Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3287
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sītā tadvacanaṃ śrutvā pūrṇacandranibhānanā / (1.1) Par.?
hanūmantam uvācedaṃ dharmārthasahitaṃ vacaḥ // (1.2) Par.?
amṛtaṃ viṣasaṃsṛṣṭaṃ tvayā vānara bhāṣitam / (2.1) Par.?
yacca nānyamanā rāmo yacca śokaparāyaṇaḥ // (2.2) Par.?
aiśvarye vā suvistīrṇe vyasane vā sudāruṇe / (3.1) Par.?
rajjveva puruṣaṃ baddhvā kṛtāntaḥ parikarṣati // (3.2) Par.?
vidhir nūnam asaṃhāryaḥ prāṇināṃ plavagottama / (4.1) Par.?
saumitriṃ māṃ ca rāmaṃ ca vyasanaiḥ paśya mohitān // (4.2) Par.?
śokasyāsya kadā pāraṃ rāghavo 'dhigamiṣyati / (5.1) Par.?
plavamānaḥ pariśrānto hatanauḥ sāgare yathā // (5.2) Par.?
rākṣasānāṃ kṣayaṃ kṛtvā sūdayitvā ca rāvaṇam / (6.1) Par.?
laṅkām unmūlitāṃ kṛtvā kadā drakṣyati māṃ patiḥ // (6.2) Par.?
sa vācyaḥ saṃtvarasveti yāvad eva na pūryate / (7.1) Par.?
ayaṃ saṃvatsaraḥ kālastāvaddhi mama jīvitam // (7.2) Par.?
vartate daśamo māso dvau tu śeṣau plavaṃgama / (8.1) Par.?
rāvaṇena nṛśaṃsena samayo yaḥ kṛto mama // (8.2) Par.?
vibhīṣaṇena ca bhrātrā mama niryātanaṃ prati / (9.1) Par.?
anunītaḥ prayatnena na ca tat kurute matim // (9.2) Par.?
mama pratipradānaṃ hi rāvaṇasya na rocate / (10.1) Par.?
rāvaṇaṃ mārgate saṃkhye mṛtyuḥ kālavaśaṃ gatam // (10.2) Par.?
jyeṣṭhā kanyānalā nāma vibhīṣaṇasutā kape / (11.1) Par.?
tayā mamaitad ākhyātaṃ mātrā prahitayā svayam // (11.2) Par.?
avindhyo nāma medhāvī vidvān rākṣasapuṃgavaḥ / (12.1) Par.?
dhṛtimāñ śīlavān vṛddho rāvaṇasya susaṃmataḥ // (12.2) Par.?
rāmāt kṣayam anuprāptaṃ rakṣasāṃ pratyacodayat / (13.1) Par.?
na ca tasyāpi duṣṭātmā śṛṇoti vacanaṃ hitam // (13.2) Par.?
āśaṃseti hariśreṣṭha kṣipraṃ māṃ prāpsyate patiḥ / (14.1) Par.?
antarātmā hi me śuddhastasmiṃśca bahavo guṇāḥ // (14.2) Par.?
utsāhaḥ pauruṣaṃ sattvam ānṛśaṃsyaṃ kṛtajñatā / (15.1) Par.?
vikramaśca prabhāvaśca santi vānara rāghave // (15.2) Par.?
caturdaśasahasrāṇi rākṣasānāṃ jaghāna yaḥ / (16.1) Par.?
janasthāne vinā bhrātrā śatruḥ kastasya nodvijet // (16.2) Par.?
na sa śakyastulayituṃ vyasanaiḥ puruṣarṣabhaḥ / (17.1) Par.?
ahaṃ tasyānubhāvajñā śakrasyeva pulomajā // (17.2) Par.?
śarajālāṃśumāñ śūraḥ kape rāmadivākaraḥ / (18.1) Par.?
śatrurakṣomayaṃ toyam upaśoṣaṃ nayiṣyati // (18.2) Par.?
iti saṃjalpamānāṃ tāṃ rāmārthe śokakarśitām / (19.1) Par.?
aśrusampūrṇavadanām uvāca hanumān kapiḥ // (19.2) Par.?
śrutvaiva tu vaco mahyaṃ kṣipram eṣyati rāghavaḥ / (20.1) Par.?
camūṃ prakarṣanmahatīṃ haryṛkṣagaṇasaṃkulām // (20.2) Par.?
athavā mocayiṣyāmi tām adyaiva hi rākṣasāt / (21.1) Par.?
asmād duḥkhād upāroha mama pṛṣṭham anindite // (21.2) Par.?
tvāṃ hi pṛṣṭhagatāṃ kṛtvā saṃtariṣyāmi sāgaram / (22.1) Par.?
śaktir asti hi me voḍhuṃ laṅkām api sarāvaṇām // (22.2) Par.?
ahaṃ prasravaṇasthāya rāghavāyādya maithili / (23.1) Par.?
prāpayiṣyāmi śakrāya havyaṃ hutam ivānalaḥ // (23.2) Par.?
drakṣyasyadyaiva vaidehi rāghavaṃ sahalakṣmaṇam / (24.1) Par.?
vyavasāya samāyuktaṃ viṣṇuṃ daityavadhe yathā // (24.2) Par.?
tvaddarśanakṛtotsāham āśramasthaṃ mahābalam / (25.1) Par.?
puraṃdaram ivāsīnaṃ nāgarājasya mūrdhani // (25.2) Par.?
pṛṣṭham āroha me devi mā vikāṅkṣasva śobhane / (26.1) Par.?
yogam anviccha rāmeṇa śaśāṅkeneva rohiṇī // (26.2) Par.?
kathayantīva candreṇa sūryeṇeva suvarcalā / (27.1) Par.?
matpṛṣṭham adhiruhya tvaṃ tarākāśamahārṇavam // (27.2) Par.?
na hi me samprayātasya tvām ito nayato 'ṅgane / (28.1) Par.?
anugantuṃ gatiṃ śaktāḥ sarve laṅkānivāsinaḥ // (28.2) Par.?
yathaivāham iha prāptastathaivāham asaṃśayam / (29.1) Par.?
yāsyāmi paśya vaidehi tvām udyamya vihāyasam // (29.2) Par.?
maithilī tu hariśreṣṭhācchrutvā vacanam adbhutam / (30.1) Par.?
harṣavismitasarvāṅgī hanūmantam athābravīt // (30.2) Par.?
hanūman dūram adhvānaṃ kathaṃ māṃ voḍhum icchasi / (31.1) Par.?
tad eva khalu te manye kapitvaṃ hariyūthapa // (31.2) Par.?
kathaṃ vālpaśarīrastvaṃ mām ito netum icchasi / (32.1) Par.?
sakāśaṃ mānavendrasya bhartur me plavagarṣabha // (32.2) Par.?
sītāyā vacanaṃ śrutvā hanūmānmārutātmajaḥ / (33.1) Par.?
cintayāmāsa lakṣmīvānnavaṃ paribhavaṃ kṛtam // (33.2) Par.?
na me jānāti sattvaṃ vā prabhāvaṃ vāsitekṣaṇā / (34.1) Par.?
tasmāt paśyatu vaidehī yad rūpaṃ mama kāmataḥ // (34.2) Par.?
iti saṃcintya hanumāṃstadā plavagasattamaḥ / (35.1) Par.?
darśayāmāsa vaidehyāḥ svarūpam arimardanaḥ // (35.2) Par.?
sa tasmāt pādapād dhīmān āplutya plavagarṣabhaḥ / (36.1) Par.?
tato vardhitum ārebhe sītāpratyayakāraṇāt // (36.2) Par.?
merumandārasaṃkāśo babhau dīptānalaprabhaḥ / (37.1) Par.?
agrato vyavatasthe ca sītāyā vānararṣabhaḥ // (37.2) Par.?
hariḥ parvatasaṃkāśastāmravaktro mahābalaḥ / (38.1) Par.?
vajradaṃṣṭranakho bhīmo vaidehīm idam abravīt // (38.2) Par.?
saparvatavanoddeśāṃ sāṭṭaprākāratoraṇām / (39.1) Par.?
laṅkām imāṃ sanāthāṃ vā nayituṃ śaktir asti me // (39.2) Par.?
tadavasthāpyatāṃ buddhir alaṃ devi vikāṅkṣayā / (40.1) Par.?
viśokaṃ kuru vaidehi rāghavaṃ sahalakṣmaṇam // (40.2) Par.?
taṃ dṛṣṭvācalasaṃkāśam uvāca janakātmajā / (41.1) Par.?
padmapatraviśālākṣī mārutasyaurasaṃ sutam // (41.2) Par.?
tava sattvaṃ balaṃ caiva vijānāmi mahākape / (42.1) Par.?
vāyor iva gatiṃ cāpi tejaścāgnir ivādbhutam // (42.2) Par.?
prākṛto 'nyaḥ kathaṃ cemāṃ bhūmim āgantum arhati / (43.1) Par.?
udadher aprameyasya pāraṃ vānarapuṃgava // (43.2) Par.?
jānāmi gamane śaktiṃ nayane cāpi te mama / (44.1) Par.?
avaśyaṃ sampradhāryāśu kāryasiddhir ihātmanaḥ // (44.2) Par.?
ayuktaṃ tu kapiśreṣṭha mayā gantuṃ tvayā saha / (45.1) Par.?
vāyuvegasavegasya vego māṃ mohayet tava // (45.2) Par.?
aham ākāśam āsaktā uparyupari sāgaram / (46.1) Par.?
prapateyaṃ hi te pṛṣṭhād bhayād vegena gacchataḥ // (46.2) Par.?
patitā sāgare cāhaṃ timinakrajhaṣākule / (47.1) Par.?
bhaveyam āśu vivaśā yādasām annam uttamam // (47.2) Par.?
na ca śakṣye tvayā sārdhaṃ gantuṃ śatruvināśana / (48.1) Par.?
kalatravati saṃdehastvayyapi syād asaṃśayam // (48.2) Par.?
hriyamāṇāṃ tu māṃ dṛṣṭvā rākṣasā bhīmavikramāḥ / (49.1) Par.?
anugaccheyur ādiṣṭā rāvaṇena durātmanā // (49.2) Par.?
taistvaṃ parivṛtaḥ śūraiḥ śūlamudgarapāṇibhiḥ / (50.1) Par.?
bhavestvaṃ saṃśayaṃ prāpto mayā vīra kalatravān // (50.2) Par.?
sāyudhā bahavo vyomni rākṣasāstvaṃ nirāyudhaḥ / (51.1) Par.?
kathaṃ śakṣyasi saṃyātuṃ māṃ caiva parirakṣitum // (51.2) Par.?
yudhyamānasya rakṣobhistatastaiḥ krūrakarmabhiḥ / (52.1) Par.?
prapateyaṃ hi te pṛṣṭhād bhayārtā kapisattama // (52.2) Par.?
atha rakṣāṃsi bhīmāni mahānti balavanti ca / (53.1) Par.?
kathaṃcit sāmparāye tvāṃ jayeyuḥ kapisattama // (53.2) Par.?
athavā yudhyamānasya pateyaṃ vimukhasya te / (54.1) Par.?
patitāṃ ca gṛhītvā māṃ nayeyuḥ pāparākṣasāḥ // (54.2) Par.?
māṃ vā hareyustvaddhastād viśaseyur athāpi vā / (55.1) Par.?
avyavasthau hi dṛśyete yuddhe jayaparājayau // (55.2) Par.?
ahaṃ vāpi vipadyeyaṃ rakṣobhir abhitarjitā / (56.1) Par.?
tvatprayatno hariśreṣṭha bhavenniṣphala eva tu // (56.2) Par.?
kāmaṃ tvam api paryāpto nihantuṃ sarvarākṣasān / (57.1) Par.?
rāghavasya yaśo hīyet tvayā śastaistu rākṣasaiḥ // (57.2) Par.?
athavādāya rakṣāṃsi nyasyeyuḥ saṃvṛte hi mām / (58.1) Par.?
yatra te nābhijānīyur harayo nāpi rāghavaḥ // (58.2) Par.?
ārambhastu madartho 'yaṃ tatastava nirarthakaḥ / (59.1) Par.?
tvayā hi saha rāmasya mahān āgamane guṇaḥ // (59.2) Par.?
mayi jīvitam āyattaṃ rāghavasya mahātmanaḥ / (60.1) Par.?
bhrātṝṇāṃ ca mahābāho tava rājakulasya ca // (60.2) Par.?
tau nirāśau madarthe tu śokasaṃtāpakarśitau / (61.1) Par.?
saha sarvarkṣaharibhistyakṣyataḥ prāṇasaṃgraham // (61.2) Par.?
bhartur bhaktiṃ puraskṛtya rāmād anyasya vānara / (62.1) Par.?
nāhaṃ spraṣṭuṃ padā gātram iccheyaṃ vānarottama // (62.2) Par.?
yad ahaṃ gātrasaṃsparśaṃ rāvaṇasya gatā balāt / (63.1) Par.?
anīśā kiṃ kariṣyāmi vināthā vivaśā satī // (63.2) Par.?
yadi rāmo daśagrīvam iha hatvā sarākṣasam / (64.1) Par.?
mām ito gṛhya gaccheta tat tasya sadṛśaṃ bhavet // (64.2) Par.?
śrutā hi dṛṣṭāśca mayā parākramā mahātmanastasya raṇāvamardinaḥ / (65.1) Par.?
na devagandharvabhujaṃgarākṣasā bhavanti rāmeṇa samā hi saṃyuge // (65.2) Par.?
samīkṣya taṃ saṃyati citrakārmukaṃ mahābalaṃ vāsavatulyavikramam / (66.1) Par.?
salakṣmaṇaṃ ko viṣaheta rāghavaṃ hutāśanaṃ dīptam ivānileritam // (66.2) Par.?
salakṣmaṇaṃ rāghavam ājimardanaṃ diśāgajaṃ mattam iva vyavasthitam / (67.1) Par.?
saheta ko vānaramukhya saṃyuge yugāntasūryapratimaṃ śarārciṣam // (67.2) Par.?
sa me hariśreṣṭha salakṣmaṇaṃ patiṃ sayūthapaṃ kṣipram ihopapādaya / (68.1) Par.?
cirāya rāmaṃ prati śokakarśitāṃ kuruṣva māṃ vānaramukhya harṣitām // (68.2) Par.?
Duration=0.3046510219574 secs.