Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3723
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto revatīpratiṣedhaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
aśvagandhā ca śṛṅgī ca sārivā sapunarnavā / (3.1) Par.?
sahe tathā vidārī ca kaṣāyāḥ secane hitāḥ // (3.2) Par.?
tailamabhyañjane kāryaṃ kuṣṭhe sarjarase 'pi ca / (4.1) Par.?
palaṅkaṣāyāṃ nalade tathā girikadambake // (4.2) Par.?
dhavāśvakarṇakakubhadhātakītindukīṣu ca / (5.1) Par.?
kākolyādigaṇe caiva pānīyaṃ sarpiriṣyate // (5.2) Par.?
kulatthāḥ śaṅkhacūrṇaṃ ca pradehaḥ sārvagandhikaḥ / (6.1) Par.?
gṛdhrolūkapurīṣāṇi yavā yavaphalo ghṛtam // (6.2) Par.?
sandhyayorubhayoḥ kāryametaduddhūpanaṃ śiśoḥ / (7.1) Par.?
varuṇāriṣṭakamayaṃ rucakaṃ saindukaṃ tathā // (7.2) Par.?
satataṃ dhārayeccāpi kṛtaṃ vā pautrajīvikam / (8.1) Par.?
śuklāḥ sumanaso lājāḥ payaḥ śālyodanaṃ tathā // (8.2) Par.?
balirnivedyo gotīrthe revatyai prayatātmanā / (9.1) Par.?
saṅgame ca bhiṣak snānaṃ kuryāddhātrīkumārayoḥ // (9.2) Par.?
nānāvastradharā devī citramālyānulepanā / (10.1) Par.?
calatkuṇḍalinī śyāmā revatī te prasīdatu // (10.2) Par.?
upāsate yāṃ satataṃ devyo vividhabhūṣaṇāḥ / (11.1) Par.?
lambā karālā vinatā tathaiva bahuputrikā / (11.2) Par.?
revatī śuṣkanāmā yā sā te devī prasīdatu // (11.3) Par.?
Duration=0.071742057800293 secs.