Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3255
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa vīkṣamāṇastatrastho mārgamāṇaśca maithilīm / (1.1) Par.?
avekṣamāṇaśca mahīṃ sarvāṃ tām anvavaikṣata // (1.2) Par.?
saṃtānakalatābhiśca pādapair upaśobhitām / (2.1) Par.?
divyagandharasopetāṃ sarvataḥ samalaṃkṛtām // (2.2) Par.?
tāṃ sa nandanasaṃkāśāṃ mṛgapakṣibhir āvṛtām / (3.1) Par.?
harmyaprāsādasaṃbādhāṃ kokilākulaniḥsvanām // (3.2) Par.?
kāñcanotpalapadmābhir vāpībhir upaśobhitām / (4.1) Par.?
bahvāsanakuthopetāṃ bahubhūmigṛhāyutām // (4.2) Par.?
sarvartukusumai ramyaiḥ phalavadbhiśca pādapaiḥ / (5.1) Par.?
puṣpitānām aśokānāṃ śriyā sūryodayaprabhām // (5.2) Par.?
pradīptām iva tatrastho mārutiḥ samudaikṣata / (6.1) Par.?
niṣpattraśākhāṃ vihagaiḥ kriyamāṇām ivāsakṛt / (6.2) Par.?
viniṣpatadbhiḥ śataśaścitraiḥ puṣpāvataṃsakaiḥ // (6.3) Par.?
ā mūlapuṣpanicitair aśokaiḥ śokanāśanaiḥ / (7.1) Par.?
puṣpabhārātibhāraiśca spṛśadbhir iva medinīm // (7.2) Par.?
karṇikāraiḥ kusumitaiḥ kiṃśukaiśca supuṣpitaiḥ / (8.1) Par.?
sa deśaḥ prabhayā teṣāṃ pradīpta iva sarvataḥ // (8.2) Par.?
puṃnāgāḥ saptaparṇāśca campakoddālakāstathā / (9.1) Par.?
vivṛddhamūlā bahavaḥ śobhante sma supuṣpitāḥ // (9.2) Par.?
śātakumbhanibhāḥ kecit kecid agniśikhopamāḥ / (10.1) Par.?
nīlāñjananibhāḥ kecit tatrāśokāḥ sahasraśaḥ // (10.2) Par.?
nandanaṃ vividhodyānaṃ citraṃ caitrarathaṃ yathā / (11.1) Par.?
ativṛttam ivācintyaṃ divyaṃ ramyaṃ śriyā vṛtam // (11.2) Par.?
dvitīyam iva cākāśaṃ puṣpajyotirgaṇāyutam / (12.1) Par.?
puṣparatnaśataiścitraṃ pañcamaṃ sāgaraṃ yathā // (12.2) Par.?
sarvartupuṣpair nicitaṃ pādapair madhugandhibhiḥ / (13.1) Par.?
nānāninādair udyānaṃ ramyaṃ mṛgagaṇair dvijaiḥ // (13.2) Par.?
anekagandhapravahaṃ puṇyagandhaṃ manoramam / (14.1) Par.?
śailendram iva gandhāḍhyaṃ dvitīyaṃ gandhamādanam // (14.2) Par.?
aśokavanikāyāṃ tu tasyāṃ vānarapuṃgavaḥ / (15.1) Par.?
sa dadarśāvidūrasthaṃ caityaprāsādam ūrjitam // (15.2) Par.?
madhye stambhasahasreṇa sthitaṃ kailāsapāṇḍuram / (16.1) Par.?
pravālakṛtasopānaṃ taptakāñcanavedikam // (16.2) Par.?
muṣṇantam iva cakṣūṃṣi dyotamānam iva śriyā / (17.1) Par.?
vimalaṃ prāṃśubhāvatvād ullikhantam ivāmbaram // (17.2) Par.?
tato malinasaṃvītāṃ rākṣasībhiḥ samāvṛtām / (18.1) Par.?
upavāsakṛśāṃ dīnāṃ niḥśvasantīṃ punaḥ punaḥ / (18.2) Par.?
dadarśa śuklapakṣādau candrarekhām ivāmalām // (18.3) Par.?
mandaprakhyāyamānena rūpeṇa ruciraprabhām / (19.1) Par.?
pinaddhāṃ dhūmajālena śikhām iva vibhāvasoḥ // (19.2) Par.?
pītenaikena saṃvītāṃ kliṣṭenottamavāsasā / (20.1) Par.?
sapaṅkām analaṃkārāṃ vipadmām iva padminīm // (20.2) Par.?
vrīḍitāṃ duḥkhasaṃtaptāṃ parimlānāṃ tapasvinīm / (21.1) Par.?
graheṇāṅgārakeṇaiva pīḍitām iva rohiṇīm // (21.2) Par.?
aśrupūrṇamukhīṃ dīnāṃ kṛśām anaśanena ca / (22.1) Par.?
śokadhyānaparāṃ dīnāṃ nityaṃ duḥkhaparāyaṇām // (22.2) Par.?
priyaṃ janam apaśyantīṃ paśyantīṃ rākṣasīgaṇam / (23.1) Par.?
svagaṇena mṛgīṃ hīnāṃ śvagaṇābhivṛtām iva // (23.2) Par.?
nīlanāgābhayā veṇyā jaghanaṃ gatayaikayā / (24.1) Par.?
sukhārhāṃ duḥkhasaṃtaptāṃ vyasanānām akovidām // (24.2) Par.?
tāṃ samīkṣya viśālākṣīm adhikaṃ malināṃ kṛśām / (25.1) Par.?
tarkayāmāsa sīteti kāraṇair upapādibhiḥ // (25.2) Par.?
hriyamāṇā tadā tena rakṣasā kāmarūpiṇā / (26.1) Par.?
yathārūpā hi dṛṣṭā vai tathārūpeyam aṅganā // (26.2) Par.?
pūrṇacandrānanāṃ subhrūṃ cāruvṛttapayodharām / (27.1) Par.?
kurvantīṃ prabhayā devīṃ sarvā vitimirā diśaḥ // (27.2) Par.?
tāṃ nīlakeśīṃ bimbauṣṭhīṃ sumadhyāṃ supratiṣṭhitām / (28.1) Par.?
sītāṃ padmapalāśākṣīṃ manmathasya ratiṃ yathā // (28.2) Par.?
iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhām iva / (29.1) Par.?
bhūmau sutanum āsīnāṃ niyatām iva tāpasīm // (29.2) Par.?
niḥśvāsabahulāṃ bhīruṃ bhujagendravadhūm iva / (30.1) Par.?
śokajālena mahatā vitatena na rājatīm // (30.2) Par.?
saṃsaktāṃ dhūmajālena śikhām iva vibhāvasoḥ / (31.1) Par.?
tāṃ smṛtīm iva saṃdigdhām ṛddhiṃ nipatitām iva // (31.2) Par.?
vihatām iva ca śraddhām āśāṃ pratihatām iva / (32.1) Par.?
sopasargāṃ yathā siddhiṃ buddhiṃ sakaluṣām iva // (32.2) Par.?
abhūtenāpavādena kīrtiṃ nipatitām iva / (33.1) Par.?
rāmoparodhavyathitāṃ rakṣoharaṇakarśitām // (33.2) Par.?
abalāṃ mṛgaśāvākṣīṃ vīkṣamāṇāṃ tatastataḥ / (34.1) Par.?
bāṣpāmbupratipūrṇena kṛṣṇavaktrākṣipakṣmaṇā / (34.2) Par.?
vadanenāprasannena niḥśvasantīṃ punaḥ punaḥ // (34.3) Par.?
malapaṅkadharāṃ dīnāṃ maṇḍanārhām amaṇḍitām / (35.1) Par.?
prabhāṃ nakṣatrarājasya kālameghair ivāvṛtām // (35.2) Par.?
tasya saṃdidihe buddhir muhuḥ sītāṃ nirīkṣya tu / (36.1) Par.?
āmnāyānām ayogena vidyāṃ praśithilām iva // (36.2) Par.?
duḥkhena bubudhe sītāṃ hanumān analaṃkṛtām / (37.1) Par.?
saṃskāreṇa yathāhīnāṃ vācam arthāntaraṃ gatām // (37.2) Par.?
tāṃ samīkṣya viśālākṣīṃ rājaputrīm aninditām / (38.1) Par.?
tarkayāmāsa sīteti kāraṇair upapādayan // (38.2) Par.?
vaidehyā yāni cāṅgeṣu tadā rāmo 'nvakīrtayat / (39.1) Par.?
tānyābharaṇajālāni gātraśobhīnyalakṣayat // (39.2) Par.?
sukṛtau karṇaveṣṭau ca śvadaṃṣṭrau ca susaṃsthitau / (40.1) Par.?
maṇividrumacitrāṇi hasteṣvābharaṇāni ca // (40.2) Par.?
śyāmāni cirayuktatvāt tathā saṃsthānavanti ca / (41.1) Par.?
tānyevaitāni manye 'haṃ yāni rāmo 'nvakīrtayat // (41.2) Par.?
tatra yānyavahīnāni tānyahaṃ nopalakṣaye / (42.1) Par.?
yānyasyā nāvahīnāni tānīmāni na saṃśayaḥ // (42.2) Par.?
pītaṃ kanakapaṭṭābhaṃ srastaṃ tad vasanaṃ śubham / (43.1) Par.?
uttarīyaṃ nagāsaktaṃ tadā dṛṣṭaṃ plavaṃgamaiḥ // (43.2) Par.?
bhūṣaṇāni ca mukhyāni dṛṣṭāni dharaṇītale / (44.1) Par.?
anayaivāpaviddhāni svanavanti mahānti ca // (44.2) Par.?
idaṃ ciragṛhītatvād vasanaṃ kliṣṭavattaram / (45.1) Par.?
tathā hi nūnaṃ tad varṇaṃ tathā śrīmad yathetarat // (45.2) Par.?
iyaṃ kanakavarṇāṅgī rāmasya mahiṣī priyā / (46.1) Par.?
pranaṣṭāpi satī yasya manaso na praṇaśyati // (46.2) Par.?
iyaṃ sā yatkṛte rāmaścaturbhiḥ paritapyate / (47.1) Par.?
kāruṇyenānṛśaṃsyena śokena madanena ca // (47.2) Par.?
strī pranaṣṭeti kāruṇyād āśritetyānṛśaṃsyataḥ / (48.1) Par.?
patnī naṣṭeti śokena priyeti madanena ca // (48.2) Par.?
asyā devyā yathā rūpam aṅgapratyaṅgasauṣṭhavam / (49.1) Par.?
rāmasya ca yathārūpaṃ tasyeyam asitekṣaṇā // (49.2) Par.?
asyā devyā manastasmiṃstasya cāsyāṃ pratiṣṭhitam / (50.1) Par.?
teneyaṃ sa ca dharmātmā muhūrtam api jīvati // (50.2) Par.?
duṣkaraṃ kurute rāmo ya imāṃ mattakāśinīm / (51.1) Par.?
sītāṃ vinā mahābāhur muhūrtam api jīvati // (51.2) Par.?
evaṃ sītāṃ tadā dṛṣṭvā hṛṣṭaḥ pavanasaṃbhavaḥ / (52.1) Par.?
jagāma manasā rāmaṃ praśaśaṃsa ca taṃ prabhum // (52.2) Par.?
Duration=0.18318104743958 secs.