Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3296
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ pakṣininādena vṛkṣabhaṅgasvanena ca / (1.1) Par.?
babhūvustrāsasaṃbhrāntāḥ sarve laṅkānivāsinaḥ // (1.2) Par.?
vidrutāśca bhayatrastā vinedur mṛgapakṣiṇaḥ / (2.1) Par.?
rakṣasāṃ ca nimittāni krūrāṇi pratipedire // (2.2) Par.?
tato gatāyāṃ nidrāyāṃ rākṣasyo vikṛtānanāḥ / (3.1) Par.?
tad vanaṃ dadṛśur bhagnaṃ taṃ ca vīraṃ mahākapim // (3.2) Par.?
sa tā dṛṣṭvā mahābāhur mahāsattvo mahābalaḥ / (4.1) Par.?
cakāra sumahad rūpaṃ rākṣasīnāṃ bhayāvaham // (4.2) Par.?
tatastaṃ girisaṃkāśam atikāyaṃ mahābalam / (5.1) Par.?
rākṣasyo vānaraṃ dṛṣṭvā papracchur janakātmajām // (5.2) Par.?
ko 'yaṃ kasya kuto vāyaṃ kiṃnimittam ihāgataḥ / (6.1) Par.?
kathaṃ tvayā sahānena saṃvādaḥ kṛta ityuta // (6.2) Par.?
ācakṣva no viśālākṣi mā bhūt te subhage bhayam / (7.1) Par.?
saṃvādam asitāpāṅge tvayā kiṃ kṛtavān ayam // (7.2) Par.?
athābravīt tadā sādhvī sītā sarvāṅgaśobhanā / (8.1) Par.?
rakṣasāṃ kāmarūpāṇāṃ vijñāne mama kā gatiḥ // (8.2) Par.?
yūyam evāsya jānīta yo 'yaṃ yad vā kariṣyati / (9.1) Par.?
ahir eva aheḥ pādān vijānāti na saṃśayaḥ // (9.2) Par.?
aham apyasya bhītāsmi nainaṃ jānāmi konvayam / (10.1) Par.?
vedmi rākṣasam evainaṃ kāmarūpiṇam āgatam // (10.2) Par.?
vaidehyā vacanaṃ śrutvā rākṣasyo vidrutā drutam / (11.1) Par.?
sthitāḥ kāścid gatāḥ kāścid rāvaṇāya niveditum // (11.2) Par.?
rāvaṇasya samīpe tu rākṣasyo vikṛtānanāḥ / (12.1) Par.?
virūpaṃ vānaraṃ bhīmam ākhyātum upacakramuḥ // (12.2) Par.?
aśokavanikāmadhye rājan bhīmavapuḥ kapiḥ / (13.1) Par.?
sītayā kṛtasaṃvādastiṣṭhatyamitavikramaḥ // (13.2) Par.?
na ca taṃ jānakī sītā hariṃ hariṇalocanā / (14.1) Par.?
asmābhir bahudhā pṛṣṭā nivedayitum icchati // (14.2) Par.?
vāsavasya bhaved dūto dūto vaiśravaṇasya vā / (15.1) Par.?
preṣito vāpi rāmeṇa sītānveṣaṇakāṅkṣayā // (15.2) Par.?
tena tvadbhutarūpeṇa yat tat tava manoharam / (16.1) Par.?
nānāmṛgagaṇākīrṇaṃ pramṛṣṭaṃ pramadāvanam // (16.2) Par.?
na tatra kaścid uddeśo yastena na vināśitaḥ / (17.1) Par.?
yatra sā jānakī sītā sa tena na vināśitaḥ // (17.2) Par.?
jānakīrakṣaṇārthaṃ vā śramād vā nopalabhyate / (18.1) Par.?
athavā kaḥ śramastasya saiva tenābhirakṣitā // (18.2) Par.?
cārupallavapatrāḍhyaṃ yaṃ sītā svayam āsthitā / (19.1) Par.?
pravṛddhaḥ śiṃśapāvṛkṣaḥ sa ca tenābhirakṣitaḥ // (19.2) Par.?
tasyograrūpasyograṃ tvaṃ daṇḍam ājñātum arhasi / (20.1) Par.?
sītā saṃbhāṣitā yena tad vanaṃ ca vināśitam // (20.2) Par.?
manaḥparigṛhītāṃ tāṃ tava rakṣogaṇeśvara / (21.1) Par.?
kaḥ sītām abhibhāṣeta yo na syāt tyaktajīvitaḥ // (21.2) Par.?
rākṣasīnāṃ vacaḥ śrutvā rāvaṇo rākṣaseśvaraḥ / (22.1) Par.?
hutāgnir iva jajvāla kopasaṃvartitekṣaṇaḥ // (22.2) Par.?
ātmanaḥ sadṛśāñ śūrān kiṃkarānnāma rākṣasān / (23.1) Par.?
vyādideśa mahātejā nigrahārthaṃ hanūmataḥ // (23.2) Par.?
teṣām aśītisāhasraṃ kiṃkarāṇāṃ tarasvinām / (24.1) Par.?
niryayur bhavanāt tasmāt kūṭamudgarapāṇayaḥ // (24.2) Par.?
mahodarā mahādaṃṣṭrā ghorarūpā mahābalāḥ / (25.1) Par.?
yuddhābhimanasaḥ sarve hanūmadgrahaṇonmukhāḥ // (25.2) Par.?
te kapiṃ taṃ samāsādya toraṇastham avasthitam / (26.1) Par.?
abhipetur mahāvegāḥ pataṅgā iva pāvakam // (26.2) Par.?
te gadābhir vicitrābhiḥ parighaiḥ kāñcanāṅgadaiḥ / (27.1) Par.?
ājaghnur vānaraśreṣṭhaṃ śarair ādityasaṃnibhaiḥ // (27.2) Par.?
hanūmān api tejasvī śrīmān parvatasaṃnibhaḥ / (28.1) Par.?
kṣitāvāvidhya lāṅgūlaṃ nanāda ca mahāsvanam // (28.2) Par.?
tasya saṃnādaśabdena te 'bhavan bhayaśaṅkitāḥ / (29.1) Par.?
dadṛśuśca hanūmantaṃ saṃdhyāmegham ivonnatam // (29.2) Par.?
svāmisaṃdeśaniḥśaṅkāstataste rākṣasāḥ kapim / (30.1) Par.?
citraiḥ praharaṇair bhīmair abhipetustatastataḥ // (30.2) Par.?
sa taiḥ parivṛtaḥ śūraiḥ sarvataḥ sa mahābalaḥ / (31.1) Par.?
āsasādāyasaṃ bhīmaṃ parighaṃ toraṇāśritam // (31.2) Par.?
sa taṃ parigham ādāya jaghāna rajanīcarān // (32.1) Par.?
sa pannagam ivādāya sphurantaṃ vinatāsutaḥ / (33.1) Par.?
vicacārāmbare vīraḥ parigṛhya ca mārutiḥ // (33.2) Par.?
sa hatvā rākṣasān vīraḥ kiṃkarānmārutātmajaḥ / (34.1) Par.?
yuddhākāṅkṣī punar vīrastoraṇaṃ samupasthitaḥ // (34.2) Par.?
tatastasmād bhayānmuktāḥ katicit tatra rākṣasāḥ / (35.1) Par.?
nihatān kiṃkarān sarvān rāvaṇāya nyavedayan // (35.2) Par.?
sa rākṣasānāṃ nihataṃ mahābalaṃ niśamya rājā parivṛttalocanaḥ / (36.1) Par.?
samādideśāpratimaṃ parākrame prahastaputraṃ samare sudurjayam // (36.2) Par.?
Duration=0.13976001739502 secs.