Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3291
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrutvā tu vacanaṃ tasya vāyusūnor mahātmanaḥ / (1.1) Par.?
uvācātmahitaṃ vākyaṃ sītā surasutopamā // (1.2) Par.?
tvāṃ dṛṣṭvā priyavaktāraṃ samprahṛṣyāmi vānara / (2.1) Par.?
ardhasaṃjātasasyeva vṛṣṭiṃ prāpya vasuṃdharā // (2.2) Par.?
yathā taṃ puruṣavyāghraṃ gātraiḥ śokābhikarśitaiḥ / (3.1) Par.?
saṃspṛśeyaṃ sakāmāhaṃ tathā kuru dayāṃ mayi // (3.2) Par.?
abhijñānaṃ ca rāmasya dattaṃ harigaṇottama / (4.1) Par.?
kṣiptām īṣikāṃ kākasya kopād ekākṣiśātanīm // (4.2) Par.?
manaḥśilāyāstilako gaṇḍapārśve niveśitaḥ / (5.1) Par.?
tvayā pranaṣṭe tilake taṃ kila smartum arhasi // (5.2) Par.?
sa vīryavān kathaṃ sītāṃ hṛtāṃ samanumanyase / (6.1) Par.?
vasantīṃ rakṣasāṃ madhye mahendravaruṇopama // (6.2) Par.?
eṣa cūḍāmaṇir divyo mayā suparirakṣitaḥ / (7.1) Par.?
etaṃ dṛṣṭvā prahṛṣyāmi vyasane tvām ivānagha // (7.2) Par.?
eṣa niryātitaḥ śrīmānmayā te vārisaṃbhavaḥ / (8.1) Par.?
ataḥ paraṃ na śakṣyāmi jīvituṃ śokalālasā // (8.2) Par.?
asahyāni ca duḥkhāni vācaśca hṛdayacchidaḥ / (9.1) Par.?
rākṣasīnāṃ sughorāṇāṃ tvatkṛte marṣayāmyaham // (9.2) Par.?
dhārayiṣyāmi māsaṃ tu jīvitaṃ śatrusūdana / (10.1) Par.?
māsād ūrdhvaṃ na jīviṣye tvayā hīnā nṛpātmaja // (10.2) Par.?
ghoro rākṣasarājo 'yaṃ dṛṣṭiśca na sukhā mayi / (11.1) Par.?
tvāṃ ca śrutvā vipadyantaṃ na jīveyam ahaṃ kṣaṇam // (11.2) Par.?
vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam / (12.1) Par.?
athābravīnmahātejā hanumānmārutātmajaḥ // (12.2) Par.?
tvacchokavimukho rāmo devi satyena te śape / (13.1) Par.?
rāme śokābhibhūte tu lakṣmaṇaḥ paritapyate // (13.2) Par.?
dṛṣṭā kathaṃcid bhavatī na kālaḥ pariśocitum / (14.1) Par.?
imaṃ muhūrtaṃ duḥkhānām antaṃ drakṣyasi bhāmini // (14.2) Par.?
tāvubhau puruṣavyāghrau rājaputrāvaninditau / (15.1) Par.?
tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ // (15.2) Par.?
hatvā tu samare krūraṃ rāvaṇaṃ sahabāndhavam / (16.1) Par.?
rāghavau tvāṃ viśālākṣi svāṃ purīṃ prāpayiṣyataḥ // (16.2) Par.?
yat tu rāmo vijānīyād abhijñānam anindite / (17.1) Par.?
prītisaṃjananaṃ tasya bhūyastvaṃ dātum arhasi // (17.2) Par.?
sābravīd dattam eveha mayābhijñānam uttamam / (18.1) Par.?
etad eva hi rāmasya dṛṣṭvā matkeśabhūṣaṇam / (18.2) Par.?
śraddheyaṃ hanuman vākyaṃ tava vīra bhaviṣyati // (18.3) Par.?
sa taṃ maṇivaraṃ gṛhya śrīmān plavagasattamaḥ / (19.1) Par.?
praṇamya śirasā devīṃ gamanāyopacakrame // (19.2) Par.?
tam utpātakṛtotsāham avekṣya haripuṃgavam / (20.1) Par.?
vardhamānaṃ mahāvegam uvāca janakātmajā / (20.2) Par.?
aśrupūrṇamukhī dīnā bāṣpagadgadayā girā // (20.3) Par.?
hanūman siṃhasaṃkāśau bhrātarau rāmalakṣmaṇau / (21.1) Par.?
sugrīvaṃ ca sahāmātyaṃ sarvān brūyā anāmayam // (21.2) Par.?
yathā ca sa mahābāhur māṃ tārayati rāghavaḥ / (22.1) Par.?
asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi // (22.2) Par.?
imaṃ ca tīvraṃ mama śokavegaṃ rakṣobhir ebhiḥ paribhartsanaṃ ca / (23.1) Par.?
brūyāstu rāmasya gataḥ samīpaṃ śivaśca te 'dhvāstu haripravīra // (23.2) Par.?
sa rājaputryā prativeditārthaḥ kapiḥ kṛtārthaḥ parihṛṣṭacetāḥ / (24.1) Par.?
tad alpaśeṣaṃ prasamīkṣya kāryaṃ diśaṃ hyudīcīṃ manasā jagāma // (24.2) Par.?
Duration=0.14568495750427 secs.