Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3267
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ sītām upāgamya rākṣasyo vikṛtānanāḥ / (1.1) Par.?
paruṣaṃ paruṣā nārya ūcustā vākyam apriyam // (1.2) Par.?
kiṃ tvam antaḥpure sīte sarvabhūtamanohare / (2.1) Par.?
mahārhaśayanopete na vāsam anumanyase // (2.2) Par.?
mānuṣī mānuṣasyaiva bhāryātvaṃ bahu manyase / (3.1) Par.?
pratyāhara mano rāmānna tvaṃ jātu bhaviṣyasi // (3.2) Par.?
mānuṣī mānuṣaṃ taṃ tu rāmam icchasi śobhane / (4.1) Par.?
rājyād bhraṣṭam asiddhārthaṃ viklavaṃ tam anindite // (4.2) Par.?
rākṣasīnāṃ vacaḥ śrutvā sītā padmanibhekṣaṇā / (5.1) Par.?
netrābhyām aśrupūrṇābhyām idaṃ vacanam abravīt // (5.2) Par.?
yad idaṃ lokavidviṣṭam udāharatha saṃgatāḥ / (6.1) Par.?
naitanmanasi vākyaṃ me kilbiṣaṃ pratitiṣṭhati // (6.2) Par.?
na mānuṣī rākṣasasya bhāryā bhavitum arhati / (7.1) Par.?
kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ / (7.2) Par.?
dīno vā rājyahīno vā yo me bhartā sa me guruḥ // (7.3) Par.?
sītāyā vacanaṃ śrutvā rākṣasyaḥ krodhamūrchitāḥ / (8.1) Par.?
bhartsayanti sma paruṣair vākyai rāvaṇacoditāḥ // (8.2) Par.?
avalīnaḥ sa nirvākyo hanumāñ śiṃśapādrume / (9.1) Par.?
sītāṃ saṃtarjayantīstā rākṣasīr aśṛṇot kapiḥ // (9.2) Par.?
tām abhikramya saṃrabdhā vepamānāṃ samantataḥ / (10.1) Par.?
bhṛśaṃ saṃlilihur dīptān pralambadaśanacchadān // (10.2) Par.?
ūcuśca paramakruddhāḥ pragṛhyāśu paraśvadhān / (11.1) Par.?
neyam arhati bhartāraṃ rāvaṇaṃ rākṣasādhipam // (11.2) Par.?
sā bhartsyamānā bhīmābhī rākṣasībhir varānanā / (12.1) Par.?
sā bāṣpam apamārjantī śiṃśapāṃ tām upāgamat // (12.2) Par.?
tatastāṃ śiṃśapāṃ sītā rākṣasībhiḥ samāvṛtā / (13.1) Par.?
abhigamya viśālākṣī tasthau śokapariplutā // (13.2) Par.?
tāṃ kṛśāṃ dīnavadanāṃ malināmbaradhāriṇīm / (14.1) Par.?
bhartsayāṃcakrire bhīmā rākṣasyastāḥ samantataḥ // (14.2) Par.?
tatastāṃ vinatā nāma rākṣasī bhīmadarśanā / (15.1) Par.?
abravīt kupitākārā karālā nirṇatodarī // (15.2) Par.?
sīte paryāptam etāvad bhartṛsneho nidarśitaḥ / (16.1) Par.?
sarvatrātikṛtaṃ bhadre vyasanāyopakalpate // (16.2) Par.?
parituṣṭāsmi bhadraṃ te mānuṣaste kṛto vidhiḥ / (17.1) Par.?
mamāpi tu vacaḥ pathyaṃ bruvantyāḥ kuru maithili // (17.2) Par.?
rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām / (18.1) Par.?
vikrāntaṃ rūpavantaṃ ca sureśam iva vāsavam // (18.2) Par.?
dakṣiṇaṃ tyāgaśīlaṃ ca sarvasya priyavādinam / (19.1) Par.?
mānuṣaṃ kṛpaṇaṃ rāmaṃ tyaktvā rāvaṇam āśraya // (19.2) Par.?
divyāṅgarāgā vaidehi divyābharaṇabhūṣitā / (20.1) Par.?
adya prabhṛti sarveṣāṃ lokānām īśvarī bhava / (20.2) Par.?
agneḥ svāhā yathā devī śacīvendrasya śobhane // (20.3) Par.?
kiṃ te rāmeṇa vaidehi kṛpaṇena gatāyuṣā // (21.1) Par.?
etad uktaṃ ca me vākyaṃ yadi tvaṃ na kariṣyasi / (22.1) Par.?
asminmuhūrte sarvāstvāṃ bhakṣayiṣyāmahe vayam // (22.2) Par.?
anyā tu vikaṭā nāma lambamānapayodharā / (23.1) Par.?
abravīt kupitā sītāṃ muṣṭim udyamya garjatī // (23.2) Par.?
bahūnyapratirūpāṇi vacanāni sudurmate / (24.1) Par.?
anukrośānmṛdutvācca soḍhāni tava maithili / (24.2) Par.?
na ca naḥ kuruṣe vākyaṃ hitaṃ kālapuraskṛtam // (24.3) Par.?
ānītāsi samudrasya pāram anyair durāsadam / (25.1) Par.?
rāvaṇāntaḥpuraṃ ghoraṃ praviṣṭā cāsi maithili // (25.2) Par.?
rāvaṇasya gṛhe ruddhā asmābhistu surakṣitā / (26.1) Par.?
na tvāṃ śaktaḥ paritrātum api sākṣāt puraṃdaraḥ // (26.2) Par.?
kuruṣva hitavādinyā vacanaṃ mama maithili / (27.1) Par.?
alam aśruprapātena tyaja śokam anarthakam // (27.2) Par.?
bhaja prītiṃ praharṣaṃ ca tyajaitāṃ nityadainyatām / (28.1) Par.?
sīte rākṣasarājena saha krīḍa yathāsukham // (28.2) Par.?
jānāsi hi yathā bhīru strīṇāṃ yauvanam adhruvam / (29.1) Par.?
yāvanna te vyatikrāmet tāvat sukham avāpnuhi // (29.2) Par.?
udyānāni ca ramyāṇi parvatopavanāni ca / (30.1) Par.?
saha rākṣasarājena cara tvaṃ madirekṣaṇe // (30.2) Par.?
strīsahasrāṇi te sapta vaśe sthāsyanti sundari / (31.1) Par.?
rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām // (31.2) Par.?
utpāṭya vā te hṛdayaṃ bhakṣayiṣyāmi maithili / (32.1) Par.?
yadi me vyāhṛtaṃ vākyaṃ na yathāvat kariṣyasi // (32.2) Par.?
tataścaṇḍodarī nāma rākṣasī krūradarśanā / (33.1) Par.?
bhrāmayantī mahacchūlam idaṃ vacanam abravīt // (33.2) Par.?
imāṃ hariṇalolākṣīṃ trāsotkampapayodharām / (34.1) Par.?
rāvaṇena hṛtāṃ dṛṣṭvā daurhṛdo me mahān abhūt // (34.2) Par.?
yakṛtplīham athotpīḍaṃ hṛdayaṃ ca sabandhanam / (35.1) Par.?
antrāṇyapi tathā śīrṣaṃ khādeyam iti me matiḥ // (35.2) Par.?
tatastu praghasā nāma rākṣasī vākyam abravīt / (36.1) Par.?
kaṇṭham asyā nṛśaṃsāyāḥ pīḍayāmaḥ kim āsyate // (36.2) Par.?
nivedyatāṃ tato rājñe mānuṣī sā mṛteti ha / (37.1) Par.?
nātra kaścana saṃdehaḥ khādateti sa vakṣyati // (37.2) Par.?
tatastvajāmukhī nāma rākṣasī vākyam abravīt / (38.1) Par.?
viśasyemāṃ tataḥ sarvān samān kuruta pīlukān // (38.2) Par.?
vibhajāma tataḥ sarvā vivādo me na rocate / (39.1) Par.?
peyam ānīyatāṃ kṣipraṃ mālyaṃ ca vividhaṃ bahu // (39.2) Par.?
tataḥ śūrpaṇakhā nāma rākṣasī vākyam abravīt / (40.1) Par.?
ajāmukhyā yad uktaṃ hi tad eva mama rocate // (40.2) Par.?
surā cānīyatāṃ kṣipraṃ sarvaśokavināśinī / (41.1) Par.?
mānuṣaṃ māṃsam āsādya nṛtyāmo 'tha nikumbhilām // (41.2) Par.?
evaṃ saṃbhartsyamānā sā sītā surasutopamā / (42.1) Par.?
rākṣasībhiḥ sughorābhir dhairyam utsṛjya roditi // (42.2) Par.?
Duration=0.15180206298828 secs.