Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3242
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
avadhūya ca tāṃ buddhiṃ babhūvāvasthitastadā / (1.1) Par.?
jagāma cāparāṃ cintāṃ sītāṃ prati mahākapiḥ // (1.2) Par.?
na rāmeṇa viyuktā sā svaptum arhati bhāminī / (2.1) Par.?
na bhoktuṃ nāpyalaṃkartuṃ na pānam upasevitum // (2.2) Par.?
nānyaṃ naram upasthātuṃ surāṇām api ceśvaram / (3.1) Par.?
na hi rāmasamaḥ kaścid vidyate tridaśeṣvapi / (3.2) Par.?
anyeyam iti niścitya pānabhūmau cacāra saḥ // (3.3) Par.?
krīḍitenāparāḥ klāntā gītena ca tathā parāḥ / (4.1) Par.?
nṛttena cāparāḥ klāntāḥ pānaviprahatāstathā // (4.2) Par.?
murajeṣu mṛdaṅgeṣu pīṭhikāsu ca saṃsthitāḥ / (5.1) Par.?
tathāstaraṇamukhyeṣu saṃviṣṭāścāparāḥ striyaḥ // (5.2) Par.?
aṅganānāṃ sahasreṇa bhūṣitena vibhūṣaṇaiḥ / (6.1) Par.?
rūpasaṃlāpaśīlena yuktagītārthabhāṣiṇā // (6.2) Par.?
deśakālābhiyuktena yuktavākyābhidhāyinā / (7.1) Par.?
ratābhiratasaṃsuptaṃ dadarśa hariyūthapaḥ // (7.2) Par.?
tāsāṃ madhye mahābāhuḥ śuśubhe rākṣaseśvaraḥ / (8.1) Par.?
goṣṭhe mahati mukhyānāṃ gavāṃ madhye yathā vṛṣaḥ // (8.2) Par.?
sa rākṣasendraḥ śuśubhe tābhiḥ parivṛtaḥ svayam / (9.1) Par.?
kareṇubhir yathāraṇye parikīrṇo mahādvipaḥ // (9.2) Par.?
sarvakāmair upetāṃ ca pānabhūmiṃ mahātmanaḥ / (10.1) Par.?
dadarśa kapiśārdūlastasya rakṣaḥpater gṛhe // (10.2) Par.?
mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca bhāgaśaḥ / (11.1) Par.?
tatra nyastāni māṃsāni pānabhūmau dadarśa saḥ // (11.2) Par.?
raukmeṣu ca viśāleṣu bhājaneṣvardhabhakṣitān / (12.1) Par.?
dadarśa kapiśārdūlo mayūrān kukkuṭāṃstathā // (12.2) Par.?
varāhavārdhrāṇasakān dadhisauvarcalāyutān / (13.1) Par.?
śalyānmṛgamayūrāṃśca hanūmān anvavaikṣata // (13.2) Par.?
kṛkarān vividhān siddhāṃścakorān ardhabhakṣitān / (14.1) Par.?
mahiṣān ekaśalyāṃśca chāgāṃśca kṛtaniṣṭhitān / (14.2) Par.?
lekhyam uccāvacaṃ peyaṃ bhojyāni vividhāni ca // (14.3) Par.?
tathāmlalavaṇottaṃsair vividhai rāgaṣāḍavaiḥ / (15.1) Par.?
hāranūpurakeyūrair apaviddhair mahādhanaiḥ // (15.2) Par.?
pānabhājanavikṣiptaiḥ phalaiśca vividhair api / (16.1) Par.?
kṛtapuṣpopahārā bhūr adhikaṃ puṣyati śriyam // (16.2) Par.?
tatra tatra ca vinyastaiḥ suśliṣṭaiḥ śayanāsanaiḥ / (17.1) Par.?
pānabhūmir vinā vahniṃ pradīptevopalakṣyate // (17.2) Par.?
bahuprakārair vividhair varasaṃskārasaṃskṛtaiḥ / (18.1) Par.?
māṃsaiḥ kuśalasaṃyuktaiḥ pānabhūmigataiḥ pṛthak // (18.2) Par.?
divyāḥ prasannā vividhāḥ surāḥ kṛtasurā api / (19.1) Par.?
śarkarāsavamādhvīkāḥ puṣpāsavaphalāsavāḥ / (19.2) Par.?
vāsacūrṇaiśca vividhair mṛṣṭāstaistaiḥ pṛthakpṛthak // (19.3) Par.?
saṃtatā śuśubhe bhūmir mālyaiśca bahusaṃsthitaiḥ / (20.1) Par.?
hiraṇmayaiśca karakair bhājanaiḥ sphāṭikair api / (20.2) Par.?
jāmbūnadamayaiścānyaiḥ karakair abhisaṃvṛtā // (20.3) Par.?
rājateṣu ca kumbheṣu jāmbūnadamayeṣu ca / (21.1) Par.?
pānaśreṣṭhaṃ tadā bhūri kapistatra dadarśa ha // (21.2) Par.?
so 'paśyacchātakumbhāni sīdhor maṇimayāni ca / (22.1) Par.?
rājatāni ca pūrṇāni bhājanāni mahākapiḥ // (22.2) Par.?
kvacid ardhāvaśeṣāṇi kvacit pītāni sarvaśaḥ / (23.1) Par.?
kvacin naiva prapītāni pānāni sa dadarśa ha // (23.2) Par.?
kvacid bhakṣyāṃśca vividhān kvacit pānāni bhāgaśaḥ / (24.1) Par.?
kvacid annāvaśeṣāṇi paśyan vai vicacāra ha // (24.2) Par.?
kvacit prabhinnaiḥ karakaiḥ kvacid āloḍitair ghaṭaiḥ / (25.1) Par.?
kvacit saṃpṛktamālyāni jalāni ca phalāni ca // (25.2) Par.?
śayanānyatra nārīṇāṃ śūnyāni bahudhā punaḥ / (26.1) Par.?
parasparaṃ samāśliṣya kāścit suptā varāṅganāḥ // (26.2) Par.?
kācic ca vastram anyasyā apahṛtyopaguhya ca / (27.1) Par.?
upagamyābalā suptā nidrābalaparājitā // (27.2) Par.?
tāsām ucchvāsavātena vastraṃ mālyaṃ ca gātrajam / (28.1) Par.?
nātyarthaṃ spandate citraṃ prāpya mandam ivānilam // (28.2) Par.?
candanasya ca śītasya sīdhor madhurasasya ca / (29.1) Par.?
vividhasya ca mālyasya puṣpasya vividhasya ca // (29.2) Par.?
bahudhā mārutastatra gandhaṃ vividham udvahan / (30.1) Par.?
snānānāṃ candanānāṃ ca dhūpānāṃ caiva mūrchitaḥ / (30.2) Par.?
pravavau surabhir gandho vimāne puṣpake tadā // (30.3) Par.?
śyāmāvadātāstatrānyāḥ kāścit kṛṣṇā varāṅganāḥ / (31.1) Par.?
kāścit kāñcanavarṇāṅgyaḥ pramadā rākṣasālaye // (31.2) Par.?
tāsāṃ nidrāvaśatvācca madanena vimūrchitam / (32.1) Par.?
padminīnāṃ prasuptānāṃ rūpam āsīd yathaiva hi // (32.2) Par.?
evaṃ sarvam aśeṣeṇa rāvaṇāntaḥpuraṃ kapiḥ / (33.1) Par.?
dadarśa sumahātejā na dadarśa ca jānakīm // (33.2) Par.?
nirīkṣamāṇaśca tatastāḥ striyaḥ sa mahākapiḥ / (34.1) Par.?
jagāma mahatīṃ cintāṃ dharmasādhvasaśaṅkitaḥ // (34.2) Par.?
paradārāvarodhasya prasuptasya nirīkṣaṇam / (35.1) Par.?
idaṃ khalu mamātyarthaṃ dharmalopaṃ kariṣyati // (35.2) Par.?
na hi me paradārāṇāṃ dṛṣṭir viṣayavartinī / (36.1) Par.?
ayaṃ cātra mayā dṛṣṭaḥ paradāraparigrahaḥ // (36.2) Par.?
tasya prādurabhūccintāpunar anyā manasvinaḥ / (37.1) Par.?
niścitaikāntacittasya kāryaniścayadarśinī // (37.2) Par.?
kāmaṃ dṛṣṭvā mayā sarvā viśvastā rāvaṇastriyaḥ / (38.1) Par.?
na tu me manasaḥ kiṃcid vaikṛtyam upapadyate // (38.2) Par.?
mano hi hetuḥ sarveṣām indriyāṇāṃ pravartate / (39.1) Par.?
śubhāśubhāsvavasthāsu tacca me suvyavasthitam // (39.2) Par.?
nānyatra hi mayā śakyā vaidehī parimārgitum / (40.1) Par.?
striyo hi strīṣu dṛśyante sadā samparimārgaṇe // (40.2) Par.?
yasya sattvasya yā yonistasyāṃ tat parimārgyate / (41.1) Par.?
na śakyaṃ pramadā naṣṭā mṛgīṣu parimārgitum // (41.2) Par.?
tad idaṃ mārgitaṃ tāvacchuddhena manasā mayā / (42.1) Par.?
rāvaṇāntaḥpuraṃ sarvaṃ dṛśyate na ca jānakī // (42.2) Par.?
devagandharvakanyāśca nāgakanyāśca vīryavān / (43.1) Par.?
avekṣamāṇo hanumānnaivāpaśyata jānakīm // (43.2) Par.?
tām apaśyan kapistatra paśyaṃścānyā varastriyaḥ / (44.1) Par.?
apakramya tadā vīraḥ pradhyātum upacakrame // (44.2) Par.?
Duration=0.22792887687683 secs.