UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3287
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sītā tadvacanaṃ śrutvā pūrṇacandranibhānanā / (1.1)
Par.?
hanūmantam uvācedaṃ dharmārthasahitaṃ vacaḥ // (1.2)
Par.?
amṛtaṃ viṣasaṃsṛṣṭaṃ tvayā vānara bhāṣitam / (2.1)
Par.?
yacca nānyamanā rāmo yacca śokaparāyaṇaḥ // (2.2)
Par.?
aiśvarye vā suvistīrṇe vyasane vā sudāruṇe / (3.1)
Par.?
rajjveva puruṣaṃ baddhvā kṛtāntaḥ parikarṣati // (3.2)
Par.?
vidhir nūnam asaṃhāryaḥ prāṇināṃ plavagottama / (4.1)
Par.?
saumitriṃ māṃ ca rāmaṃ ca vyasanaiḥ paśya mohitān // (4.2)
Par.?
śokasyāsya kadā pāraṃ rāghavo 'dhigamiṣyati / (5.1)
Par.?
plavamānaḥ pariśrānto hatanauḥ sāgare yathā // (5.2)
Par.?
rākṣasānāṃ kṣayaṃ kṛtvā sūdayitvā ca rāvaṇam / (6.1)
Par.?
laṅkām unmūlitāṃ kṛtvā kadā drakṣyati māṃ patiḥ // (6.2)
Par.?
sa vācyaḥ saṃtvarasveti yāvad eva na pūryate / (7.1)
Par.?
ayaṃ saṃvatsaraḥ kālastāvaddhi mama jīvitam // (7.2)
Par.?
vartate daśamo māso dvau tu śeṣau plavaṃgama / (8.1)
Par.?
rāvaṇena nṛśaṃsena samayo yaḥ kṛto mama // (8.2)
Par.?
vibhīṣaṇena ca bhrātrā mama niryātanaṃ prati / (9.1)
Par.?
anunītaḥ prayatnena na ca tat kurute matim // (9.2)
Par.?
mama pratipradānaṃ hi rāvaṇasya na rocate / (10.1)
Par.?
rāvaṇaṃ mārgate saṃkhye mṛtyuḥ kālavaśaṃ gatam // (10.2)
Par.?
jyeṣṭhā kanyānalā nāma vibhīṣaṇasutā kape / (11.1)
Par.?
tayā mamaitad ākhyātaṃ mātrā prahitayā svayam // (11.2)
Par.?
avindhyo nāma medhāvī vidvān rākṣasapuṃgavaḥ / (12.1)
Par.?
dhṛtimāñ śīlavān vṛddho rāvaṇasya susaṃmataḥ // (12.2)
Par.?
rāmāt kṣayam anuprāptaṃ rakṣasāṃ pratyacodayat / (13.1)
Par.?
na ca tasyāpi duṣṭātmā śṛṇoti vacanaṃ hitam // (13.2)
Par.?
āśaṃseti hariśreṣṭha kṣipraṃ māṃ prāpsyate patiḥ / (14.1)
Par.?
antarātmā hi me śuddhastasmiṃśca bahavo guṇāḥ // (14.2)
Par.?
utsāhaḥ pauruṣaṃ sattvam ānṛśaṃsyaṃ kṛtajñatā / (15.1)
Par.?
vikramaśca prabhāvaśca santi vānara rāghave // (15.2)
Par.?
caturdaśasahasrāṇi rākṣasānāṃ jaghāna yaḥ / (16.1)
Par.?
janasthāne vinā bhrātrā śatruḥ kastasya nodvijet // (16.2)
Par.?
na sa śakyastulayituṃ vyasanaiḥ puruṣarṣabhaḥ / (17.1)
Par.?
ahaṃ tasyānubhāvajñā śakrasyeva pulomajā // (17.2)
Par.?
śarajālāṃśumāñ śūraḥ kape rāmadivākaraḥ / (18.1)
Par.?
śatrurakṣomayaṃ toyam upaśoṣaṃ nayiṣyati // (18.2)
Par.?
iti saṃjalpamānāṃ tāṃ rāmārthe śokakarśitām / (19.1)
Par.?
aśrusampūrṇavadanām uvāca hanumān kapiḥ // (19.2)
Par.?
śrutvaiva tu vaco mahyaṃ kṣipram eṣyati rāghavaḥ / (20.1)
Par.?
camūṃ prakarṣanmahatīṃ haryṛkṣagaṇasaṃkulām // (20.2)
Par.?
athavā mocayiṣyāmi tām adyaiva hi rākṣasāt / (21.1)
Par.?
asmād duḥkhād upāroha mama pṛṣṭham anindite // (21.2)
Par.?
tvāṃ hi pṛṣṭhagatāṃ kṛtvā saṃtariṣyāmi sāgaram / (22.1)
Par.?
śaktir asti hi me voḍhuṃ laṅkām api sarāvaṇām // (22.2)
Par.?
ahaṃ prasravaṇasthāya rāghavāyādya maithili / (23.1)
Par.?
prāpayiṣyāmi śakrāya havyaṃ hutam ivānalaḥ // (23.2)
Par.?
drakṣyasyadyaiva vaidehi rāghavaṃ sahalakṣmaṇam / (24.1)
Par.?
vyavasāya samāyuktaṃ viṣṇuṃ daityavadhe yathā // (24.2)
Par.?
tvaddarśanakṛtotsāham āśramasthaṃ mahābalam / (25.1)
Par.?
puraṃdaram ivāsīnaṃ nāgarājasya mūrdhani // (25.2)
Par.?
pṛṣṭham āroha me devi mā vikāṅkṣasva śobhane / (26.1)
Par.?
yogam anviccha rāmeṇa śaśāṅkeneva rohiṇī // (26.2)
Par.?
kathayantīva candreṇa sūryeṇeva suvarcalā / (27.1)
Par.?
matpṛṣṭham adhiruhya tvaṃ tarākāśamahārṇavam // (27.2)
Par.?
na hi me samprayātasya tvām ito nayato 'ṅgane / (28.1)
Par.?
anugantuṃ gatiṃ śaktāḥ sarve laṅkānivāsinaḥ // (28.2)
Par.?
yathaivāham iha prāptastathaivāham asaṃśayam / (29.1)
Par.?
yāsyāmi paśya vaidehi tvām udyamya vihāyasam // (29.2)
Par.?
maithilī tu hariśreṣṭhācchrutvā vacanam adbhutam / (30.1)
Par.?
harṣavismitasarvāṅgī hanūmantam athābravīt // (30.2)
Par.?
hanūman dūram adhvānaṃ kathaṃ māṃ voḍhum icchasi / (31.1)
Par.?
tad eva khalu te manye kapitvaṃ hariyūthapa // (31.2)
Par.?
kathaṃ vālpaśarīrastvaṃ mām ito netum icchasi / (32.1)
Par.?
sakāśaṃ mānavendrasya bhartur me plavagarṣabha // (32.2)
Par.?
sītāyā vacanaṃ śrutvā hanūmānmārutātmajaḥ / (33.1)
Par.?
cintayāmāsa lakṣmīvānnavaṃ paribhavaṃ kṛtam // (33.2)
Par.?
na me jānāti sattvaṃ vā prabhāvaṃ vāsitekṣaṇā / (34.1)
Par.?
tasmāt paśyatu vaidehī yad rūpaṃ mama kāmataḥ // (34.2)
Par.?
iti saṃcintya hanumāṃstadā plavagasattamaḥ / (35.1)
Par.?
darśayāmāsa vaidehyāḥ svarūpam arimardanaḥ // (35.2)
Par.?
sa tasmāt pādapād dhīmān āplutya plavagarṣabhaḥ / (36.1)
Par.?
tato vardhitum ārebhe sītāpratyayakāraṇāt // (36.2)
Par.?
merumandārasaṃkāśo babhau dīptānalaprabhaḥ / (37.1)
Par.?
agrato vyavatasthe ca sītāyā vānararṣabhaḥ // (37.2)
Par.?
hariḥ parvatasaṃkāśastāmravaktro mahābalaḥ / (38.1)
Par.?
vajradaṃṣṭranakho bhīmo vaidehīm idam abravīt // (38.2)
Par.?
saparvatavanoddeśāṃ sāṭṭaprākāratoraṇām / (39.1)
Par.?
laṅkām imāṃ sanāthāṃ vā nayituṃ śaktir asti me // (39.2)
Par.?
tadavasthāpyatāṃ buddhir alaṃ devi vikāṅkṣayā / (40.1)
Par.?
viśokaṃ kuru vaidehi rāghavaṃ sahalakṣmaṇam // (40.2)
Par.?
taṃ dṛṣṭvācalasaṃkāśam uvāca janakātmajā / (41.1)
Par.?
padmapatraviśālākṣī mārutasyaurasaṃ sutam // (41.2)
Par.?
tava sattvaṃ balaṃ caiva vijānāmi mahākape / (42.1)
Par.?
vāyor iva gatiṃ cāpi tejaścāgnir ivādbhutam // (42.2)
Par.?
prākṛto 'nyaḥ kathaṃ cemāṃ bhūmim āgantum arhati / (43.1)
Par.?
udadher aprameyasya pāraṃ vānarapuṃgava // (43.2)
Par.?
jānāmi gamane śaktiṃ nayane cāpi te mama / (44.1)
Par.?
avaśyaṃ sampradhāryāśu kāryasiddhir ihātmanaḥ // (44.2)
Par.?
ayuktaṃ tu kapiśreṣṭha mayā gantuṃ tvayā saha / (45.1)
Par.?
vāyuvegasavegasya vego māṃ mohayet tava // (45.2)
Par.?
aham ākāśam āsaktā uparyupari sāgaram / (46.1)
Par.?
prapateyaṃ hi te pṛṣṭhād bhayād vegena gacchataḥ // (46.2)
Par.?
patitā sāgare cāhaṃ timinakrajhaṣākule / (47.1)
Par.?
bhaveyam āśu vivaśā yādasām annam uttamam // (47.2)
Par.?
na ca śakṣye tvayā sārdhaṃ gantuṃ śatruvināśana / (48.1)
Par.?
kalatravati saṃdehastvayyapi syād asaṃśayam // (48.2)
Par.?
hriyamāṇāṃ tu māṃ dṛṣṭvā rākṣasā bhīmavikramāḥ / (49.1)
Par.?
anugaccheyur ādiṣṭā rāvaṇena durātmanā // (49.2)
Par.?
taistvaṃ parivṛtaḥ śūraiḥ śūlamudgarapāṇibhiḥ / (50.1)
Par.?
bhavestvaṃ saṃśayaṃ prāpto mayā vīra kalatravān // (50.2)
Par.?
sāyudhā bahavo vyomni rākṣasāstvaṃ nirāyudhaḥ / (51.1)
Par.?
kathaṃ śakṣyasi saṃyātuṃ māṃ caiva parirakṣitum // (51.2)
Par.?
yudhyamānasya rakṣobhistatastaiḥ krūrakarmabhiḥ / (52.1)
Par.?
prapateyaṃ hi te pṛṣṭhād bhayārtā kapisattama // (52.2)
Par.?
atha rakṣāṃsi bhīmāni mahānti balavanti ca / (53.1)
Par.?
kathaṃcit sāmparāye tvāṃ jayeyuḥ kapisattama // (53.2)
Par.?
athavā yudhyamānasya pateyaṃ vimukhasya te / (54.1) Par.?
patitāṃ ca gṛhītvā māṃ nayeyuḥ pāparākṣasāḥ // (54.2)
Par.?
māṃ vā hareyustvaddhastād viśaseyur athāpi vā / (55.1)
Par.?
avyavasthau hi dṛśyete yuddhe jayaparājayau // (55.2)
Par.?
ahaṃ vāpi vipadyeyaṃ rakṣobhir abhitarjitā / (56.1)
Par.?
tvatprayatno hariśreṣṭha bhavenniṣphala eva tu // (56.2)
Par.?
kāmaṃ tvam api paryāpto nihantuṃ sarvarākṣasān / (57.1)
Par.?
rāghavasya yaśo hīyet tvayā śastaistu rākṣasaiḥ // (57.2)
Par.?
athavādāya rakṣāṃsi nyasyeyuḥ saṃvṛte hi mām / (58.1)
Par.?
yatra te nābhijānīyur harayo nāpi rāghavaḥ // (58.2)
Par.?
ārambhastu madartho 'yaṃ tatastava nirarthakaḥ / (59.1)
Par.?
tvayā hi saha rāmasya mahān āgamane guṇaḥ // (59.2)
Par.?
mayi jīvitam āyattaṃ rāghavasya mahātmanaḥ / (60.1)
Par.?
bhrātṝṇāṃ ca mahābāho tava rājakulasya ca // (60.2)
Par.?
tau nirāśau madarthe tu śokasaṃtāpakarśitau / (61.1)
Par.?
saha sarvarkṣaharibhistyakṣyataḥ prāṇasaṃgraham // (61.2)
Par.?
bhartur bhaktiṃ puraskṛtya rāmād anyasya vānara / (62.1)
Par.?
nāhaṃ spraṣṭuṃ padā gātram iccheyaṃ vānarottama // (62.2)
Par.?
yad ahaṃ gātrasaṃsparśaṃ rāvaṇasya gatā balāt / (63.1)
Par.?
anīśā kiṃ kariṣyāmi vināthā vivaśā satī // (63.2)
Par.?
yadi rāmo daśagrīvam iha hatvā sarākṣasam / (64.1)
Par.?
mām ito gṛhya gaccheta tat tasya sadṛśaṃ bhavet // (64.2)
Par.?
śrutā hi dṛṣṭāśca mayā parākramā mahātmanastasya raṇāvamardinaḥ / (65.1)
Par.?
na devagandharvabhujaṃgarākṣasā bhavanti rāmeṇa samā hi saṃyuge // (65.2)
Par.?
samīkṣya taṃ saṃyati citrakārmukaṃ mahābalaṃ vāsavatulyavikramam / (66.1)
Par.?
salakṣmaṇaṃ ko viṣaheta rāghavaṃ hutāśanaṃ dīptam ivānileritam // (66.2)
Par.?
salakṣmaṇaṃ rāghavam ājimardanaṃ diśāgajaṃ mattam iva vyavasthitam / (67.1)
Par.?
saheta ko vānaramukhya saṃyuge yugāntasūryapratimaṃ śarārciṣam // (67.2)
Par.?
sa me hariśreṣṭha salakṣmaṇaṃ patiṃ sayūthapaṃ kṣipram ihopapādaya / (68.1)
Par.?
cirāya rāmaṃ prati śokakarśitāṃ kuruṣva māṃ vānaramukhya harṣitām // (68.2)
Par.?
Duration=0.19888091087341 secs.