Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3247
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vimānāt tu susaṃkramya prākāraṃ hariyūthapaḥ / (1.1) Par.?
hanūmān vegavān āsīd yathā vidyudghanāntare // (1.2) Par.?
samparikramya hanumān rāvaṇasya niveśanān / (2.1) Par.?
adṛṣṭvā jānakīṃ sītām abravīd vacanaṃ kapiḥ // (2.2) Par.?
bhūyiṣṭhaṃ loḍitā laṅkā rāmasya caratā priyam / (3.1) Par.?
na hi paśyāmi vaidehīṃ sītāṃ sarvāṅgaśobhanām // (3.2) Par.?
palvalāni taṭākāni sarāṃsi saritastathā / (4.1) Par.?
nadyo 'nūpavanāntāśca durgāśca dharaṇīdharāḥ / (4.2) Par.?
loḍitā vasudhā sarvā na ca paśyāmi jānakīm // (4.3) Par.?
iha saṃpātinā sītā rāvaṇasya niveśane / (5.1) Par.?
ākhyātā gṛdhrarājena na ca paśyāmi tām aham // (5.2) Par.?
kiṃ nu sītātha vaidehī maithilī janakātmajā / (6.1) Par.?
upatiṣṭheta vivaśā rāvaṇaṃ duṣṭacāriṇam // (6.2) Par.?
kṣipram utpatato manye sītām ādāya rakṣasaḥ / (7.1) Par.?
bibhyato rāmabāṇānām antarā patitā bhavet // (7.2) Par.?
athavā hriyamāṇāyāḥ pathi siddhaniṣevite / (8.1) Par.?
manye patitam āryāyā hṛdayaṃ prekṣya sāgaram // (8.2) Par.?
rāvaṇasyoruvegena bhujābhyāṃ pīḍitena ca / (9.1) Par.?
tayā manye viśālākṣyā tyaktaṃ jīvitam āryayā // (9.2) Par.?
uparyupari vā nūnaṃ sāgaraṃ kramatastadā / (10.1) Par.?
viveṣṭamānā patitā samudre janakātmajā // (10.2) Par.?
āho kṣudreṇa cānena rakṣantī śīlam ātmanaḥ / (11.1) Par.?
abandhur bhakṣitā sītā rāvaṇena tapasvinī // (11.2) Par.?
atha vā rākṣasendrasya patnībhir asitekṣaṇā / (12.1) Par.?
aduṣṭā duṣṭabhāvābhir bhakṣitā sā bhaviṣyati // (12.2) Par.?
sampūrṇacandrapratimaṃ padmapatranibhekṣaṇam / (13.1) Par.?
rāmasya dhyāyatī vaktraṃ pañcatvaṃ kṛpaṇā gatā // (13.2) Par.?
hā rāma lakṣmaṇetyeva hāyodhyeti ca maithilī / (14.1) Par.?
vilapya bahu vaidehī nyastadehā bhaviṣyati // (14.2) Par.?
athavā nihitā manye rāvaṇasya niveśane / (15.1) Par.?
nūnaṃ lālapyate mandaṃ pañjarastheva śārikā // (15.2) Par.?
janakasya kule jātā rāmapatnī sumadhyamā / (16.1) Par.?
katham utpalapatrākṣī rāvaṇasya vaśaṃ vrajet // (16.2) Par.?
vinaṣṭā vā pranaṣṭā vā mṛtā vā janakātmajā / (17.1) Par.?
rāmasya priyabhāryasya na nivedayituṃ kṣamam // (17.2) Par.?
nivedyamāne doṣaḥ syād doṣaḥ syād anivedane / (18.1) Par.?
kathaṃ nu khalu kartavyaṃ viṣamaṃ pratibhāti me // (18.2) Par.?
asminn evaṃgate kārye prāptakālaṃ kṣamaṃ ca kim / (19.1) Par.?
bhaved iti matiṃ bhūyo hanumān pravicārayan // (19.2) Par.?
yadi sītām adṛṣṭvāhaṃ vānarendrapurīm itaḥ / (20.1) Par.?
gamiṣyāmi tataḥ ko me puruṣārtho bhaviṣyati // (20.2) Par.?
mamedaṃ laṅghanaṃ vyarthaṃ sāgarasya bhaviṣyati / (21.1) Par.?
praveśaścaiva laṅkāyā rākṣasānāṃ ca darśanam // (21.2) Par.?
kiṃ vā vakṣyati sugrīvo harayo vā samāgatāḥ / (22.1) Par.?
kiṣkindhāṃ samanuprāptau tau vā daśarathātmajau // (22.2) Par.?
gatvā tu yadi kākutsthaṃ vakṣyāmi param apriyam / (23.1) Par.?
na dṛṣṭeti mayā sītā tatastyakṣyanti jīvitam // (23.2) Par.?
paruṣaṃ dāruṇaṃ krūraṃ tīkṣṇam indriyatāpanam / (24.1) Par.?
sītānimittaṃ durvākyaṃ śrutvā sa na bhaviṣyati // (24.2) Par.?
taṃ tu kṛcchragataṃ dṛṣṭvā pañcatvagatamānasam / (25.1) Par.?
bhṛśānurakto medhāvī na bhaviṣyati lakṣmaṇaḥ // (25.2) Par.?
vinaṣṭau bhrātarau śrutvā bharato 'pi mariṣyati / (26.1) Par.?
bharataṃ ca mṛtaṃ dṛṣṭvā śatrughno na bhaviṣyati // (26.2) Par.?
putrānmṛtān samīkṣyātha na bhaviṣyanti mātaraḥ / (27.1) Par.?
kausalyā ca sumitrā ca kaikeyī ca na saṃśayaḥ // (27.2) Par.?
kṛtajñaḥ satyasaṃdhaśca sugrīvaḥ plavagādhipaḥ / (28.1) Par.?
rāmaṃ tathā gataṃ dṛṣṭvā tatastyakṣyanti jīvitam // (28.2) Par.?
durmanā vyathitā dīnā nirānandā tapasvinī / (29.1) Par.?
pīḍitā bhartṛśokena rumā tyakṣyati jīvitam // (29.2) Par.?
vālijena tu duḥkhena pīḍitā śokakarśitā / (30.1) Par.?
pañcatvagamane rājñastārāpi na bhaviṣyati // (30.2) Par.?
mātāpitror vināśena sugrīvavyasanena ca / (31.1) Par.?
kumāro 'pyaṅgadaḥ kasmād dhārayiṣyati jīvitam // (31.2) Par.?
bhartṛjena tu śokena abhibhūtā vanaukasaḥ / (32.1) Par.?
śirāṃsyabhihaniṣyanti talair muṣṭibhir eva ca // (32.2) Par.?
sāntvenānupradānena mānena ca yaśasvinā / (33.1) Par.?
lālitāḥ kapirājena prāṇāṃstyakṣyanti vānarāḥ // (33.2) Par.?
na vaneṣu na śaileṣu na nirodheṣu vā punaḥ / (34.1) Par.?
krīḍām anubhaviṣyanti sametya kapikuñjarāḥ // (34.2) Par.?
saputradārāḥ sāmātyā bhartṛvyasanapīḍitāḥ / (35.1) Par.?
śailāgrebhyaḥ patiṣyanti sametya viṣameṣu ca // (35.2) Par.?
viṣam udbandhanaṃ vāpi praveśaṃ jvalanasya vā / (36.1) Par.?
upavāsam atho śastraṃ pracariṣyanti vānarāḥ // (36.2) Par.?
ghoram ārodanaṃ manye gate mayi bhaviṣyati / (37.1) Par.?
ikṣvākukulanāśaśca nāśaścaiva vanaukasām // (37.2) Par.?
so 'haṃ naiva gamiṣyāmi kiṣkindhāṃ nagarīm itaḥ / (38.1) Par.?
na hi śakṣyāmyahaṃ draṣṭuṃ sugrīvaṃ maithilīṃ vinā // (38.2) Par.?
mayyagacchati cehasthe dharmātmānau mahārathau / (39.1) Par.?
āśayā tau dhariṣyete vānarāśca manasvinaḥ // (39.2) Par.?
hastādāno mukhādāno niyato vṛkṣamūlikaḥ / (40.1) Par.?
vānaprastho bhaviṣyāmi adṛṣṭvā janakātmajām // (40.2) Par.?
sāgarānūpaje deśe bahumūlaphalodake / (41.1) Par.?
citāṃ kṛtvā pravekṣyāmi samiddham araṇīsutam // (41.2) Par.?
upaviṣṭasya vā samyag liṅginaṃ sādhayiṣyataḥ / (42.1) Par.?
śarīraṃ bhakṣayiṣyanti vāyasāḥ śvāpadāni ca // (42.2) Par.?
idam apy ṛṣibhir dṛṣṭaṃ niryāṇam iti me matiḥ / (43.1) Par.?
samyag āpaḥ pravekṣyāmi na cet paśyāmi jānakīm // (43.2) Par.?
sujātamūlā subhagā kīrtimālāyaśasvinī / (44.1) Par.?
prabhagnā cirarātrīyaṃ mama sītām apaśyataḥ // (44.2) Par.?
tāpaso vā bhaviṣyāmi niyato vṛkṣamūlikaḥ / (45.1) Par.?
netaḥ pratigamiṣyāmi tām adṛṣṭvāsitekṣaṇām // (45.2) Par.?
yadītaḥ pratigacchāmi sītām anadhigamya tām / (46.1) Par.?
aṅgadaḥ sahitaiḥ sarvair vānarair na bhaviṣyati // (46.2) Par.?
vināśe bahavo doṣā jīvan prāpnoti bhadrakam / (47.1) Par.?
tasmāt prāṇān dhariṣyāmi dhruvo jīvati saṃgamaḥ // (47.2) Par.?
evaṃ bahuvidhaṃ duḥkhaṃ manasā dhārayanmuhuḥ / (48.1) Par.?
nādhyagacchat tadā pāraṃ śokasya kapikuñjaraḥ // (48.2) Par.?
rāvaṇaṃ vā vadhiṣyāmi daśagrīvaṃ mahābalam / (49.1) Par.?
kāmam astu hṛtā sītā pratyācīrṇaṃ bhaviṣyati // (49.2) Par.?
athavainaṃ samutkṣipya uparyupari sāgaram / (50.1) Par.?
rāmāyopahariṣyāmi paśuṃ paśupater iva // (50.2) Par.?
iti cintāsamāpannaḥ sītām anadhigamya tām / (51.1) Par.?
dhyānaśokaparītātmā cintayāmāsa vānaraḥ // (51.2) Par.?
yāvat sītāṃ na paśyāmi rāmapatnīṃ yaśasvinīm / (52.1) Par.?
tāvad etāṃ purīṃ laṅkāṃ vicinomi punaḥ punaḥ // (52.2) Par.?
saṃpātivacanāccāpi rāmaṃ yadyānayāmyaham / (53.1) Par.?
apaśyan rāghavo bhāryāṃ nirdahet sarvavānarān // (53.2) Par.?
ihaiva niyatāhāro vatsyāmi niyatendriyaḥ / (54.1) Par.?
na matkṛte vinaśyeyuḥ sarve te naravānarāḥ // (54.2) Par.?
aśokavanikā cāpi mahatīyaṃ mahādrumā / (55.1) Par.?
imām abhigamiṣyāmi na hīyaṃ vicitā mayā // (55.2) Par.?
vasūn rudrāṃstathādityān aśvinau maruto 'pi ca / (56.1) Par.?
namaskṛtvā gamiṣyāmi rakṣasāṃ śokavardhanaḥ // (56.2) Par.?
jitvā tu rākṣasān devīm ikṣvākukulanandinīm / (57.1) Par.?
sampradāsyāmi rāmāya yathāsiddhiṃ tapasvine // (57.2) Par.?
sa muhūrtam iva dhyātvā cintāvigrathitendriyaḥ / (58.1) Par.?
udatiṣṭhanmahābāhur hanūmānmārutātmajaḥ // (58.2) Par.?
namo 'stu rāmāya salakṣmaṇāya devyai ca tasyai janakātmajāyai / (59.1) Par.?
namo 'stu rudrendrayamānilebhyo namo 'stu candrārkamarudgaṇebhyaḥ // (59.2) Par.?
sa tebhyastu namaskṛtvā sugrīvāya ca mārutiḥ / (60.1) Par.?
diśaḥ sarvāḥ samālokya aśokavanikāṃ prati // (60.2) Par.?
sa gatvā manasā pūrvam aśokavanikāṃ śubhām / (61.1) Par.?
uttaraṃ cintayāmāsa vānaro mārutātmajaḥ // (61.2) Par.?
dhruvaṃ tu rakṣobahulā bhaviṣyati vanākulā / (62.1) Par.?
aśokavanikā cintyā sarvasaṃskārasaṃskṛtā // (62.2) Par.?
rakṣiṇaścātra vihitā nūnaṃ rakṣanti pādapān / (63.1) Par.?
bhagavān api sarvātmā nātikṣobhaṃ pravāyati // (63.2) Par.?
saṃkṣipto 'yaṃ mayātmā ca rāmārthe rāvaṇasya ca / (64.1) Par.?
siddhiṃ me saṃvidhāsyanti devāḥ sarṣigaṇāstviha // (64.2) Par.?
brahmā svayambhūr bhagavān devāścaiva diśantu me / (65.1) Par.?
siddhim agniśca vāyuśca puruhūtaśca vajradhṛt // (65.2) Par.?
varuṇaḥ pāśahastaśca somādityau tathaiva ca / (66.1) Par.?
aśvinau ca mahātmānau marutaḥ sarva eva ca // (66.2) Par.?
siddhiṃ sarvāṇi bhūtāni bhūtānāṃ caiva yaḥ prabhuḥ / (67.1) Par.?
dāsyanti mama ye cānye adṛṣṭāḥ pathi gocarāḥ // (67.2) Par.?
tad unnasaṃ pāṇḍuradantam avraṇaṃ śucismitaṃ padmapalāśalocanam / (68.1) Par.?
drakṣye tad āryāvadanaṃ kadā nvahaṃ prasannatārādhipatulyadarśanam // (68.2) Par.?
kṣudreṇa pāpena nṛśaṃsakarmaṇā sudāruṇālaṃkṛtaveṣadhāriṇā / (69.1) Par.?
balābhibhūtā abalā tapasvinī kathaṃ nu me dṛṣṭapathe 'dya sā bhavet // (69.2) Par.?
Duration=0.29805707931519 secs.