Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3718
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ śirorogapratiṣedhaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
vātavyādhividhiḥ kāryaḥ śiroroge 'nilātmake / (3.1) Par.?
payo'nupānaṃ seveta ghṛtaṃ tailamathāpi vā // (3.2) Par.?
mudgān kulatthānmāṣāṃśca khādecca niśi kevalān / (4.1) Par.?
kaṭūṣṇāṃśca sasarpiṣkānuṣṇaṃ cānu payaḥ pibet // (4.2) Par.?
pibedvā payasā tailaṃ tatkalkaṃ vāpi mānavaḥ / (5.1) Par.?
vātaghnasiddhaiḥ kṣīraiśca sukhoṣṇaiḥ sekamācaret // (5.2) Par.?
tatsiddhaiḥ pāyasair vāpi sukhoṣṇair lepayecchiraḥ / (6.1) Par.?
svinnair vā matsyapiśitaiḥ kṛsarair vā sasaindhavaiḥ // (6.2) Par.?
candanotpalakuṣṭhair vā suślakṣṇair magadhāyutaiḥ / (7.1) Par.?
snigdhasya tailaṃ nasyaṃ syāt kulīrarasasādhitam // (7.2) Par.?
varuṇādau gaṇe kṣuṇṇe kṣīramardhodakaṃ pacet / (8.1) Par.?
kṣīraśeṣaṃ ca tanmathyaṃ śītaṃ sāramupāharet // (8.2) Par.?
tato madhurakaiḥ siddhaṃ nasye tat pūjitaṃ haviḥ / (9.1) Par.?
tasmin vipakve kṣīre tu peyaṃ sarpiḥ saśarkaram // (9.2) Par.?
dhūmaṃ cāsya yathākālaṃ snaihikaṃ yojayedbhiṣak / (10.1) Par.?
pānābhyañjananasyeṣu bastikarmaṇi secane // (10.2) Par.?
vidadhyāttraivṛtaṃ dhīmān balātailamathāpi vā / (11.1) Par.?
bhojayecca rasaiḥ snigdhaiḥ payobhir vā susaṃskṛtaiḥ // (11.2) Par.?
pittaraktasamutthānau śirorogau nivārayet / (12.1) Par.?
śirolepaiḥ sasarpiṣkaiḥ pariṣekaiśca śītalaiḥ // (12.2) Par.?
kṣīrekṣurasadhānyāmlamastukṣaudrasitājalaiḥ / (13.1) Par.?
nalavañjulakahlāracandanotpalapadmakaiḥ // (13.2) Par.?
vaṃśaśaivalayaṣṭyāhvamustāmbhoruhasaṃyutaiḥ / (14.1) Par.?
śiraḥpralepaiḥ saghṛtair vaisarpaiśca tathāvidhaiḥ // (14.2) Par.?
madhuraiśca mukhālepair nasyakarmabhireva ca / (15.1) Par.?
āsthāpanair virekaiśca pathyaiśca snehabastibhiḥ // (15.2) Par.?
kṣīrasarpirhitaṃ nasyaṃ vasā vā jāṅgalā śubhā / (16.1) Par.?
utpalādivipakvena kṣīreṇāsthāpanaṃ hitam // (16.2) Par.?
bhojanaṃ jāṅgalarasaiḥ sarpiṣā cānuvāsanam / (17.1) Par.?
madhuraiḥ kṣīrasarpistu snehane ca saśarkaram // (17.2) Par.?
pittaraktaghnamuddiṣṭaṃ yaccānyad api taddhitam / (18.1) Par.?
kaphotthitaṃ śirorogaṃ jayet kaphanivāraṇaiḥ // (18.2) Par.?
śirovirekair vamanaistīkṣṇair gaṇḍūṣadhāraṇaiḥ / (19.1) Par.?
acchaṃ ca pāyayetsarpiḥ svedayeccāpyabhīkṣṇaśaḥ // (19.2) Par.?
śiro madhūkasāreṇa snigdhaṃ cāpi virecayet / (20.1) Par.?
iṅgudasya tvacā vāpi meṣaśṛṅgasya vā bhiṣak // (20.2) Par.?
ābhyām eva kṛtāṃ vartiṃ dhūmapāne prayojayet / (21.1) Par.?
ghreyaṃ kaṭphalacūrṇaṃ ca kavalāśca kaphāpahāḥ // (21.2) Par.?
saralākuṣṭhaśārṅgeṣṭādevakāṣṭhaiḥ sarohiṣaiḥ / (22.1) Par.?
kṣārapiṣṭaiḥ salavaṇaiḥ sukhoṣṇair lepayecchiraḥ // (22.2) Par.?
yavaṣaṣṭikayoścānnaṃ vyoṣakṣārasamāyutam / (23.1) Par.?
paṭolamudgakaulatthair mātrāvadbhojayedrasaiḥ // (23.2) Par.?
śiroroge tridoṣotthe tridoṣaghno vidhirhitaḥ / (24.1) Par.?
sarpiḥ pānaṃ viśeṣeṇa purāṇaṃ vā diśanti hi // (24.2) Par.?
kṣayaje kṣayamāsādya kartavyo bṛṃhaṇo vidhiḥ / (25.1) Par.?
pāne nasye ca sarpiḥ syādvātaghnamadhuraiḥ śṛtam // (25.2) Par.?
kṣayakāsāpahaṃ cātra sarpiḥ pathyatamaṃ viduḥ / (26.1) Par.?
kṛmibhir bhakṣyamāṇasya vakṣyate śirasaḥ kriyā // (26.2) Par.?
nasye hi śoṇitaṃ dadyāttena mūrchanti jantavaḥ / (27.1) Par.?
mattāḥ śoṇitagandhena samāyānti yatastataḥ // (27.2) Par.?
teṣāṃ nirharaṇaṃ kāryaṃ tato mūrdhavirecanaiḥ / (28.1) Par.?
hrasvaśigrukabījair vā kāṃsyanīlīsamāyutaiḥ // (28.2) Par.?
kṛmighnairavapīḍaiśca mūtrapiṣṭairupācaret / (29.1) Par.?
pūtimatsyayutān dhūmān kṛmighnāṃśca prayojayet // (29.2) Par.?
bhojanāni kṛmighnāni pānāni vividhāni ca / (30.1) Par.?
sūryāvarte vidhātavyaṃ nasyakarmādibheṣajam // (30.2) Par.?
bhojanaṃ jāṅgalaprāyaṃ kṣīrānnavikṛtirghṛtam / (31.1) Par.?
tathārdhabhedake vyādhau prāptamanyacca yadbhavet // (31.2) Par.?
śirīṣamūlakaphalairavapīḍo 'nayor hitaḥ / (32.1) Par.?
vaṃśamūlakaphalairavapīḍo 'nayor hitaḥ // (32.2) Par.?
avapīḍo hitaścātra vacāmāgadhikāyutaḥ / (33.1) Par.?
madhukenāvapīḍo vā madhunā saha saṃyutaḥ // (33.2) Par.?
manaḥśilāvapīḍo vā madhunā candanena vā / (34.1) Par.?
teṣāmante hitaṃ nasyaṃ sarpirmadhurasānvitam // (34.2) Par.?
sārivotpalakuṣṭhāni madhukaṃ cāmlapeṣitam / (35.1) Par.?
sarpistailayuto lepo dvayorapi sukhāvahaḥ // (35.2) Par.?
eṣa eva prayoktavyaḥ śiroroge kaphātmake / (36.1) Par.?
anantavāte kartavyaḥ sūryāvartaharo vidhiḥ // (36.2) Par.?
sirāvyadhaśca kartavyo 'nantavātapraśāntaye / (37.1) Par.?
āhāraśca vidhātavyo vātapittavināśanaḥ // (37.2) Par.?
madhumastakasaṃyāvaghṛtapūraiśca bhojanam / (38.1) Par.?
kṣīrasarpiḥ praśaṃsanti nasye pāne ca śaṅkhake // (38.2) Par.?
jāṅgalānāṃ rasaiḥ snigdhairāhāraścātra śasyate / (39.1) Par.?
śatāvarīṃ tilān kṛṣṇān madhukaṃ nīlamutpalam // (39.2) Par.?
dūrvāṃ punarnavāṃ caiva lepe sādhvavacārayet / (40.1) Par.?
mahāsugandhāmathavā pālindīṃ cāmlapeṣitām // (40.2) Par.?
śītāṃścātra parīṣekān pradehāṃśca prayojayet / (41.1) Par.?
avapīḍaśca deyo 'tra sūryāvartanivāraṇaḥ // (41.2) Par.?
kṛmikṣayakṛtau hitvā śirorogeṣu buddhimān / (42.1) Par.?
madhutailasamāyuktaiḥ śirāṃsyativirecayet // (42.2) Par.?
paścātsarṣapatailena tato nasyaṃ prayojayet / (43.1) Par.?
na cecchāntiṃ vrajantyevaṃ snigdhasvinnāṃstato bhiṣak // (43.2) Par.?
paścādupācaretsamyak sirāṇāmatha mokṣaṇaiḥ / (44.1) Par.?
ṣaṭsaptatirnetrarogā daśāṣṭādaśa karṇajāḥ // (44.2) Par.?
ekatriṃśad ghrāṇagatāḥ śirasyekādaśaiva tu / (45.1) Par.?
iti vistarato dṛṣṭāḥ salakṣaṇacikitsitāḥ // (45.2) Par.?
etāvanto yathāsthūlamuttamāṅgagatā gadāḥ / (46.1) Par.?
asmiñchāstre nigaditāḥ saṃkhyārūpacikitsitaiḥ // (46.2) Par.?
Duration=0.23906397819519 secs.