Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3272
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sā rākṣasendrasya vaco niśamya tad rāvaṇasyāpriyam apriyārtā / (1.1) Par.?
sītā vitatrāsa yathā vanānte siṃhābhipannā gajarājakanyā // (1.2) Par.?
sā rākṣasīmadhyagatā ca bhīrur vāgbhir bhṛśaṃ rāvaṇatarjitā ca / (2.1) Par.?
kāntāramadhye vijane visṛṣṭā bāleva kanyā vilalāpa sītā // (2.2) Par.?
satyaṃ batedaṃ pravadanti loke nākālamṛtyur bhavatīti santaḥ / (3.1) Par.?
yatrāham evaṃ paribhartsyamānā jīvāmi kiṃcit kṣaṇam apyapuṇyā // (3.2) Par.?
sukhād vihīnaṃ bahuduḥkhapūrṇam idaṃ tu nūnaṃ hṛdayaṃ sthiraṃ me / (4.1) Par.?
vidīryate yanna sahasradhādya vajrāhataṃ śṛṅgam ivācalasya // (4.2) Par.?
naivāsti nūnaṃ mama doṣam atra vadhyāham asyāpriyadarśanasya / (5.1) Par.?
bhāvaṃ na cāsyāham anupradātum alaṃ dvijo mantram ivādvijāya // (5.2) Par.?
nūnaṃ mamāṅgānyacirād anāryaḥ śastraiḥ śitaiśchetsyati rākṣasendraḥ / (6.1) Par.?
tasminn anāgacchati lokanāthe garbhasthajantor iva śalyakṛntaḥ // (6.2) Par.?
duḥkhaṃ batedaṃ mama duḥkhitāyā māsau cirāyābhigamiṣyato dvau / (7.1) Par.?
baddhasya vadhyasya yathā niśānte rājāparādhād iva taskarasya // (7.2) Par.?
hā rāma hā lakṣmaṇa hā sumitre hā rāma mātaḥ saha me jananyā / (8.1) Par.?
eṣā vipadyāmyaham alpabhāgyā mahārṇave naur iva mūḍhavātā // (8.2) Par.?
tarasvinau dhārayatā mṛgasya sattvena rūpaṃ manujendraputrau / (9.1) Par.?
nūnaṃ viśastau mama kāraṇāt tau siṃharṣabhau dvāviva vaidyutena // (9.2) Par.?
nūnaṃ sa kālo mṛgarūpadhārī mām alpabhāgyāṃ lulubhe tadānīm / (10.1) Par.?
yatrāryaputraṃ visasarja mūḍhā rāmānujaṃ lakṣmaṇapūrvakaṃ ca // (10.2) Par.?
hā rāma satyavrata dīrghabāho hā pūrṇacandrapratimānavaktra / (11.1) Par.?
hā jīvalokasya hitaḥ priyaśca vadhyāṃ na māṃ vetsi hi rākṣasānām // (11.2) Par.?
ananyadevatvam iyaṃ kṣamā ca bhūmau ca śayyā niyamaśca dharme / (12.1) Par.?
pativratātvaṃ viphalaṃ mamedaṃ kṛtaṃ kṛtaghneṣviva mānuṣāṇām // (12.2) Par.?
mogho hi dharmaścarito mamāyaṃ tathaikapatnītvam idaṃ nirartham / (13.1) Par.?
yā tvāṃ na paśyāmi kṛśā vivarṇā hīnā tvayā saṃgamane nirāśā // (13.2) Par.?
pitur nirdeśaṃ niyamena kṛtvā vanānnivṛttaścaritavrataśca / (14.1) Par.?
strībhistu manye vipulekṣaṇābhiḥ saṃraṃsyase vītabhayaḥ kṛtārthaḥ // (14.2) Par.?
ahaṃ tu rāma tvayi jātakāmā ciraṃ vināśāya nibaddhabhāvā / (15.1) Par.?
moghaṃ caritvātha tapovrataṃ ca tyakṣyāmi dhig jīvitam alpabhāgyā // (15.2) Par.?
sā jīvitaṃ kṣipram ahaṃ tyajeyaṃ viṣeṇa śastreṇa śitena vāpi / (16.1) Par.?
viṣasya dātā na tu me 'sti kaścic chastrasya vā veśmani rākṣasasya // (16.2) Par.?
śokābhitaptā bahudhā vicintya sītātha veṇyudgrathanaṃ gṛhītvā / (17.1) Par.?
udbadhya veṇyudgrathanena śīghram ahaṃ gamiṣyāmi yamasya mūlam // (17.2) Par.?
itīva sītā bahudhā vilapya sarvātmanā rāmam anusmarantī / (18.1) Par.?
pravepamānā pariśuṣkavaktrā nagottamaṃ puṣpitam āsasāda // (18.2) Par.?
upasthitā sā mṛdusarvagātrī śākhāṃ gṛhītvātha nagasya tasya / (19.1) Par.?
tasyāstu rāmaṃ pravicintayantyā rāmānujaṃ svaṃ ca kulaṃ śubhāṅgyāḥ // (19.2) Par.?
śokānimittāni tadā bahūni dhairyārjitāni pravarāṇi loke / (20.1) Par.?
prādurnimittāni tadā babhūvuḥ purāpi siddhānyupalakṣitāni // (20.2) Par.?
Duration=0.079188108444214 secs.