UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3270
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ityuktāḥ sītayā ghoraṃ rākṣasyaḥ krodhamūrchitāḥ / (1.1)
Par.?
kāścij jagmustad ākhyātuṃ rāvaṇasya tarasvinaḥ // (1.2)
Par.?
tataḥ sītām upāgamya rākṣasyo ghoradarśanāḥ / (2.1)
Par.?
punaḥ paruṣam ekārtham anarthārtham athābruvan // (2.2)
Par.?
hantedānīṃ tavānārye sīte pāpaviniścaye / (3.1)
Par.?
rākṣasyo bhakṣayiṣyanti māṃsam etad yathāsukham // (3.2)
Par.?
sītāṃ tābhir anāryābhir dṛṣṭvā saṃtarjitāṃ tadā / (4.1)
Par.?
rākṣasī trijaṭā vṛddhā śayānā vākyam abravīt // (4.2)
Par.?
ātmānaṃ khādatānāryā na sītāṃ bhakṣayiṣyatha / (5.1)
Par.?
janakasya sutām iṣṭāṃ snuṣāṃ daśarathasya ca // (5.2)
Par.?
svapno hyadya mayā dṛṣṭo dāruṇo romaharṣaṇaḥ / (6.1)
Par.?
rākṣasānām abhāvāya bhartur asyā bhavāya ca // (6.2)
Par.?
evam uktāstrijaṭayā rākṣasyaḥ krodhamūrchitāḥ / (7.1)
Par.?
sarvā evābruvan bhītāstrijaṭāṃ tām idaṃ vacaḥ // (7.2)
Par.?
kathayasva tvayā dṛṣṭaḥ svapno 'yaṃ kīdṛśo niśi // (8.1)
Par.?
tāsāṃ śrutvā tu vacanaṃ rākṣasīnāṃ mukhodgatam / (9.1)
Par.?
uvāca vacanaṃ kāle trijaṭā svapnasaṃśritam // (9.2)
Par.?
gajadantamayīṃ divyāṃ śibikām antarikṣagām / (10.1)
Par.?
yuktāṃ vājisahasreṇa svayam āsthāya rāghavaḥ // (10.2)
Par.?
svapne cādya mayā dṛṣṭā sītā śuklāmbarāvṛtā / (11.1)
Par.?
sāgareṇa parikṣiptaṃ śvetaparvatam āsthitā / (11.2)
Par.?
rāmeṇa saṃgatā sītā bhāskareṇa prabhā yathā // (11.3)
Par.?
rāghavaśca mayā dṛṣṭaścaturdantaṃ mahāgajam / (12.1)
Par.?
ārūḍhaḥ śailasaṃkāśaṃ cacāra sahalakṣmaṇaḥ // (12.2) Par.?
tatastau naraśārdūlau dīpyamānau svatejasā / (13.1)
Par.?
śuklamālyāmbaradharau jānakīṃ paryupasthitau // (13.2)
Par.?
tatastasya nagasyāgre ākāśasthasya dantinaḥ / (14.1)
Par.?
bhartrā parigṛhītasya jānakī skandham āśritā // (14.2)
Par.?
bhartur aṅkāt samutpatya tataḥ kamalalocanā / (15.1)
Par.?
candrasūryau mayā dṛṣṭā pāṇibhyāṃ parimārjatī // (15.2)
Par.?
tatastābhyāṃ kumārābhyām āsthitaḥ sa gajottamaḥ / (16.1)
Par.?
sītayā ca viśālākṣyā laṅkāyā upari sthitaḥ // (16.2)
Par.?
pāṇḍurarṣabhayuktena rathenāṣṭayujā svayam / (17.1)
Par.?
śuklamālyāmbaradharo lakṣmaṇena samāgataḥ / (17.2)
Par.?
lakṣmaṇena saha bhrātrā sītayā saha bhāryayā // (17.3)
Par.?
vimānāt puṣpakād adya rāvaṇaḥ patito bhuvi / (18.1)
Par.?
kṛṣyamāṇaḥ striyā dṛṣṭo muṇḍaḥ kṛṣṇāmbaraḥ punaḥ // (18.2)
Par.?
rathena kharayuktena raktamālyānulepanaḥ / (19.1)
Par.?
prayāto dakṣiṇām āśāṃ praviṣṭaḥ kardamaṃ hradam // (19.2)
Par.?
kaṇṭhe baddhvā daśagrīvaṃ pramadā raktavāsinī / (20.1)
Par.?
kālī kardamaliptāṅgī diśaṃ yāmyāṃ prakarṣati // (20.2)
Par.?
varāheṇa daśagrīvaḥ śiṃśumāreṇa cendrajit / (21.1)
Par.?
uṣṭreṇa kumbhakarṇaśca prayāto dakṣiṇāṃ diśam // (21.2)
Par.?
samājaśca mahān vṛtto gītavāditraniḥsvanaḥ / (22.1)
Par.?
pibatāṃ raktamālyānāṃ rakṣasāṃ raktavāsasām // (22.2)
Par.?
laṅkā ceyaṃ purī ramyā savājirathasaṃkulā / (23.1)
Par.?
sāgare patitā dṛṣṭā bhagnagopuratoraṇā // (23.2)
Par.?
pītvā tailaṃ pranṛttāśca prahasantyo mahāsvanāḥ / (24.1)
Par.?
laṅkāyāṃ bhasmarūkṣāyāṃ sarvā rākṣasayoṣitaḥ // (24.2)
Par.?
kumbhakarṇādayaśceme sarve rākṣasapuṃgavāḥ / (25.1)
Par.?
raktaṃ nivasanaṃ gṛhya praviṣṭā gomayahrade // (25.2)
Par.?
apagacchata naśyadhvaṃ sītām āpnoti rāghavaḥ / (26.1)
Par.?
ghātayet paramāmarṣī sarvaiḥ sārdhaṃ hi rākṣasaiḥ // (26.2)
Par.?
priyāṃ bahumatāṃ bhāryāṃ vanavāsam anuvratām / (27.1)
Par.?
bhartsitāṃ tarjitāṃ vāpi nānumaṃsyati rāghavaḥ // (27.2)
Par.?
tad alaṃ krūravākyair vaḥ sāntvam evābhidhīyatām / (28.1)
Par.?
abhiyācāma vaidehīm etaddhi mama rocate // (28.2)
Par.?
yasyā hyevaṃvidhaḥ svapno duḥkhitāyāḥ pradṛśyate / (29.1)
Par.?
sā duḥkhair bahubhir muktā priyaṃ prāpnotyanuttamam // (29.2)
Par.?
bhartsitām api yācadhvaṃ rākṣasyaḥ kiṃ vivakṣayā / (30.1)
Par.?
rāghavāddhi bhayaṃ ghoraṃ rākṣasānām upasthitam // (30.2)
Par.?
praṇipātaprasannā hi maithilī janakātmajā / (31.1)
Par.?
alam eṣā paritrātuṃ rākṣasyo mahato bhayāt // (31.2)
Par.?
api cāsyā viśālākṣyā na kiṃcid upalakṣaye / (32.1)
Par.?
viruddham api cāṅgeṣu susūkṣmam api lakṣmaṇam // (32.2)
Par.?
chāyāvaiguṇyamātraṃ tu śaṅke duḥkham upasthitam / (33.1)
Par.?
aduḥkhārhām imāṃ devīṃ vaihāyasamupasthitām // (33.2)
Par.?
arthasiddhiṃ tu vaidehyāḥ paśyāmyaham upasthitām / (34.1)
Par.?
rākṣasendravināśaṃ ca vijayaṃ rāghavasya ca // (34.2)
Par.?
nimittabhūtam etat tu śrotum asyā mahat priyam / (35.1)
Par.?
dṛśyate ca sphuraccakṣuḥ padmapatram ivāyatam // (35.2)
Par.?
īṣacca hṛṣito vāsyā dakṣiṇāyā hyadakṣiṇaḥ / (36.1)
Par.?
akasmād eva vaidehyā bāhur ekaḥ prakampate // (36.2)
Par.?
kareṇuhastapratimaḥ savyaścorur anuttamaḥ / (37.1)
Par.?
vepan sūcayatīvāsyā rāghavaṃ purataḥ sthitam // (37.2)
Par.?
pakṣī ca śākhānilayaṃ praviṣṭaḥ punaḥ punaścottamasāntvavādī / (38.1)
Par.?
sukhāgatāṃ vācam udīrayāṇaḥ punaḥ punaścodayatīva hṛṣṭaḥ // (38.2)
Par.?
Duration=0.14174485206604 secs.