhir veyaṃ parā hi syād ityamanyata mārutiḥ // (27.2) Par.?
pradhyāyata ivāpaśyat pradīpāṃstatra kāñcanān / (28.1) Par.?
dhūrtān iva mahādhūrtair devanena parājitān // (28.2) Par.?
dīpānāṃ ca prakāśena tejasā rāvaṇasya ca / (29.1) Par.?
arcirbhir bhūṣaṇānāṃ ca pradīptetyabhyamanyata // (29.2) Par.?
tato 'paśyat kuthāsīnaṃ nānāvarṇāmbarasrajam / (30.1) Par.?
sahasraṃ varanārīṇāṃ nānāveṣavibhūṣitam // (30.2) Par.?
parivṛtte 'rdharātre tu pānanidrāvaśaṃ gatam / (31.1) Par.?
krīḍitvoparataṃ rātrau suṣvāpa balavat tadā // (31.2) Par.?
tat prasuptaṃ viruruce niḥśabdāntarabhūṣaṇam / (32.1) Par.?
niḥśabdahaṃsabhramaraṃ yathā padmavanaṃ mahat // (32.2) Par.?
tāsāṃ saṃvṛtadantāni mīlitākṣāṇi mārutiḥ / (33.1) Par.?
apaśyat padmagandhīni vadanāni suyoṣitām // (33.2) Par.?
prabuddhānīva padmāni tāsāṃ bhūtvā kṣapākṣaye / (34.1) Par.?
punaḥsaṃvṛtapatrāṇi rātrāviva babhustadā // (34.2) Par.?
imāni mukhapadmāni niyataṃ mattaṣaṭpadāḥ / (35.1) Par.?
ambujānīva phullāni prārthayanti punaḥ punaḥ // (35.2) Par.?
iti vāmanyata śrīmān upapattyā mahākapiḥ / (36.1) Par.?
mene hi guṇatastāni samāni salilodbhavaiḥ // (36.2) Par.?
sā tasya śuśubhe śālā tābhiḥ strībhir virājitā / (37.1) Par.?
śāradīva prasannā dyaustārābhir abhiśobhitā // (37.2) Par.?
sa ca tābhiḥ parivṛtaḥ śuśubhe rākṣasādhipaḥ / (38.1) Par.?
yathā hyuḍupatiḥ śrīmāṃstārābhir abhisaṃvṛtaḥ // (38.2) Par.?
yāścyavante 'mbarāt tārāḥ puṇyaśeṣasamāvṛtāḥ / (39.1) Par.?
imāstāḥ saṃgatāḥ kṛtsnā iti mene haristadā // (39.2) Par.?
tārāṇām iva suvyaktaṃ mahatīnāṃ śubhārciṣām / (40.1) Par.?
prabhāvarṇaprasādāśca virejustatra yoṣitām // (40.2) Par.?
vyāvṛttagurupīnasrakprakīrṇavarabhūṣaṇāḥ / (41.1) Par.?
pānavyāyāmakāleṣu nidrāpahṛtacetasaḥ // (41.2) Par.?
vyāvṛttatilakāḥ kāścit kāścid udbhrāntanūpurāḥ / (42.1) Par.?
pārśve galitahārāśca kāścit paramayoṣitaḥ // (42.2) Par.?
muktāhāravṛtāścānyāḥ kāścit prasrastavāsasaḥ / (43.1) Par.?
vyāviddharaśanādāmāḥ kiśorya iva vāhitāḥ // (43.2) Par.?
sukuṇḍaladharāścānyā vicchinnamṛditasrajaḥ / (44.1) Par.?
gajendramṛditāḥ phullā latā iva mahāvane // (44.2) Par.?
candrāṃśukiraṇābhāśca hārāḥ kāsāṃcid utkaṭāḥ / (45.1) Par.?
haṃsā iva babhuḥ suptāḥ stanamadhyeṣu yoṣitām // (45.2) Par.?
aparāsāṃ ca vaidūryāḥ kādambā iva pakṣiṇaḥ / (46.1) Par.?
hemasūtrāṇi cānyāsāṃ cakravākā ivābhavan // (46.2) Par.?
haṃsakāraṇḍavākīrṇāścakravākopaśobhitāḥ / (47.1) Par.?
āpagā iva tā rejur jaghanaiḥ pulinair iva // (47.2) Par.?
kiṅkiṇījālasaṃkāśāstā hemavipulāmbujāḥ / (48.1) Par.?
bhāvagrāhā yaśastīrāḥ suptā nadya ivābabhuḥ // (48.2) Par.?
mṛduṣvaṅgeṣu kāsāṃcit kucāgreṣu ca saṃsthitāḥ / (49.1) Par.?
babhūvur bhūṣaṇānīva śubhā bhūṣaṇarājayaḥ // (49.2) Par.?
aṃśukāntāśca kāsāṃcin mukhamārutakampitāḥ / (50.1) Par.?
uparyupari vaktrāṇāṃ vyādhūyante punaḥ punaḥ // (50.2) Par.?
tāḥ patākā ivoddhūtāḥ patnīnāṃ ruciraprabhāḥ / (51.1) Par.?
nānāvarṇasuvarṇānāṃ vaktramūleṣu rejire // (51.2) Par.?
vavalguścātra kāsāṃcit kuṇḍalāni śubhārciṣām / (52.1) Par.?
mukhamārutasaṃsargānmandaṃ mandaṃ suyoṣitām // (52.2) Par.?
śarkarāsavagandhaḥ sa prakṛtyā surabhiḥ sukhaḥ / (53.1) Par.?
tāsāṃ vadananiḥśvāsaḥ siṣeve rāvaṇaṃ tadā // (53.2) Par.?
rāvaṇānanaśaṅkāśca kāścid rāvaṇayoṣitaḥ / (54.1) Par.?
mukhāni sma sapatnīnām upājighran punaḥ punaḥ // (54.2) Par.?
atyarthaṃ saktamanaso rāvaṇe tā varastriyaḥ / (55.1) Par.?
asvatantrāḥ sapatnīnāṃ priyam evācaraṃstadā // (55.2) Par.?
bāhūn upanidhāyānyāḥ pārihāryavibhūṣitāḥ / (56.1) Par.?
aṃśukāni ca ramyāṇi pramadāstatra śiśyire // (56.2) Par.?
anyā vakṣasi cānyasyāstasyāḥ kācit punar bhujam / (57.1) Par.?
aparā tvaṅkam anyasyāstasyāścāpyaparā bhujau // (57.2) Par.?
ūrupārśvakaṭīpṛṣṭham anyonyasya samāśritāḥ / (58.1) Par.?
parasparaniviṣṭāṅgyo madasnehavaśānugāḥ // (58.2) Par.?
anyonyasyāṅgasaṃsparśāt prīyamāṇāḥ sumadhyamāḥ / (59.1) Par.?
ekīkṛtabhujāḥ sarvāḥ suṣupustatra yoṣitaḥ // (59.2) Par.?
anyonyabhujasūtreṇa strīmālā grathitā hi sā / (60.1) Par.?
māleva grathitā sūtre śuśubhe mattaṣaṭpadā // (60.2) Par.?
latānāṃ mādhave māsi phullānāṃ vāyusevanāt / (61.1) Par.?
anyonyamālāgrathitaṃ saṃsaktakusumoccayam // (61.2) Par.?
vyativeṣṭitasuskandham anyonyabhramarākulam / (62.1) Par.?
āsīd vanam ivoddhūtaṃ strīvanaṃ rāvaṇasya tat // (62.2) Par.?
uciteṣvapi suvyaktaṃ na tāsāṃ yoṣitāṃ tadā / (63.1) Par.?
vivekaḥ śakya ādhātuṃ bhūṣaṇāṅgāmbarasrajām // (63.2) Par.?
rāvaṇe sukhasaṃviṣṭe tāḥ striyo vividhaprabhāḥ / (64.1) Par.?
jvalantaḥ kāñcanā dīpāḥ prekṣantānimiṣā iva // (64.2) Par.?
rājarṣipitṛdaityānāṃ gandharvāṇāṃ ca yoṣitaḥ / (65.1) Par.?
rakṣasāṃ cābhavan kanyāstasya kāmavaśaṃ gatāḥ // (65.2) Par.?
na tatra kācit pramadā prasahya vīryopapannena guṇena labdhā / (66.1) Par.?
na cānyakāmāpi na cānyapūrvā vinā varārhāṃ janakātmajāṃ tu // (66.2) Par.?
na cākulīnā na ca hīnarūpā nādakṣiṇā nānupacārayuktā / (67.1) Par.?
bhāryābhavat tasya na hīnasattvā na cāpi kāntasya na kāmanīyā // (67.2) Par.?
babhūva buddhistu harīśvarasya yadīdṛśī rāghavadharmapatnī / (68.1) Par.?
imā yathā rākṣasarājabhāryāḥ sujātam asyeti hi sādhubuddheḥ // (68.2) Par.?
punaśca so 'cintayad ārtarūpo dhruvaṃ viśiṣṭā guṇato hi sītā / (69.1) Par.?
athāyam asyāṃ kṛtavānmahātmā laṅkeśvaraḥ kaṣṭam anāryakarma // (69.2) Par.?
Duration=0.21086597442627 secs.