Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3289
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ sa kapiśārdūlastena vākyena harṣitaḥ / (1.1) Par.?
sītām uvāca tacchrutvā vākyaṃ vākyaviśāradaḥ // (1.2) Par.?
yuktarūpaṃ tvayā devi bhāṣitaṃ śubhadarśane / (2.1) Par.?
sadṛśaṃ strīsvabhāvasya sādhvīnāṃ vinayasya ca // (2.2) Par.?
strītvaṃ na tu samarthaṃ hi sāgaraṃ vyativartitum / (3.1) Par.?
mām adhiṣṭhāya vistīrṇaṃ śatayojanam āyatam // (3.2) Par.?
dvitīyaṃ kāraṇaṃ yacca bravīṣi vinayānvite / (4.1) Par.?
rāmād anyasya nārhāmi saṃsparśam iti jānaki // (4.2) Par.?
etat te devi sadṛśaṃ patnyāstasya mahātmanaḥ / (5.1) Par.?
kā hyanyā tvām ṛte devi brūyād vacanam īdṛśam // (5.2) Par.?
śroṣyate caiva kākutsthaḥ sarvaṃ niravaśeṣataḥ / (6.1) Par.?
ceṣṭitaṃ yat tvayā devi bhāṣitaṃ mama cāgrataḥ // (6.2) Par.?
kāraṇair bahubhir devi rāmapriyacikīrṣayā / (7.1) Par.?
snehapraskannamanasā mayaitat samudīritam // (7.2) Par.?
laṅkāyā duṣpraveśatvād dustaratvānmahodadheḥ / (8.1) Par.?
sāmarthyād ātmanaścaiva mayaitat samudāhṛtam // (8.2) Par.?
icchāmi tvāṃ samānetum adyaiva raghubandhunā / (9.1) Par.?
gurusnehena bhaktyā ca nānyathā tad udāhṛtam // (9.2) Par.?
yadi notsahase yātuṃ mayā sārdham anindite / (10.1) Par.?
abhijñānaṃ prayaccha tvaṃ jānīyād rāghavo hi yat // (10.2) Par.?
evam uktā hanumatā sītā surasutopamā / (11.1) Par.?
uvāca vacanaṃ mandaṃ bāṣpapragrathitākṣaram // (11.2) Par.?
idaṃ śreṣṭham abhijñānaṃ brūyāstvaṃ tu mama priyam / (12.1) Par.?
śailasya citrakūṭasya pāde pūrvottare tadā // (12.2) Par.?
tāpasāśramavāsinyāḥ prājyamūlaphalodake / (13.1) Par.?
tasmin siddhāśrame deśe mandākinyā adūrataḥ // (13.2) Par.?
tasyopavanaṣaṇḍeṣu nānāpuṣpasugandhiṣu / (14.1) Par.?
vihṛtya salilaklinnā tavāṅke samupāviśam // (14.2) Par.?
paryāyeṇa prasuptaśca mamāṅke bharatāgrajaḥ // (15.1) Par.?
tato māṃsasamāyukto vāyasaḥ paryatuṇḍayat / (16.1) Par.?
tam ahaṃ loṣṭam udyamya vārayāmi sma vāyasam // (16.2) Par.?
dārayan sa ca māṃ kākastatraiva parilīyate / (17.1) Par.?
na cāpyuparamanmāṃsād bhakṣārthī balibhojanaḥ // (17.2) Par.?
utkarṣantyāṃ ca raśanāṃ kruddhāyāṃ mayi pakṣiṇe / (18.1) Par.?
sraṃsamāne ca vasane tato dṛṣṭā tvayā hyaham // (18.2) Par.?
tvayā vihasitā cāhaṃ kruddhā saṃlajjitā tadā / (19.1) Par.?
bhakṣya gṛddhena kālena dāritā tvām upāgatā // (19.2) Par.?
āsīnasya ca te śrāntā punar utsaṅgam āviśam / (20.1) Par.?
krudhyantī ca prahṛṣṭena tvayāhaṃ parisāntvitā // (20.2) Par.?
bāṣpapūrṇamukhī mandaṃ cakṣuṣī parimārjatī / (21.1) Par.?
lakṣitāhaṃ tvayā nātha vāyasena prakopitā // (21.2) Par.?
āśīviṣa iva kruddhaḥ śvasan vākyam abhāṣathāḥ / (22.1) Par.?
kena te nāganāsoru vikṣataṃ vai stanāntaram / (22.2) Par.?
kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā // (22.3) Par.?
vīkṣamāṇastatastaṃ vai vāyasaṃ samavaikṣathāḥ / (23.1) Par.?
nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam // (23.2) Par.?
putraḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ / (24.1) Par.?
dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ // (24.2) Par.?
tatastasminmahābāhuḥ kopasaṃvartitekṣaṇaḥ / (25.1) Par.?
vāyase kṛtavān krūrāṃ matiṃ matimatāṃ vara // (25.2) Par.?
sa darbhasaṃstarād gṛhya brahmaṇo 'streṇa yojayaḥ / (26.1) Par.?
sa dīpta iva kālāgnir jajvālābhimukho dvijam // (26.2) Par.?
cikṣepitha pradīptāṃ tām iṣīkāṃ vāyasaṃ prati / (27.1) Par.?
anusṛṣṭastadā kālo jagāma vividhāṃ gatim / (27.2) Par.?
trāṇakāma imaṃ lokaṃ sarvaṃ vai vicacāra ha // (27.3) Par.?
sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ / (28.1) Par.?
trīṃl lokān samparikramya tvām eva śaraṇaṃ gataḥ // (28.2) Par.?
taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam / (29.1) Par.?
vadhārham api kākutstha kṛpayā paryapālayaḥ / (29.2) Par.?
na śarma labdhvā lokeṣu tvām eva śaraṇaṃ gataḥ // (29.3) Par.?
paridyūnaṃ viṣaṇṇaṃ ca sa tvam āyāntam uktavān / (30.1) Par.?
moghaṃ kartuṃ na śakyaṃ tu brāhmam astraṃ tad ucyatām // (30.2) Par.?
tatastasyākṣi kākasya hinasti sma sa dakṣiṇam // (31.1) Par.?
sa te tadā namaskṛtvā rājñe daśarathāya ca / (32.1) Par.?
tvayā vīra visṛṣṭastu pratipede svam ālayam // (32.2) Par.?
matkṛte kākamātre 'pi brahmāstraṃ samudīritam / (33.1) Par.?
kasmād yo māṃ harat tvattaḥ kṣamase taṃ mahīpate // (33.2) Par.?
sa kuruṣva mahotsāhaṃ kṛpāṃ mayi nararṣabha / (34.1) Par.?
ānṛśaṃsyaṃ paro dharmastvatta eva mayā śrutaḥ // (34.2) Par.?
jānāmi tvāṃ mahāvīryaṃ mahotsāhaṃ mahābalam / (35.1) Par.?
apārapāram akṣobhyaṃ gāmbhīryāt sāgaropamam / (35.2) Par.?
bhartāraṃ sasamudrāyā dharaṇyā vāsavopamam // (35.3) Par.?
evam astravidāṃ śreṣṭhaḥ sattvavān balavān api / (36.1) Par.?
kimartham astraṃ rakṣaḥsu na yojayasi rāghava // (36.2) Par.?
na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ / (37.1) Par.?
rāmasya samare vegaṃ śaktāḥ pratisamādhitum // (37.2) Par.?
tasya vīryavataḥ kaścid yadyasti mayi saṃbhramaḥ / (38.1) Par.?
kimarthaṃ na śaraistīkṣṇaiḥ kṣayaṃ nayati rākṣasān // (38.2) Par.?
bhrātur ādeśam ādāya lakṣmaṇo vā paraṃtapaḥ / (39.1) Par.?
kasya hetor na māṃ vīraḥ paritrāti mahābalaḥ // (39.2) Par.?
yadi tau puruṣavyāghrau vāyvindrasamatejasau / (40.1) Par.?
surāṇām api durdharṣau kimarthaṃ mām upekṣataḥ // (40.2) Par.?
mamaiva duṣkṛtaṃ kiṃcin mahad asti na saṃśayaḥ / (41.1) Par.?
samarthāvapi tau yanmāṃ nāvekṣete paraṃtapau // (41.2) Par.?
kausalyā lokabhartāraṃ suṣuve yaṃ manasvinī / (42.1) Par.?
taṃ mamārthe sukhaṃ pṛccha śirasā cābhivādaya // (42.2) Par.?
srajaśca sarvaratnāni priyā yāśca varāṅganāḥ / (43.1) Par.?
aiśvaryaṃ ca viśālāyāṃ pṛthivyām api durlabham // (43.2) Par.?
pitaraṃ mātaraṃ caiva saṃmānyābhiprasādya ca / (44.1) Par.?
anupravrajito rāmaṃ sumitrā yena suprajāḥ / (44.2) Par.?
ānukūlyena dharmātmā tyaktvā sukham anuttamam // (44.3) Par.?
anugacchati kākutsthaṃ bhrātaraṃ pālayan vane / (45.1) Par.?
siṃhaskandho mahābāhur manasvī priyadarśanaḥ // (45.2) Par.?
pitṛvad vartate rāme mātṛvanmāṃ samācaran / (46.1) Par.?
hriyamāṇāṃ tadā vīro na tu māṃ veda lakṣmaṇaḥ // (46.2) Par.?
vṛddhopasevī lakṣmīvāñ śakto na bahubhāṣitā / (47.1) Par.?
rājaputraḥ priyaśreṣṭhaḥ sadṛśaḥ śvaśurasya me // (47.2) Par.?
mattaḥ priyataro nityaṃ bhrātā rāmasya lakṣmaṇaḥ / (48.1) Par.?
niyukto dhuri yasyāṃ tu tām udvahati vīryavān // (48.2) Par.?
yaṃ dṛṣṭvā rāghavo naiva vṛddham āryam anusmarat / (49.1) Par.?
sa mamārthāya kuśalaṃ vaktavyo vacanānmama / (49.2) Par.?
mṛdur nityaṃ śucir dakṣaḥ priyo rāmasya lakṣmaṇaḥ // (49.3) Par.?
idaṃ brūyāśca me nāthaṃ śūraṃ rāmaṃ punaḥ punaḥ / (50.1) Par.?
jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja / (50.2) Par.?
ūrdhvaṃ māsānna jīveyaṃ satyenāhaṃ bravīmi te // (50.3) Par.?
rāvaṇenoparuddhāṃ māṃ nikṛtyā pāpakarmaṇā / (51.1) Par.?
trātum arhasi vīra tvaṃ pātālād iva kauśikīm // (51.2) Par.?
tato vastragataṃ muktvā divyaṃ cūḍāmaṇiṃ śubham / (52.1) Par.?
pradeyo rāghavāyeti sītā hanumate dadau // (52.2) Par.?
pratigṛhya tato vīro maṇiratnam anuttamam / (53.1) Par.?
aṅgulyā yojayāmāsa na hyasya prābhavad bhujaḥ // (53.2) Par.?
maṇiratnaṃ kapivaraḥ pratigṛhyābhivādya ca / (54.1) Par.?
sītāṃ pradakṣiṇaṃ kṛtvā praṇataḥ pārśvataḥ sthitaḥ // (54.2) Par.?
harṣeṇa mahatā yuktaḥ sītādarśanajena saḥ / (55.1) Par.?
hṛdayena gato rāmaṃ śarīreṇa tu viṣṭhitaḥ // (55.2) Par.?
maṇivaram upagṛhya taṃ mahārhaṃ janakanṛpātmajayā dhṛtaṃ prabhāvāt / (56.1) Par.?
girivarapavanāvadhūtamuktaḥ sukhitamanāḥ pratisaṃkramaṃ prapede // (56.2) Par.?
Duration=0.34451389312744 secs.