UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3723
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāto revatīpratiṣedhaṃ vyākhyāsyāmaḥ // (1)
Par.?
yathovāca bhagavān dhanvantariḥ // (2)
Par.?
aśvagandhā ca śṛṅgī ca sārivā sapunarnavā / (3.1)
Par.?
sahe tathā vidārī ca kaṣāyāḥ secane hitāḥ // (3.2)
Par.?
tailamabhyañjane kāryaṃ kuṣṭhe sarjarase 'pi ca / (4.1)
Par.?
palaṅkaṣāyāṃ nalade tathā girikadambake // (4.2)
Par.?
dhavāśvakarṇakakubhadhātakītindukīṣu ca / (5.1)
Par.?
kākolyādigaṇe caiva pānīyaṃ sarpiriṣyate // (5.2)
Par.?
kulatthāḥ śaṅkhacūrṇaṃ ca pradehaḥ sārvagandhikaḥ / (6.1)
Par.?
gṛdhrolūkapurīṣāṇi yavā yavaphalo ghṛtam // (6.2)
Par.?
sandhyayorubhayoḥ kāryametaduddhūpanaṃ śiśoḥ / (7.1)
Par.?
varuṇāriṣṭakamayaṃ rucakaṃ saindukaṃ tathā // (7.2)
Par.?
satataṃ dhārayeccāpi kṛtaṃ vā pautrajīvikam / (8.1)
Par.?
śuklāḥ sumanaso lājāḥ payaḥ śālyodanaṃ tathā // (8.2)
Par.?
balirnivedyo gotīrthe revatyai prayatātmanā / (9.1)
Par.?
saṅgame ca bhiṣak snānaṃ kuryāddhātrīkumārayoḥ // (9.2)
Par.?
nānāvastradharā devī citramālyānulepanā / (10.1)
Par.?
calatkuṇḍalinī śyāmā revatī te prasīdatu // (10.2)
Par.?
upāsate yāṃ satataṃ devyo vividhabhūṣaṇāḥ / (11.1) Par.?
lambā karālā vinatā tathaiva bahuputrikā / (11.2)
Par.?
revatī śuṣkanāmā yā sā te devī prasīdatu // (11.3)
Par.?
Duration=0.071742057800293 secs.