Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3260
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tathā viprekṣamāṇasya vanaṃ puṣpitapādapam / (1.1) Par.?
vicinvataśca vaidehīṃ kiṃciccheṣā niśābhavat // (1.2) Par.?
ṣaḍaṅgavedaviduṣāṃ kratupravarayājinām / (2.1) Par.?
śuśrāva brahmaghoṣāṃśca virātre brahmarakṣasām // (2.2) Par.?
atha maṅgalavāditraiḥ śabdaiḥ śrotramanoharaiḥ / (3.1) Par.?
prābodhyata mahābāhur daśagrīvo mahābalaḥ // (3.2) Par.?
vibudhya tu yathākālaṃ rākṣasendraḥ pratāpavān / (4.1) Par.?
srastamālyāmbaradharo vaidehīm anvacintayat // (4.2) Par.?
bhṛśaṃ niyuktastasyāṃ ca madanena madotkaṭaḥ / (5.1) Par.?
na sa taṃ rākṣasaḥ kāmaṃ śaśākātmani gūhitum // (5.2) Par.?
sa sarvābharaṇair yukto bibhracchriyam anuttamām / (6.1) Par.?
tāṃ nagair vividhair juṣṭāṃ sarvapuṣpaphalopagaiḥ // (6.2) Par.?
vṛtāṃ puṣkariṇībhiśca nānāpuṣpopaśobhitām / (7.1) Par.?
sadāmadaiśca vihagair vicitrāṃ paramādbhutām // (7.2) Par.?
īhāmṛgaiśca vividhair vṛtāṃ dṛṣṭimanoharaiḥ / (8.1) Par.?
vīthīḥ samprekṣamāṇaśca maṇikāñcanatoraṇāḥ // (8.2) Par.?
nānāmṛgagaṇākīrṇāṃ phalaiḥ prapatitair vṛtām / (9.1) Par.?
aśokavanikām eva prāviśat saṃtatadrumām // (9.2) Par.?
aṅganāśatamātraṃ tu taṃ vrajantam anuvrajat / (10.1) Par.?
mahendram iva paulastyaṃ devagandharvayoṣitaḥ // (10.2) Par.?
dīpikāḥ kāñcanīḥ kāścij jagṛhustatra yoṣitaḥ / (11.1) Par.?
vālavyajanahastāśca tālavṛntāni cāparāḥ // (11.2) Par.?
kāñcanair api bhṛṅgārair jahruḥ salilam agrataḥ / (12.1) Par.?
maṇḍalāgrān asīṃścaiva gṛhyānyāḥ pṛṣṭhato yayuḥ // (12.2) Par.?
kācid ratnamayīṃ pātrīṃ pūrṇāṃ pānasya bhāminī / (13.1) Par.?
dakṣiṇā dakṣiṇenaiva tadā jagrāha pāṇinā // (13.2) Par.?
rājahaṃsapratīkāśaṃ chatraṃ pūrṇaśaśiprabham / (14.1) Par.?
sauvarṇadaṇḍam aparā gṛhītvā pṛṣṭhato yayau // (14.2) Par.?
nidrāmadaparītākṣyo rāvaṇasyottamastriyaḥ / (15.1) Par.?
anujagmuḥ patiṃ vīraṃ ghanaṃ vidyullatā iva // (15.2) Par.?
tataḥ kāñcīninādaṃ ca nūpurāṇāṃ ca niḥsvanam / (16.1) Par.?
śuśrāva paramastrīṇāṃ sa kapir mārutātmajaḥ // (16.2) Par.?
taṃ cāpratimakarmāṇam acintyabalapauruṣam / (17.1) Par.?
dvāradeśam anuprāptaṃ dadarśa hanumān kapiḥ // (17.2) Par.?
dīpikābhir anekābhiḥ samantād avabhāsitam / (18.1) Par.?
gandhatailāvasiktābhir dhriyamāṇābhir agrataḥ // (18.2) Par.?
kāmadarpamadair yuktaṃ jihmatāmrāyatekṣaṇam / (19.1) Par.?
samakṣam iva kandarpam apaviddhaśarāsanam // (19.2) Par.?
mathitāmṛtaphenābham arajo vastram uttamam / (20.1) Par.?
salīlam anukarṣantaṃ vimuktaṃ saktam aṅgade // (20.2) Par.?
taṃ patraviṭape līnaḥ patrapuṣpaghanāvṛtaḥ / (21.1) Par.?
samīpam upasaṃkrāntaṃ nidhyātum upacakrame // (21.2) Par.?
avekṣamāṇaśca tato dadarśa kapikuñjaraḥ / (22.1) Par.?
rūpayauvanasampannā rāvaṇasya varastriyaḥ // (22.2) Par.?
tābhiḥ parivṛto rājā surūpābhir mahāyaśāḥ / (23.1) Par.?
tanmṛgadvijasaṃghuṣṭaṃ praviṣṭaḥ pramadāvanam // (23.2) Par.?
kṣībo vicitrābharaṇaḥ śaṅkukarṇo mahābalaḥ / (24.1) Par.?
tena viśravasaḥ putraḥ sa dṛṣṭo rākṣasādhipaḥ // (24.2) Par.?
vṛtaḥ paramanārībhistārābhir iva candramāḥ / (25.1) Par.?
taṃ dadarśa mahātejāstejovantaṃ mahākapiḥ // (25.2) Par.?
rāvaṇo 'yaṃ mahābāhur iti saṃcintya vānaraḥ / (26.1) Par.?
avapluto mahātejā hanūmānmārutātmajaḥ // (26.2) Par.?
sa tathāpyugratejāḥ sannirdhūtastasya tejasā / (27.1) Par.?
patraguhyāntare sakto hanūmān saṃvṛto 'bhavat // (27.2) Par.?
sa tām asitakeśāntāṃ suśroṇīṃ saṃhatastanīm / (28.1) Par.?
didṛkṣur asitāpāṅgīm upāvartata rāvaṇaḥ // (28.2) Par.?
Duration=0.12635684013367 secs.