Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3265
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ityuktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ / (1.1) Par.?
saṃdiśya ca tataḥ sarvā rākṣasīr nirjagāma ha // (1.2) Par.?
niṣkrānte rākṣasendre tu punar antaḥpuraṃ gate / (2.1) Par.?
rākṣasyo bhīmarūpāstāḥ sītāṃ samabhidudruvuḥ // (2.2) Par.?
tataḥ sītām upāgamya rākṣasyaḥ krodhamūrchitāḥ / (3.1) Par.?
paraṃ paruṣayā vācā vaidehīm idam abruvan // (3.2) Par.?
paulastyasya variṣṭhasya rāvaṇasya mahātmanaḥ / (4.1) Par.?
daśagrīvasya bhāryātvaṃ sīte na bahu manyase // (4.2) Par.?
tatastvekajaṭā nāma rākṣasī vākyam abravīt / (5.1) Par.?
āmantrya krodhatāmrākṣī sītāṃ karatalodarīm // (5.2) Par.?
prajāpatīnāṃ ṣaṇṇāṃ tu caturtho yaḥ prajāpatiḥ / (6.1) Par.?
mānaso brahmaṇaḥ putraḥ pulastya iti viśrutaḥ // (6.2) Par.?
pulastyasya tu tejasvī maharṣir mānasaḥ sutaḥ / (7.1) Par.?
nāmnā sa viśravā nāma prajāpatisamaprabhaḥ // (7.2) Par.?
tasya putro viśālākṣi rāvaṇaḥ śatrurāvaṇaḥ / (8.1) Par.?
tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi / (8.2) Par.?
mayoktaṃ cārusarvāṅgi vākyaṃ kiṃ nānumanyase // (8.3) Par.?
tato harijaṭā nāma rākṣasī vākyam abravīt / (9.1) Par.?
vivṛtya nayane kopānmārjārasadṛśekṣaṇā // (9.2) Par.?
yena devāstrayastriṃśad devarājaśca nirjitaḥ / (10.1) Par.?
tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi // (10.2) Par.?
vīryotsiktasya śūrasya saṃgrāmeṣvanivartinaḥ / (11.1) Par.?
balino vīryayuktasya bhāryātvaṃ kiṃ na lapsyase // (11.2) Par.?
priyāṃ bahumatāṃ bhāryāṃ tyaktvā rājā mahābalaḥ / (12.1) Par.?
sarvāsāṃ ca mahābhāgāṃ tvām upaiṣyati rāvaṇaḥ // (12.2) Par.?
samṛddhaṃ strīsahasreṇa nānāratnopaśobhitam / (13.1) Par.?
antaḥpuraṃ samutsṛjya tvām upaiṣyati rāvaṇaḥ // (13.2) Par.?
asakṛd devatā yuddhe nāgagandharvadānavāḥ / (14.1) Par.?
nirjitāḥ samare yena sa te pārśvam upāgataḥ // (14.2) Par.?
tasya sarvasamṛddhasya rāvaṇasya mahātmanaḥ / (15.1) Par.?
kimarthaṃ rākṣasendrasya bhāryātvaṃ necchase 'dhame // (15.2) Par.?
yasya sūryo na tapati bhīto yasya ca mārutaḥ / (16.1) Par.?
na vāti smāyatāpāṅge kiṃ tvaṃ tasya na tiṣṭhasi // (16.2) Par.?
puṣpavṛṣṭiṃ ca taravo mumucur yasya vai bhayāt / (17.1) Par.?
śailāśca subhru pānīyaṃ jaladāśca yadecchati // (17.2) Par.?
tasya nairṛtarājasya rājarājasya bhāmini / (18.1) Par.?
kiṃ tvaṃ na kuruṣe buddhiṃ bhāryārthe rāvaṇasya hi // (18.2) Par.?
sādhu te tattvato devi kathitaṃ sādhu bhāmini / (19.1) Par.?
gṛhāṇa susmite vākyam anyathā na bhaviṣyasi // (19.2) Par.?
Duration=0.15830397605896 secs.