Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3268
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tathā tāsāṃ vadantīnāṃ paruṣaṃ dāruṇaṃ bahu / (1.1) Par.?
rākṣasīnām asaumyānāṃ ruroda janakātmajā // (1.2) Par.?
evam uktā tu vaidehī rākṣasībhir manasvinī / (2.1) Par.?
uvāca paramatrastā bāṣpagadgadayā girā // (2.2) Par.?
na mānuṣī rākṣasasya bhāryā bhavitum arhati / (3.1) Par.?
kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ // (3.2) Par.?
sā rākṣasīmadhyagatā sītā surasutopamā / (4.1) Par.?
na śarma lebhe duḥkhārtā rāvaṇena ca tarjitā // (4.2) Par.?
vepate smādhikaṃ sītā viśantīvāṅgam ātmanaḥ / (5.1) Par.?
vane yūthaparibhraṣṭā mṛgī kokair ivārditā // (5.2) Par.?
sā tvaśokasya vipulāṃ śākhām ālambya puṣpitām / (6.1) Par.?
cintayāmāsa śokena bhartāraṃ bhagnamānasā // (6.2) Par.?
sā snāpayantī vipulau stanau netrajalasravaiḥ / (7.1) Par.?
cintayantī na śokasya tadāntam adhigacchati // (7.2) Par.?
sā vepamānā patitā pravāte kadalī yathā / (8.1) Par.?
rākṣasīnāṃ bhayatrastā vivarṇavadanābhavat // (8.2) Par.?
tasyāḥ sā dīrghavipulā vepantyāḥ sītayā tadā / (9.1) Par.?
dadṛśe kampinī veṇī vyālīva parisarpatī // (9.2) Par.?
sā niḥśvasantī duḥkhārtā śokopahatacetanā / (10.1) Par.?
ārtā vyasṛjad aśrūṇi maithilī vilalāpa ha // (10.2) Par.?
hā rāmeti ca duḥkhārtā punar hā lakṣmaṇeti ca / (11.1) Par.?
hā śvaśru mama kausalye hā sumitreti bhāvini // (11.2) Par.?
lokapravādaḥ satyo 'yaṃ paṇḍitaiḥ samudāhṛtaḥ / (12.1) Par.?
akāle durlabho mṛtyuḥ striyā vā puruṣasya vā // (12.2) Par.?
yatrāham ābhiḥ krūrābhī rākṣasībhir ihārditā / (13.1) Par.?
jīvāmi hīnā rāmeṇa muhūrtam api duḥkhitā // (13.2) Par.?
eṣālpapuṇyā kṛpaṇā vinaśiṣyāmyanāthavat / (14.1) Par.?
samudramadhye nauḥ pūrṇā vāyuvegair ivāhatā // (14.2) Par.?
bhartāraṃ tam apaśyantī rākṣasīvaśam āgatā / (15.1) Par.?
sīdāmi khalu śokena kūlaṃ toyahataṃ yathā // (15.2) Par.?
taṃ padmadalapatrākṣaṃ siṃhavikrāntagāminam / (16.1) Par.?
dhanyāḥ paśyanti me nāthaṃ kṛtajñaṃ priyavādinam // (16.2) Par.?
sarvathā tena hīnāyā rāmeṇa viditātmanā / (17.1) Par.?
tīkṣṇaṃ viṣam ivāsvādya durlabhaṃ mama jīvitam // (17.2) Par.?
kīdṛśaṃ tu mayā pāpaṃ purā dehāntare kṛtam / (18.1) Par.?
yenedaṃ prāpyate duḥkhaṃ mayā ghoraṃ sudāruṇam // (18.2) Par.?
jīvitaṃ tyaktum icchāmi śokena mahatā vṛtā / (19.1) Par.?
rākṣasībhiśca rakṣantyā rāmo nāsādyate mayā // (19.2) Par.?
dhig astu khalu mānuṣyaṃ dhig astu paravaśyatām / (20.1) Par.?
na śakyaṃ yat parityaktum ātmacchandena jīvitam // (20.2) Par.?
Duration=0.072785139083862 secs.