Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3269
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prasaktāśrumukhītyevaṃ bruvantī janakātmajā / (1.1) Par.?
adhomukhamukhī bālā vilaptum upacakrame // (1.2) Par.?
unmatteva pramatteva bhrāntacitteva śocatī / (2.1) Par.?
upāvṛttā kiśorīva viveṣṭantī mahītale // (2.2) Par.?
rāghavasyāpramattasya rakṣasā kāmarūpiṇā / (3.1) Par.?
rāvaṇena pramathyāham ānītā krośatī balāt // (3.2) Par.?
rākṣasīvaśam āpannā bhartsyamānā sudāruṇam / (4.1) Par.?
cintayantī suduḥkhārtā nāhaṃ jīvitum utsahe // (4.2) Par.?
na hi me jīvitenārtho naivārthair na ca bhūṣaṇaiḥ / (5.1) Par.?
vasantyā rākṣasīmadhye vinā rāmaṃ mahāratham // (5.2) Par.?
dhiṅ mām anāryām asatīṃ yāhaṃ tena vinā kṛtā / (6.1) Par.?
muhūrtam api rakṣāmi jīvitaṃ pāpajīvitā // (6.2) Par.?
kā ca me jīvite śraddhā sukhe vā taṃ priyaṃ vinā / (7.1) Par.?
bhartāraṃ sāgarāntāyā vasudhāyāḥ priyaṃvadam // (7.2) Par.?
bhidyatāṃ bhakṣyatāṃ vāpi śarīraṃ visṛjāmyaham / (8.1) Par.?
na cāpyahaṃ ciraṃ duḥkhaṃ saheyaṃ priyavarjitā // (8.2) Par.?
caraṇenāpi savyena na spṛśeyaṃ niśācaram / (9.1) Par.?
rāvaṇaṃ kiṃ punar ahaṃ kāmayeyaṃ vigarhitam // (9.2) Par.?
pratyākhyātaṃ na jānāti nātmānaṃ nātmanaḥ kulam / (10.1) Par.?
yo nṛśaṃsasvabhāvena māṃ prārthayitum icchati // (10.2) Par.?
chinnā bhinnā vibhaktā vā dīpte vāgnau pradīpitā / (11.1) Par.?
rāvaṇaṃ nopatiṣṭheyaṃ kiṃ pralāpena vaściram // (11.2) Par.?
khyātaḥ prājñaḥ kṛtajñaśca sānukrośaśca rāghavaḥ / (12.1) Par.?
sadvṛtto niranukrośaḥ śaṅke madbhāgyasaṃkṣayāt // (12.2) Par.?
rākṣasānāṃ janasthāne sahasrāṇi caturdaśa / (13.1) Par.?
yenaikena nirastāni sa māṃ kiṃ nābhipadyate // (13.2) Par.?
niruddhā rāvaṇenāham alpavīryeṇa rakṣasā / (14.1) Par.?
samarthaḥ khalu me bhartā rāvaṇaṃ hantum āhave // (14.2) Par.?
virādho daṇḍakāraṇye yena rākṣasapuṃgavaḥ / (15.1) Par.?
raṇe rāmeṇa nihataḥ sa māṃ kiṃ nābhipadyate // (15.2) Par.?
kāmaṃ madhye samudrasya laṅkeyaṃ duṣpradharṣaṇā / (16.1) Par.?
na tu rāghavabāṇānāṃ gatirodhī ha vidyate // (16.2) Par.?
kiṃ nu tat kāraṇaṃ yena rāmo dṛḍhaparākramaḥ / (17.1) Par.?
rakṣasāpahṛtāṃ bhāryām iṣṭāṃ nābhyavapadyate // (17.2) Par.?
ihasthāṃ māṃ na jānīte śaṅke lakṣmaṇapūrvajaḥ / (18.1) Par.?
jānann api hi tejasvī dharṣaṇāṃ marṣayiṣyati // (18.2) Par.?
hṛteti yo 'dhigatvā māṃ rāghavāya nivedayet / (19.1) Par.?
gṛdhrarājo 'pi sa raṇe rāvaṇena nipātitaḥ // (19.2) Par.?
kṛtaṃ karma mahat tena māṃ tadābhyavapadyatā / (20.1) Par.?
tiṣṭhatā rāvaṇadvandve vṛddhenāpi jaṭāyuṣā // (20.2) Par.?
yadi mām iha jānīyād vartamānāṃ sa rāghavaḥ / (21.1) Par.?
adya bāṇair abhikruddhaḥ kuryāl lokam arākṣasam // (21.2) Par.?
vidhamecca purīṃ laṅkāṃ śoṣayecca mahodadhim / (22.1) Par.?
rāvaṇasya ca nīcasya kīrtiṃ nāma ca nāśayet // (22.2) Par.?
tato nihatanāthānāṃ rākṣasīnāṃ gṛhe gṛhe / (23.1) Par.?
yathāham evaṃ rudatī tathā bhūyo na saṃśayaḥ / (23.2) Par.?
anviṣya rakṣasāṃ laṅkāṃ kuryād rāmaḥ salakṣmaṇaḥ // (23.3) Par.?
na hi tābhyāṃ ripur dṛṣṭo muhūrtam api jīvati / (24.1) Par.?
citā dhūmākulapathā gṛdhramaṇḍalasaṃkulā / (24.2) Par.?
acireṇa tu laṅkeyaṃ śmaśānasadṛśī bhavet // (24.3) Par.?
acireṇaiva kālena prāpsyāmyeva manoratham / (25.1) Par.?
duṣprasthāno 'yam ākhyāti sarveṣāṃ vo viparyayaḥ // (25.2) Par.?
yādṛśāni tu dṛśyante laṅkāyām aśubhāni tu / (26.1) Par.?
acireṇaiva kālena bhaviṣyati hataprabhā // (26.2) Par.?
nūnaṃ laṅkā hate pāpe rāvaṇe rākṣasādhipe / (27.1) Par.?
śoṣaṃ yāsyati durdharṣā pramadā vidhavā yathā // (27.2) Par.?
puṣyotsavasamṛddhā ca naṣṭabhartrī sarākṣasā / (28.1) Par.?
bhaviṣyati purī laṅkā naṣṭabhartrī yathāṅganā // (28.2) Par.?
nūnaṃ rākṣasakanyānāṃ rudantīnāṃ gṛhe gṛhe / (29.1) Par.?
śroṣyāmi nacirād eva duḥkhārtānām iha dhvanim // (29.2) Par.?
sāndhakārā hatadyotā hatarākṣasapuṃgavā / (30.1) Par.?
bhaviṣyati purī laṅkā nirdagdhā rāmasāyakaiḥ // (30.2) Par.?
yadi nāma sa śūro māṃ rāmo raktāntalocanaḥ / (31.1) Par.?
jānīyād vartamānāṃ hi rāvaṇasya niveśane // (31.2) Par.?
anena tu nṛśaṃsena rāvaṇenādhamena me / (32.1) Par.?
samayo yastu nirdiṣṭastasya kālo 'yam āgataḥ // (32.2) Par.?
akāryaṃ ye na jānanti nairṛtāḥ pāpakāriṇaḥ / (33.1) Par.?
adharmāt tu mahotpāto bhaviṣyati hi sāmpratam // (33.2) Par.?
naite dharmaṃ vijānanti rākṣasāḥ piśitāśanāḥ / (34.1) Par.?
dhruvaṃ māṃ prātarāśārthe rākṣasaḥ kalpayiṣyati // (34.2) Par.?
sāhaṃ kathaṃ kariṣyāmi taṃ vinā priyadarśanam / (35.1) Par.?
rāmaṃ raktāntanayanam apaśyantī suduḥkhitā // (35.2) Par.?
yadi kaścit pradātā me viṣasyādya bhaved iha / (36.1) Par.?
kṣipraṃ vaivasvataṃ devaṃ paśyeyaṃ patinā vinā // (36.2) Par.?
nājānājjīvatīṃ rāmaḥ sa māṃ lakṣmaṇapūrvajaḥ / (37.1) Par.?
jānantau tau na kuryātāṃ norvyāṃ hi mama mārgaṇam // (37.2) Par.?
nūnaṃ mamaiva śokena sa vīro lakṣmaṇāgrajaḥ / (38.1) Par.?
devalokam ito yātastyaktvā dehaṃ mahītale // (38.2) Par.?
dhanyā devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ / (39.1) Par.?
mama paśyanti ye nāthaṃ rāmaṃ rājīvalocanam // (39.2) Par.?
atha vā na hi tasyārthe dharmakāmasya dhīmataḥ / (40.1) Par.?
mayā rāmasya rājarṣer bhāryayā paramātmanaḥ // (40.2) Par.?
dṛśyamāne bhavet prītaḥ sauhṛdaṃ nāstyapaśyataḥ / (41.1) Par.?
nāśayanti kṛtaghnāstu na rāmo nāśayiṣyati // (41.2) Par.?
kiṃ nu me na guṇāḥ kecit kiṃ vā bhāgyakṣayo hi me / (42.1) Par.?
yāhaṃ sītā varārheṇa hīnā rāmeṇa bhāminī // (42.2) Par.?
śreyo me jīvitānmartuṃ vihīnā yā mahātmanā / (43.1) Par.?
rāmād akliṣṭacāritrācchūrācchatrunibarhaṇāt // (43.2) Par.?
athavā nyastaśastrau tau vane mūlaphalāśanau / (44.1) Par.?
bhrātarau hi naraśreṣṭhau carantau vanagocarau // (44.2) Par.?
athavā rākṣasendreṇa rāvaṇena durātmanā / (45.1) Par.?
chadmanā ghātitau śūrau bhrātarau rāmalakṣmaṇau // (45.2) Par.?
sāham evaṃgate kāle martum icchāmi sarvathā / (46.1) Par.?
na ca me vihito mṛtyur asmin duḥkhe 'pi vartati // (46.2) Par.?
dhanyāḥ khalu mahātmāno munayaḥ satyasaṃmatāḥ / (47.1) Par.?
jitātmāno mahābhāgā yeṣāṃ na staḥ priyāpriye // (47.2) Par.?
priyānna sambhaved duḥkham apriyād adhikaṃ bhayam / (48.1) Par.?
tābhyāṃ hi ye viyujyante namasteṣāṃ mahātmanām // (48.2) Par.?
sāhaṃ tyaktā priyeṇeha rāmeṇa viditātmanā / (49.1) Par.?
prāṇāṃstyakṣyāmi pāpasya rāvaṇasya gatā vaśam // (49.2) Par.?
Duration=0.20191192626953 secs.