UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3274
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
hanumān api vikrāntaḥ sarvaṃ śuśrāva tattvataḥ / (1.1)
Par.?
sītāyāstrijaṭāyāśca rākṣasīnāṃ ca tarjanam // (1.2)
Par.?
avekṣamāṇastāṃ devīṃ devatām iva nandane / (2.1)
Par.?
tato bahuvidhāṃ cintāṃ cintayāmāsa vānaraḥ // (2.2)
Par.?
yāṃ kapīnāṃ sahasrāṇi subahūnyayutāni ca / (3.1)
Par.?
dikṣu sarvāsu mārgante seyam āsāditā mayā // (3.2)
Par.?
cāreṇa tu suyuktena śatroḥ śaktim avekṣatā / (4.1)
Par.?
gūḍhena caratā tāvad avekṣitam idaṃ mayā // (4.2)
Par.?
rākṣasānāṃ viśeṣaśca purī ceyam avekṣitā / (5.1)
Par.?
rākṣasādhipater asya prabhāvo rāvaṇasya ca // (5.2)
Par.?
yuktaṃ tasyāprameyasya sarvasattvadayāvataḥ / (6.1)
Par.?
samāśvāsayituṃ bhāryāṃ patidarśanakāṅkṣiṇīm // (6.2)
Par.?
aham āśvāsayāmyenāṃ pūrṇacandranibhānanām / (7.1)
Par.?
adṛṣṭaduḥkhāṃ duḥkhasya na hyantam adhigacchatīm // (7.2)
Par.?
yadi hyaham imāṃ devīṃ śokopahatacetanām / (8.1)
Par.?
anāśvāsya gamiṣyāmi doṣavad gamanaṃ bhavet // (8.2)
Par.?
gate hi mayi tatreyaṃ rājaputrī yaśasvinī / (9.1)
Par.?
paritrāṇam avindantī jānakī jīvitaṃ tyajet // (9.2)
Par.?
mayā ca sa mahābāhuḥ pūrṇacandranibhānanaḥ / (10.1)
Par.?
samāśvāsayituṃ nyāyyaḥ sītādarśanalālasaḥ // (10.2)
Par.?
niśācarīṇāṃ pratyakṣam akṣamaṃ cābhibhāṣaṇam / (11.1)
Par.?
kathaṃ nu khalu kartavyam idaṃ kṛcchragato hyaham // (11.2)
Par.?
anena rātriśeṣeṇa yadi nāśvāsyate mayā / (12.1)
Par.?
sarvathā nāsti saṃdehaḥ parityakṣyati jīvitam // (12.2)
Par.?
rāmaśca yadi pṛcchenmāṃ kiṃ māṃ sītābravīd vacaḥ / (13.1)
Par.?
kim ahaṃ taṃ pratibrūyām asambhāṣya sumadhyamām // (13.2)
Par.?
sītāsaṃdeśarahitaṃ mām itastvarayā gatam / (14.1)
Par.?
nirdahed api kākutsthaḥ kruddhastīvreṇa cakṣuṣā // (14.2)
Par.?
yadi ced yojayiṣyāmi bhartāraṃ rāmakāraṇāt / (15.1)
Par.?
vyartham āgamanaṃ tasya sasainyasya bhaviṣyati // (15.2)
Par.?
antaraṃ tvaham āsādya rākṣasīnām iha sthitaḥ / (16.1)
Par.?
śanair āśvāsayiṣyāmi saṃtāpabahulām imām // (16.2)
Par.?
ahaṃ hyatitanuścaiva vānaraśca viśeṣataḥ / (17.1)
Par.?
vācaṃ codāhariṣyāmi mānuṣīm iha saṃskṛtām // (17.2)
Par.?
yadi vācaṃ pradāsyāmi dvijātir iva saṃskṛtām / (18.1)
Par.?
rāvaṇaṃ manyamānā māṃ sītā bhītā bhaviṣyati // (18.2)
Par.?
avaśyam eva vaktavyaṃ mānuṣaṃ vākyam arthavat / (19.1)
Par.?
mayā sāntvayituṃ śakyā nānyatheyam aninditā // (19.2)
Par.?
seyam ālokya me rūpaṃ jānakī bhāṣitaṃ tathā / (20.1) Par.?
rakṣobhistrāsitā pūrvaṃ bhūyastrāsaṃ gamiṣyati // (20.2)
Par.?
tato jātaparitrāsā śabdaṃ kuryānmanasvinī / (21.1)
Par.?
jānamānā viśālākṣī rāvaṇaṃ kāmarūpiṇam // (21.2)
Par.?
sītayā ca kṛte śabde sahasā rākṣasīgaṇaḥ / (22.1)
Par.?
nānāpraharaṇo ghoraḥ sameyād antakopamaḥ // (22.2)
Par.?
tato māṃ saṃparikṣipya sarvato vikṛtānanāḥ / (23.1)
Par.?
vadhe ca grahaṇe caiva kuryur yatnaṃ yathābalam // (23.2)
Par.?
taṃ māṃ śākhāḥ praśākhāśca skandhāṃścottamaśākhinām / (24.1)
Par.?
dṛṣṭvā viparidhāvantaṃ bhaveyur bhayaśaṅkitāḥ // (24.2)
Par.?
mama rūpaṃ ca samprekṣya vanaṃ vicarato mahat / (25.1)
Par.?
rākṣasyo bhayavitrastā bhaveyur vikṛtānanāḥ // (25.2)
Par.?
tataḥ kuryuḥ samāhvānaṃ rākṣasyo rakṣasām api / (26.1)
Par.?
rākṣasendraniyuktānāṃ rākṣasendraniveśane // (26.2)
Par.?
te śūlaśaranistriṃśavividhāyudhapāṇayaḥ / (27.1)
Par.?
āpateyur vimarde 'smin vegenodvignakāriṇaḥ // (27.2)
Par.?
saṃkruddhastaistu parito vidhaman rakṣasāṃ balam / (28.1)
Par.?
śaknuyāṃ na tu samprāptuṃ paraṃ pāraṃ mahodadheḥ // (28.2)
Par.?
māṃ vā gṛhṇīyur āplutya bahavaḥ śīghrakāriṇaḥ / (29.1)
Par.?
syād iyaṃ cāgṛhītārthā mama ca grahaṇaṃ bhavet // (29.2)
Par.?
hiṃsābhirucayo hiṃsyur imāṃ vā janakātmajām / (30.1)
Par.?
vipannaṃ syāt tataḥ kāryaṃ rāmasugrīvayor idam // (30.2)
Par.?
uddeśe naṣṭamārge 'smin rākṣasaiḥ parivārite / (31.1)
Par.?
sāgareṇa parikṣipte gupte vasati jānakī // (31.2)
Par.?
viśaste vā gṛhīte vā rakṣobhir mayi saṃyuge / (32.1)
Par.?
nānyaṃ paśyāmi rāmasya sahāyaṃ kāryasādhane // (32.2)
Par.?
vimṛśaṃśca na paśyāmi yo hate mayi vānaraḥ / (33.1)
Par.?
śatayojanavistīrṇaṃ laṅghayeta mahodadhim // (33.2)
Par.?
kāmaṃ hantuṃ samartho 'smi sahasrāṇyapi rakṣasām / (34.1)
Par.?
na tu śakṣyāmi samprāptuṃ paraṃ pāraṃ mahodadheḥ // (34.2)
Par.?
asatyāni ca yuddhāni saṃśayo me na rocate / (35.1)
Par.?
kaśca niḥsaṃśayaṃ kāryaṃ kuryāt prājñaḥ sasaṃśayam // (35.2)
Par.?
eṣa doṣo mahān hi syānmama sītābhibhāṣaṇe / (36.1)
Par.?
prāṇatyāgaśca vaidehyā bhaved anabhibhāṣaṇe // (36.2)
Par.?
bhūtāścārthā vinaśyanti deśakālavirodhitāḥ / (37.1)
Par.?
viklavaṃ dūtam āsādya tamaḥ sūryodaye yathā // (37.2)
Par.?
arthānarthāntare buddhir niścitāpi na śobhate / (38.1)
Par.?
ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ // (38.2)
Par.?
na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet / (39.1)
Par.?
laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet // (39.2)
Par.?
kathaṃ nu khalu vākyaṃ me śṛṇuyānnodvijeta ca / (40.1)
Par.?
iti saṃcintya hanumāṃścakāra matimānmatim // (40.2)
Par.?
rāmam akliṣṭakarmāṇaṃ svabandhum anukīrtayan / (41.1)
Par.?
nainām udvejayiṣyāmi tadbandhugatamānasām // (41.2)
Par.?
ikṣvākūṇāṃ variṣṭhasya rāmasya viditātmanaḥ / (42.1)
Par.?
śubhāni dharmayuktāni vacanāni samarpayan // (42.2)
Par.?
śrāvayiṣyāmi sarvāṇi madhurāṃ prabruvan giram / (43.1)
Par.?
śraddhāsyati yathā hīyaṃ tathā sarvaṃ samādadhe // (43.2)
Par.?
iti sa bahuvidhaṃ mahānubhāvo jagatipateḥ pramadām avekṣamāṇaḥ / (44.1)
Par.?
madhuram avitathaṃ jagāda vākyaṃ drumaviṭapāntaram āsthito hanūmān // (44.2)
Par.?
Duration=0.22927021980286 secs.