Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3270
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ityuktāḥ sītayā ghoraṃ rākṣasyaḥ krodhamūrchitāḥ / (1.1) Par.?
kāścij jagmustad ākhyātuṃ rāvaṇasya tarasvinaḥ // (1.2) Par.?
tataḥ sītām upāgamya rākṣasyo ghoradarśanāḥ / (2.1) Par.?
punaḥ paruṣam ekārtham anarthārtham athābruvan // (2.2) Par.?
hantedānīṃ tavānārye sīte pāpaviniścaye / (3.1) Par.?
rākṣasyo bhakṣayiṣyanti māṃsam etad yathāsukham // (3.2) Par.?
sītāṃ tābhir anāryābhir dṛṣṭvā saṃtarjitāṃ tadā / (4.1) Par.?
rākṣasī trijaṭā vṛddhā śayānā vākyam abravīt // (4.2) Par.?
ātmānaṃ khādatānāryā na sītāṃ bhakṣayiṣyatha / (5.1) Par.?
janakasya sutām iṣṭāṃ snuṣāṃ daśarathasya ca // (5.2) Par.?
svapno hyadya mayā dṛṣṭo dāruṇo romaharṣaṇaḥ / (6.1) Par.?
rākṣasānām abhāvāya bhartur asyā bhavāya ca // (6.2) Par.?
evam uktāstrijaṭayā rākṣasyaḥ krodhamūrchitāḥ / (7.1) Par.?
sarvā evābruvan bhītāstrijaṭāṃ tām idaṃ vacaḥ // (7.2) Par.?
kathayasva tvayā dṛṣṭaḥ svapno 'yaṃ kīdṛśo niśi // (8.1) Par.?
tāsāṃ śrutvā tu vacanaṃ rākṣasīnāṃ mukhodgatam / (9.1) Par.?
uvāca vacanaṃ kāle trijaṭā svapnasaṃśritam // (9.2) Par.?
gajadantamayīṃ divyāṃ śibikām antarikṣagām / (10.1) Par.?
yuktāṃ vājisahasreṇa svayam āsthāya rāghavaḥ // (10.2) Par.?
svapne cādya mayā dṛṣṭā sītā śuklāmbarāvṛtā / (11.1) Par.?
sāgareṇa parikṣiptaṃ śvetaparvatam āsthitā / (11.2) Par.?
rāmeṇa saṃgatā sītā bhāskareṇa prabhā yathā // (11.3) Par.?
rāghavaśca mayā dṛṣṭaścaturdantaṃ mahāgajam / (12.1) Par.?
ārūḍhaḥ śailasaṃkāśaṃ cacāra sahalakṣmaṇaḥ // (12.2) Par.?
tatastau naraśārdūlau dīpyamānau svatejasā / (13.1) Par.?
śuklamālyāmbaradharau jānakīṃ paryupasthitau // (13.2) Par.?
tatastasya nagasyāgre ākāśasthasya dantinaḥ / (14.1) Par.?
bhartrā parigṛhītasya jānakī skandham āśritā // (14.2) Par.?
bhartur aṅkāt samutpatya tataḥ kamalalocanā / (15.1) Par.?
candrasūryau mayā dṛṣṭā pāṇibhyāṃ parimārjatī // (15.2) Par.?
tatastābhyāṃ kumārābhyām āsthitaḥ sa gajottamaḥ / (16.1) Par.?
sītayā ca viśālākṣyā laṅkāyā upari sthitaḥ // (16.2) Par.?
pāṇḍurarṣabhayuktena rathenāṣṭayujā svayam / (17.1) Par.?
śuklamālyāmbaradharo lakṣmaṇena samāgataḥ / (17.2) Par.?
lakṣmaṇena saha bhrātrā sītayā saha bhāryayā // (17.3) Par.?
vimānāt puṣpakād adya rāvaṇaḥ patito bhuvi / (18.1) Par.?
kṛṣyamāṇaḥ striyā dṛṣṭo muṇḍaḥ kṛṣṇāmbaraḥ punaḥ // (18.2) Par.?
rathena kharayuktena raktamālyānulepanaḥ / (19.1) Par.?
prayāto dakṣiṇām āśāṃ praviṣṭaḥ kardamaṃ hradam // (19.2) Par.?
kaṇṭhe baddhvā daśagrīvaṃ pramadā raktavāsinī / (20.1) Par.?
kālī kardamaliptāṅgī diśaṃ yāmyāṃ prakarṣati // (20.2) Par.?
varāheṇa daśagrīvaḥ śiṃśumāreṇa cendrajit / (21.1) Par.?
uṣṭreṇa kumbhakarṇaśca prayāto dakṣiṇāṃ diśam // (21.2) Par.?
samājaśca mahān vṛtto gītavāditraniḥsvanaḥ / (22.1) Par.?
pibatāṃ raktamālyānāṃ rakṣasāṃ raktavāsasām // (22.2) Par.?
laṅkā ceyaṃ purī ramyā savājirathasaṃkulā / (23.1) Par.?
sāgare patitā dṛṣṭā bhagnagopuratoraṇā // (23.2) Par.?
pītvā tailaṃ pranṛttāśca prahasantyo mahāsvanāḥ / (24.1) Par.?
laṅkāyāṃ bhasmarūkṣāyāṃ sarvā rākṣasayoṣitaḥ // (24.2) Par.?
kumbhakarṇādayaśceme sarve rākṣasapuṃgavāḥ / (25.1) Par.?
raktaṃ nivasanaṃ gṛhya praviṣṭā gomayahrade // (25.2) Par.?
apagacchata naśyadhvaṃ sītām āpnoti rāghavaḥ / (26.1) Par.?
ghātayet paramāmarṣī sarvaiḥ sārdhaṃ hi rākṣasaiḥ // (26.2) Par.?
priyāṃ bahumatāṃ bhāryāṃ vanavāsam anuvratām / (27.1) Par.?
bhartsitāṃ tarjitāṃ vāpi nānumaṃsyati rāghavaḥ // (27.2) Par.?
tad alaṃ krūravākyair vaḥ sāntvam evābhidhīyatām / (28.1) Par.?
abhiyācāma vaidehīm etaddhi mama rocate // (28.2) Par.?
yasyā hyevaṃvidhaḥ svapno duḥkhitāyāḥ pradṛśyate / (29.1) Par.?
sā duḥkhair bahubhir muktā priyaṃ prāpnotyanuttamam // (29.2) Par.?
bhartsitām api yācadhvaṃ rākṣasyaḥ kiṃ vivakṣayā / (30.1) Par.?
rāghavāddhi bhayaṃ ghoraṃ rākṣasānām upasthitam // (30.2) Par.?
praṇipātaprasannā hi maithilī janakātmajā / (31.1) Par.?
alam eṣā paritrātuṃ rākṣasyo mahato bhayāt // (31.2) Par.?
api cāsyā viśālākṣyā na kiṃcid upalakṣaye / (32.1) Par.?
viruddham api cāṅgeṣu susūkṣmam api lakṣmaṇam // (32.2) Par.?
chāyāvaiguṇyamātraṃ tu śaṅke duḥkham upasthitam / (33.1) Par.?
aduḥkhārhām imāṃ devīṃ vaihāyasamupasthitām // (33.2) Par.?
arthasiddhiṃ tu vaidehyāḥ paśyāmyaham upasthitām / (34.1) Par.?
rākṣasendravināśaṃ ca vijayaṃ rāghavasya ca // (34.2) Par.?
nimittabhūtam etat tu śrotum asyā mahat priyam / (35.1) Par.?
dṛśyate ca sphuraccakṣuḥ padmapatram ivāyatam // (35.2) Par.?
īṣacca hṛṣito vāsyā dakṣiṇāyā hyadakṣiṇaḥ / (36.1) Par.?
akasmād eva vaidehyā bāhur ekaḥ prakampate // (36.2) Par.?
kareṇuhastapratimaḥ savyaścorur anuttamaḥ / (37.1) Par.?
vepan sūcayatīvāsyā rāghavaṃ purataḥ sthitam // (37.2) Par.?
pakṣī ca śākhānilayaṃ praviṣṭaḥ punaḥ punaścottamasāntvavādī / (38.1) Par.?
sukhāgatāṃ vācam udīrayāṇaḥ punaḥ punaścodayatīva hṛṣṭaḥ // (38.2) Par.?
Duration=0.16419100761414 secs.