Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3278
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ śākhāntare līnaṃ dṛṣṭvā calitamānasā / (1.1) Par.?
sā dadarśa kapiṃ tatra praśritaṃ priyavādinam // (1.2) Par.?
sā tu dṛṣṭvā hariśreṣṭhaṃ vinītavad upasthitam / (2.1) Par.?
maithilī cintayāmāsa svapno 'yam iti bhāminī // (2.2) Par.?
sā taṃ samīkṣyaiva bhṛśaṃ visaṃjñā gatāsukalpeva babhūva sītā / (3.1) Par.?
cireṇa saṃjñāṃ pratilabhya caiva vicintayāmāsa viśālanetrā // (3.2) Par.?
svapno mayāyaṃ vikṛto 'dya dṛṣṭaḥ śākhāmṛgaḥ śāstragaṇair niṣiddhaḥ / (4.1) Par.?
svastyastu rāmāya salakṣmaṇāya tathā pitur me janakasya rājñaḥ // (4.2) Par.?
svapno 'pi nāyaṃ na hi me 'sti nidrā śokena duḥkhena ca pīḍitāyāḥ / (5.1) Par.?
sukhaṃ hi me nāsti yato 'smi hīnā tenendupūrṇapratimānanena // (5.2) Par.?
ahaṃ hi tasyādya manobhavena saṃpīḍitā tadgatasarvabhāvā / (6.1) Par.?
vicintayantī satataṃ tam eva tathaiva paśyāmi tathā śṛṇomi // (6.2) Par.?
manorathaḥ syād iti cintayāmi tathāpi buddhyā ca vitarkayāmi / (7.1) Par.?
kiṃ kāraṇaṃ tasya hi nāsti rūpaṃ suvyaktarūpaśca vadatyayaṃ mām // (7.2) Par.?
namo 'stu vācaspataye savajriṇe svayambhuve caiva hutāśanāya / (8.1) Par.?
anena coktaṃ yad idaṃ mamāgrato vanaukasā tacca tathāstu nānyathā // (8.2) Par.?
Duration=0.033364057540894 secs.