Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3262
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa tāṃ parivṛtāṃ dīnāṃ nirānandāṃ tapasvinīm / (1.1) Par.?
sākārair madhurair vākyair nyadarśayata rāvaṇaḥ // (1.2) Par.?
māṃ dṛṣṭvā nāganāsorugūhamānā stanodaram / (2.1) Par.?
adarśanam ivātmānaṃ bhayānnetuṃ tvam icchasi // (2.2) Par.?
kāmaye tvāṃ viśālākṣi bahu manyasva māṃ priye / (3.1) Par.?
sarvāṅgaguṇasampanne sarvalokamanohare // (3.2) Par.?
neha kecin manuṣyā vā rākṣasāḥ kāmarūpiṇaḥ / (4.1) Par.?
vyapasarpatu te sīte bhayaṃ mattaḥ samutthitam // (4.2) Par.?
svadharme rakṣasāṃ bhīru sarvathaiṣa na saṃśayaḥ / (5.1) Par.?
gamanaṃ vā parastrīṇāṃ haraṇaṃ sampramathya vā // (5.2) Par.?
evaṃ caitad akāmāṃ ca na tvāṃ sprakṣyāmi maithili / (6.1) Par.?
kāmaṃ kāmaḥ śarīre me yathākāmaṃ pravartatām // (6.2) Par.?
devi neha bhayaṃ kāryaṃ mayi viśvasihi priye / (7.1) Par.?
praṇayasva ca tattvena maivaṃ bhūḥ śokalālasā // (7.2) Par.?
ekaveṇī dharāśayyā dhyānaṃ malinam ambaram / (8.1) Par.?
asthāne 'pyupavāsaśca naitānyaupayikāni te // (8.2) Par.?
vicitrāṇi ca mālyāni candanānyagarūṇi ca / (9.1) Par.?
vividhāni ca vāsāṃsi divyānyābharaṇāni ca // (9.2) Par.?
mahārhāṇi ca pānāni yānāni śayanāni ca / (10.1) Par.?
gītaṃ nṛttaṃ ca vādyaṃ ca labha māṃ prāpya maithili // (10.2) Par.?
strīratnam asi maivaṃ bhūḥ kuru gātreṣu bhūṣaṇam / (11.1) Par.?
māṃ prāpya tu kathaṃ hi syāstvam anarhā suvigrahe // (11.2) Par.?
idaṃ te cārusaṃjātaṃ yauvanaṃ vyativartate / (12.1) Par.?
yad atītaṃ punar naiti srotaḥ śīghram apām iva // (12.2) Par.?
tvāṃ kṛtvoparato manye rūpakartā sa viśvakṛt / (13.1) Par.?
na hi rūpopamā tvanyā tavāsti śubhadarśane // (13.2) Par.?
tvāṃ samāsādya vaidehi rūpayauvanaśālinīm / (14.1) Par.?
kaḥ pumān ativarteta sākṣād api pitāmahaḥ // (14.2) Par.?
yad yat paśyāmi te gātraṃ śītāṃśusadṛśānane / (15.1) Par.?
tasmiṃstasmin pṛthuśroṇi cakṣur mama nibadhyate // (15.2) Par.?
bhava maithili bhāryā me moham enaṃ visarjaya / (16.1) Par.?
bahvīnām uttamastrīṇāṃ mamāgramahiṣī bhava // (16.2) Par.?
lokebhyo yāni ratnāni sampramathyāhṛtāni me / (17.1) Par.?
tāni te bhīru sarvāṇi rājyaṃ caitad ahaṃ ca te // (17.2) Par.?
vijitya pṛthivīṃ sarvāṃ nānānagaramālinīm / (18.1) Par.?
janakāya pradāsyāmi tava hetor vilāsini // (18.2) Par.?
neha paśyāmi loke 'nyaṃ yo me pratibalo bhavet / (19.1) Par.?
paśya me sumahad vīryam apratidvandvam āhave // (19.2) Par.?
asakṛt saṃyuge bhagnā mayā vimṛditadhvajāḥ / (20.1) Par.?
aśaktāḥ pratyanīkeṣu sthātuṃ mama surāsurāḥ // (20.2) Par.?
iccha māṃ kriyatām adya pratikarma tavottamam / (21.1) Par.?
saprabhāṇyavasajjantāṃ tavāṅge bhūṣaṇāni ca / (21.2) Par.?
sādhu paśyāmi te rūpaṃ saṃyuktaṃ pratikarmaṇā // (21.3) Par.?
pratikarmābhisaṃyuktā dākṣiṇyena varānane / (22.1) Par.?
bhuṅkṣva bhogān yathākāmaṃ piba bhīru ramasva ca / (22.2) Par.?
yatheṣṭaṃ ca prayaccha tvaṃ pṛthivīṃ vā dhanāni ca // (22.3) Par.?
lalasva mayi viśrabdhā dhṛṣṭam ājñāpayasva ca / (23.1) Par.?
matprabhāvāl lalantyāśca lalantāṃ bāndhavāstava // (23.2) Par.?
ṛddhiṃ mamānupaśya tvaṃ śriyaṃ bhadre yaśaśca me / (24.1) Par.?
kiṃ kariṣyasi rāmeṇa subhage cīravāsasā // (24.2) Par.?
nikṣiptavijayo rāmo gataśrīr vanagocaraḥ / (25.1) Par.?
vratī sthaṇḍilaśāyī ca śaṅke jīvati vā na vā // (25.2) Par.?
na hi vaidehi rāmastvāṃ draṣṭuṃ vāpyupalapsyate / (26.1) Par.?
puro balākair asitair meghair jyotsnām ivāvṛtām // (26.2) Par.?
na cāpi mama hastāt tvāṃ prāptum arhati rāghavaḥ / (27.1) Par.?
hiraṇyakaśipuḥ kīrtim indrahastagatām iva // (27.2) Par.?
cārusmite cārudati cārunetre vilāsini / (28.1) Par.?
mano harasi me bhīru suparṇaḥ pannagaṃ yathā // (28.2) Par.?
kliṣṭakauśeyavasanāṃ tanvīm apyanalaṃkṛtām / (29.1) Par.?
tāṃ dṛṣṭvā sveṣu dāreṣu ratiṃ nopalabhāmyaham // (29.2) Par.?
antaḥpuranivāsinyaḥ striyaḥ sarvaguṇānvitāḥ / (30.1) Par.?
yāvantyo mama sarvāsām aiśvaryaṃ kuru jānaki // (30.2) Par.?
mama hyasitakeśānte trailokyapravarāḥ striyaḥ / (31.1) Par.?
tāstvāṃ paricariṣyanti śriyam apsaraso yathā // (31.2) Par.?
yāni vaiśravaṇe subhru ratnāni ca dhanāni ca / (32.1) Par.?
tāni lokāṃśca suśroṇi māṃ ca bhuṅkṣva yathāsukham // (32.2) Par.?
na rāmastapasā devi na balena na vikramaiḥ / (33.1) Par.?
na dhanena mayā tulyastejasā yaśasāpi vā // (33.2) Par.?
piba vihara ramasva bhuṅkṣva bhogān dhananicayaṃ pradiśāmi medinīṃ ca / (34.1) Par.?
mayi lala lalane yathāsukhaṃ tvaṃ tvayi ca sametya lalantu bāndhavāste // (34.2) Par.?
kusumitatarujālasaṃtatāni bhramarayutāni samudratīrajāni / (35.1) Par.?
kanakavimalahārabhūṣitāṅgī vihara mayā saha bhīru kānanāni // (35.2) Par.?
Duration=0.19126605987549 secs.