Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3273
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tathāgatāṃ tāṃ vyathitām aninditāṃ vyapetaharṣāṃ paridīnamānasām / (1.1) Par.?
śubhāṃ nimittāni śubhāni bhejire naraṃ śriyā juṣṭam ivopajīvinaḥ // (1.2) Par.?
tasyāḥ śubhaṃ vāmam arālapakṣma rājīvṛtaṃ kṛṣṇaviśālaśuklam / (2.1) Par.?
prāspandataikaṃ nayanaṃ sukeśyā mīnāhataṃ padmam ivābhitāmram // (2.2) Par.?
bhujaśca cārvañcitapīnavṛttaḥ parārdhyakālāgurucandanārhaḥ / (3.1) Par.?
anuttamenādhyuṣitaḥ priyeṇa cireṇa vāmaḥ samavepatāśu // (3.2) Par.?
gajendrahastapratimaśca pīnas tayor dvayoḥ saṃhatayoḥ sujātaḥ / (4.1) Par.?
praspandamānaḥ punar ūrur asyā rāmaṃ purastāt sthitam ācacakṣe // (4.2) Par.?
śubhaṃ punar hemasamānavarṇam īṣadrajodhvastam ivāmalākṣyāḥ / (5.1) Par.?
vāsaḥ sthitāyāḥ śikharāgradantyāḥ kiṃcit parisraṃsata cārugātryāḥ // (5.2) Par.?
etair nimittair aparaiśca subhrūḥ saṃbodhitā prāg api sādhusiddhaiḥ / (6.1) Par.?
vātātapaklāntam iva pranaṣṭaṃ varṣeṇa bījaṃ pratisaṃjaharṣa // (6.2) Par.?
tasyāḥ punar bimbaphalopamauṣṭhaṃ svakṣibhrukeśāntam arālapakṣma / (7.1) Par.?
vaktraṃ babhāse sitaśukladaṃṣṭraṃ rāhor mukhāccandra iva pramuktaḥ // (7.2) Par.?
sā vītaśokā vyapanītatandrī śāntajvarā harṣavibuddhasattvā / (8.1) Par.?
aśobhatāryā vadanena śukle śītāṃśunā rātrir ivoditena // (8.2) Par.?
Duration=0.043089866638184 secs.