UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3333
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tasya tadvacanaṃ śrutvā vānarasya mahātmanaḥ / (1.1)
Par.?
ājñāpayad vadhaṃ tasya rāvaṇaḥ krodhamūrchitaḥ // (1.2)
Par.?
vadhe tasya samājñapte rāvaṇena durātmanā / (2.1)
Par.?
niveditavato dautyaṃ nānumene vibhīṣaṇaḥ // (2.2)
Par.?
taṃ rakṣo'dhipatiṃ kruddhaṃ tacca kāryam upasthitam / (3.1)
Par.?
viditvā cintayāmāsa kāryaṃ kāryavidhau sthitaḥ // (3.2)
Par.?
niścitārthastataḥ sāmnāpūjya śatrujidagrajam / (4.1)
Par.?
uvāca hitam atyarthaṃ vākyaṃ vākyaviśāradaḥ // (4.2)
Par.?
rājan dharmaviruddhaṃ ca lokavṛtteśca garhitam / (5.1)
Par.?
tava cāsadṛśaṃ vīra kaper asya pramāpaṇam // (5.2)
Par.?
asaṃśayaṃ śatrur ayaṃ pravṛddhaḥ kṛtaṃ hyanenāpriyam aprameyam / (6.1)
Par.?
na dūtavadhyāṃ pravadanti santo dūtasya dṛṣṭā bahavo hi daṇḍāḥ // (6.2)
Par.?
vairūpyam aṅgeṣu kaśābhighāto mauṇḍyaṃ tathā lakṣaṇasaṃnipātaḥ / (7.1)
Par.?
etān hi dūte pravadanti daṇḍān vadhastu dūtasya na naḥ śruto 'pi // (7.2)
Par.?
kathaṃ ca dharmārthavinītabuddhiḥ parāvarapratyayaniścitārthaḥ / (8.1)
Par.?
bhavadvidhaḥ kopavaśe hi tiṣṭhet kopaṃ niyacchanti hi sattvavantaḥ // (8.2)
Par.?
na dharmavāde na ca lokavṛtte na śāstrabuddhigrahaṇeṣu vāpi / (9.1)
Par.?
vidyeta kaścit tava vīra tulyas tvaṃ hyuttamaḥ sarvasurāsurāṇām // (9.2)
Par.?
na cāpyasya kaper ghāte kaṃcit paśyāmyahaṃ guṇam / (10.1)
Par.?
teṣvayaṃ pātyatāṃ daṇḍo yair ayaṃ preṣitaḥ kapiḥ // (10.2)
Par.?
sādhur vā yadi vāsādhuḥ parair eṣa samarpitaḥ / (11.1)
Par.?
bruvan parārthaṃ paravānna dūto vadham arhati // (11.2)
Par.?
api cāsmin hate rājannānyaṃ paśyāmi khecaram / (12.1)
Par.?
iha yaḥ punar āgacchet paraṃ pāraṃ
mahodadhiḥ // (12.2)
Par.?
tasmānnāsya vadhe yatnaḥ kāryaḥ parapuraṃjaya / (13.1)
Par.?
bhavān sendreṣu deveṣu yatnam āsthātum arhati // (13.2)
Par.?
asmin vinaṣṭe na hi dūtam anyaṃ paśyāmi yastau nararājaputrau / (14.1)
Par.?
yuddhāya yuddhapriyadurvinītāv udyojayed dīrghapathāvaruddhau // (14.2)
Par.?
parākramotsāhamanasvināṃ ca surāsurāṇām api durjayena / (15.1) Par.?
tvayā manonandana nairṛtānāṃ yuddhāyatir nāśayituṃ na yuktā // (15.2)
Par.?
hitāśca śūrāśca samāhitāśca kuleṣu jātāśca mahāguṇeṣu / (16.1)
Par.?
manasvinaḥ śastrabhṛtāṃ variṣṭhāḥ koṭyagraśaste subhṛtāśca yodhāḥ // (16.2)
Par.?
tad ekadeśena balasya tāvat kecit tavādeśakṛto 'payāntu / (17.1)
Par.?
tau rājaputrau vinigṛhya mūḍhau pareṣu te bhāvayituṃ prabhāvam // (17.2)
Par.?
Duration=0.085675954818726 secs.