Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3719
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto navagrahākṛtivijñānīyamadhyāyaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
bālagrahāṇāṃ vijñānaṃ sādhanaṃ cāpyanantaram / (3.1) Par.?
utpattiṃ kāraṇaṃ caiva suśrutaikamanāḥ śṛṇu // (3.2) Par.?
skandagrahastu prathamaḥ skandāpasmāra eva ca / (4.1) Par.?
śakunī revatī caiva pūtanā cāndhapūtanā // (4.2) Par.?
pūtanā śītanāmā ca tathaiva mukhamaṇḍikā / (5.1) Par.?
navamo naigameṣaśca yaḥ pitṛgrahasaṃjñitaḥ // (5.2) Par.?
dhātrīmātroḥ prākpradiṣṭāpacārāc chaucabhraṣṭānmaṅgalācārahīnān / (6.1) Par.?
trastān hṛṣṭāṃtarjitān tāḍitān vā pūjāhetor hiṃsyurete kumārān // (6.2) Par.?
aiśvaryasthāste na śakyā viśanto dehaṃ draṣṭuṃ mānuṣair viśvarūpāḥ / (7.1) Par.?
āptaṃ vākyaṃ tatsamīkṣyābhidhāsye liṅgānyeṣāṃ yāni dehe bhavanti // (7.2) Par.?
śūnākṣau kṣatajasagandhikaḥ stanadviḍ vakrāsyo hatacalitaikapakṣmanetraḥ / (8.1) Par.?
udvignaḥ sululitacakṣur alparodī skandārto bhavati ca gāḍhamuṣṭivarcāḥ // (8.2) Par.?
niḥsaṃjño bhavati punarbhavetsasaṃjñaḥ saṃrabdhaḥ karacaraṇaiśca nṛtyatīva / (9.1) Par.?
viṇmūtre sṛjati vinadya jṛmbhamāṇaḥ phenaṃ ca prasṛjati tatsakhābhipannaḥ // (9.2) Par.?
srastāṅgo bhayacakito vihaṅgagandhiḥ saṃsrāvivraṇaparipīḍitaḥ samantāt / (10.1) Par.?
sphoṭaiśca pracitatanuḥ sadāhapākair vijñeyo bhavati śiśuḥ kṣataḥ śakunyā // (10.2) Par.?
raktāsyo haritamalo 'tipāṇḍudehaḥ śyāvo vā jvaramukhapākavedanātaḥ / (11.1) Par.?
revatyā vyathitatanuśca karṇanāsaṃ mṛdnāti dhruvamabhipīḍitaḥ kumāraḥ // (11.2) Par.?
srastāṅgaḥ svapiti sukhaṃ divā na rātrau viḍ bhinnaṃ sṛjati ca kākatulyagandhiḥ / (12.1) Par.?
chardyārto hṛṣitatanūruhaḥ kumāras tṛṣṇālur bhavati ca pūtanāgṛhītaḥ // (12.2) Par.?
yo dveṣṭi stanam atisārakāsahikkāchardībhir jvarasahitābhirardyamānaḥ / (13.1) Par.?
durvarṇaḥ satatam adhaḥśayo 'mlagandhistaṃ brūyurbhiṣaja ihāndhapūtanārtam // (13.2) Par.?
udvigno bhṛśam ativepate prarudyāt saṃlīnaḥ svapiti ca yasya cāntrakūjaḥ / (14.1) Par.?
visrāṅgo bhṛśamatisāryate ca yastaṃ jānīyādbhiṣagiha śītapūtanārtam // (14.2) Par.?
mlānāṅgaḥ surucirapāṇipādavaktro bahvāśī kaluṣasirāvṛtodaro yaḥ / (15.1) Par.?
sodvego bhavati ca mūtratulyagandhiḥ sa jñeyaḥ śiśuriha vaktramaṇḍikārtaḥ // (15.2) Par.?
yaḥ phenaṃ vamati vinamyate ca madhye sodvegaṃ vilapati cordhvam īkṣamāṇaḥ / (16.1) Par.?
jvaryeta pratatamatho vasāsagandhir niḥsaṃjño bhavati hi naigameṣajuṣṭaḥ // (16.2) Par.?
prastabdho yaḥ stanadveṣī muhyate cāviśanmuhuḥ / (17.1) Par.?
taṃ bālamacirāddhanti grahaḥ sampūrṇalakṣaṇaḥ // (17.2) Par.?
viparītamataḥ sādhyaṃ cikitsedacirārditam / (18.1) Par.?
gṛhe purāṇahaviṣābhyajya bālaṃ śucau śuciḥ // (18.2) Par.?
sarṣapān prakiretteṣāṃ tailair dīpaṃ ca kārayet / (19.1) Par.?
sadā saṃnihitaṃ cāpi juhuyāddhavyavāhanam // (19.2) Par.?
sarvagandhauṣadhībījair gandhamālyair alaṃkṛtam / (20.1) Par.?
agnaye kṛttikābhyaśca svāhā svāheti saṃtatam // (20.2) Par.?
namaḥ skandāya devāya grahādhipataye namaḥ / (21.1) Par.?
śirasā tvābhivande 'haṃ pratigṛhṇīṣva me balim / (21.2) Par.?
nīrujo nirvikāraśca śiśurme jāyatāṃ drutam // (21.3) Par.?
Duration=0.096476078033447 secs.