UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3262
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa tāṃ parivṛtāṃ dīnāṃ nirānandāṃ tapasvinīm / (1.1)
Par.?
sākārair madhurair vākyair nyadarśayata rāvaṇaḥ // (1.2)
Par.?
māṃ dṛṣṭvā nāganāsorugūhamānā stanodaram / (2.1)
Par.?
adarśanam ivātmānaṃ bhayānnetuṃ tvam icchasi // (2.2)
Par.?
kāmaye tvāṃ viśālākṣi bahu manyasva māṃ priye / (3.1)
Par.?
sarvāṅgaguṇasampanne sarvalokamanohare // (3.2)
Par.?
neha kecin manuṣyā vā rākṣasāḥ kāmarūpiṇaḥ / (4.1)
Par.?
vyapasarpatu te sīte bhayaṃ mattaḥ samutthitam // (4.2)
Par.?
svadharme rakṣasāṃ bhīru sarvathaiṣa na saṃśayaḥ / (5.1)
Par.?
gamanaṃ vā parastrīṇāṃ haraṇaṃ sampramathya vā // (5.2)
Par.?
evaṃ caitad akāmāṃ ca na tvāṃ sprakṣyāmi maithili / (6.1)
Par.?
kāmaṃ kāmaḥ śarīre me yathākāmaṃ pravartatām // (6.2)
Par.?
devi neha bhayaṃ kāryaṃ mayi viśvasihi priye / (7.1)
Par.?
praṇayasva ca tattvena maivaṃ bhūḥ śokalālasā // (7.2)
Par.?
ekaveṇī dharāśayyā dhyānaṃ malinam ambaram / (8.1)
Par.?
asthāne 'pyupavāsaśca naitānyaupayikāni te // (8.2)
Par.?
vicitrāṇi ca mālyāni candanānyagarūṇi ca / (9.1)
Par.?
vividhāni ca vāsāṃsi divyānyābharaṇāni ca // (9.2)
Par.?
mahārhāṇi ca pānāni yānāni śayanāni ca / (10.1)
Par.?
gītaṃ nṛttaṃ ca vādyaṃ ca labha māṃ prāpya maithili // (10.2)
Par.?
strīratnam asi maivaṃ bhūḥ kuru gātreṣu bhūṣaṇam / (11.1)
Par.?
māṃ prāpya tu kathaṃ hi syāstvam anarhā suvigrahe // (11.2)
Par.?
idaṃ te cārusaṃjātaṃ yauvanaṃ vyativartate / (12.1)
Par.?
yad atītaṃ punar naiti srotaḥ śīghram apām iva // (12.2)
Par.?
tvāṃ kṛtvoparato manye rūpakartā sa viśvakṛt / (13.1)
Par.?
na hi rūpopamā tvanyā tavāsti śubhadarśane // (13.2)
Par.?
tvāṃ samāsādya vaidehi rūpayauvanaśālinīm / (14.1)
Par.?
kaḥ pumān ativarteta sākṣād api pitāmahaḥ // (14.2) Par.?
yad yat paśyāmi te gātraṃ śītāṃśusadṛśānane / (15.1)
Par.?
tasmiṃstasmin pṛthuśroṇi cakṣur mama nibadhyate // (15.2)
Par.?
bhava maithili bhāryā me moham enaṃ visarjaya / (16.1)
Par.?
bahvīnām uttamastrīṇāṃ mamāgramahiṣī bhava // (16.2)
Par.?
lokebhyo yāni ratnāni sampramathyāhṛtāni me / (17.1)
Par.?
tāni te bhīru sarvāṇi rājyaṃ caitad ahaṃ ca te // (17.2)
Par.?
vijitya pṛthivīṃ sarvāṃ nānānagaramālinīm / (18.1)
Par.?
janakāya pradāsyāmi tava hetor vilāsini // (18.2)
Par.?
neha paśyāmi loke 'nyaṃ yo me pratibalo bhavet / (19.1)
Par.?
paśya me sumahad vīryam apratidvandvam āhave // (19.2)
Par.?
asakṛt saṃyuge bhagnā mayā vimṛditadhvajāḥ / (20.1)
Par.?
aśaktāḥ pratyanīkeṣu sthātuṃ mama surāsurāḥ // (20.2)
Par.?
iccha māṃ kriyatām adya pratikarma tavottamam / (21.1)
Par.?
saprabhāṇyavasajjantāṃ tavāṅge bhūṣaṇāni ca / (21.2)
Par.?
sādhu paśyāmi te rūpaṃ saṃyuktaṃ pratikarmaṇā // (21.3)
Par.?
pratikarmābhisaṃyuktā dākṣiṇyena varānane / (22.1)
Par.?
bhuṅkṣva bhogān yathākāmaṃ piba bhīru ramasva ca / (22.2)
Par.?
yatheṣṭaṃ ca prayaccha tvaṃ pṛthivīṃ vā dhanāni ca // (22.3)
Par.?
lalasva mayi viśrabdhā dhṛṣṭam ājñāpayasva ca / (23.1)
Par.?
matprabhāvāl lalantyāśca lalantāṃ bāndhavāstava // (23.2)
Par.?
ṛddhiṃ mamānupaśya tvaṃ śriyaṃ bhadre yaśaśca me / (24.1)
Par.?
kiṃ kariṣyasi rāmeṇa subhage cīravāsasā // (24.2)
Par.?
nikṣiptavijayo rāmo gataśrīr vanagocaraḥ / (25.1)
Par.?
vratī sthaṇḍilaśāyī ca śaṅke jīvati vā na vā // (25.2)
Par.?
na hi vaidehi rāmastvāṃ draṣṭuṃ vāpyupalapsyate / (26.1)
Par.?
puro balākair asitair meghair jyotsnām ivāvṛtām // (26.2)
Par.?
na cāpi mama hastāt tvāṃ prāptum arhati rāghavaḥ / (27.1)
Par.?
hiraṇyakaśipuḥ kīrtim indrahastagatām iva // (27.2)
Par.?
cārusmite cārudati cārunetre vilāsini / (28.1)
Par.?
mano harasi me bhīru suparṇaḥ pannagaṃ yathā // (28.2)
Par.?
kliṣṭakauśeyavasanāṃ tanvīm apyanalaṃkṛtām / (29.1)
Par.?
tāṃ dṛṣṭvā sveṣu dāreṣu ratiṃ nopalabhāmyaham // (29.2)
Par.?
antaḥpuranivāsinyaḥ striyaḥ sarvaguṇānvitāḥ / (30.1)
Par.?
yāvantyo mama sarvāsām aiśvaryaṃ kuru jānaki // (30.2)
Par.?
mama hyasitakeśānte trailokyapravarāḥ striyaḥ / (31.1)
Par.?
tāstvāṃ paricariṣyanti śriyam apsaraso yathā // (31.2)
Par.?
yāni vaiśravaṇe subhru ratnāni ca dhanāni ca / (32.1)
Par.?
tāni lokāṃśca suśroṇi māṃ ca bhuṅkṣva yathāsukham // (32.2)
Par.?
na rāmastapasā devi na balena na vikramaiḥ / (33.1)
Par.?
na dhanena mayā tulyastejasā yaśasāpi vā // (33.2)
Par.?
piba vihara ramasva bhuṅkṣva bhogān dhananicayaṃ pradiśāmi medinīṃ ca / (34.1)
Par.?
mayi lala lalane yathāsukhaṃ tvaṃ tvayi ca sametya lalantu bāndhavāste // (34.2)
Par.?
kusumitatarujālasaṃtatāni bhramarayutāni samudratīrajāni / (35.1)
Par.?
kanakavimalahārabhūṣitāṅgī vihara mayā saha bhīru kānanāni // (35.2)
Par.?
Duration=0.10074281692505 secs.