Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3297
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ sa kiṃkarān hatvā hanūmān dhyānam āsthitaḥ / (1.1) Par.?
vanaṃ bhagnaṃ mayā caityaprāsādo na vināśitaḥ / (1.2) Par.?
tasmāt prāsādam apyevam imaṃ vidhvaṃsayāmyaham // (1.3) Par.?
iti saṃcintya hanumānmanasā darśayan balam / (2.1) Par.?
caityaprāsādam āplutya meruśṛṅgam ivonnatam / (2.2) Par.?
āruroha hariśreṣṭho hanūmānmārutātmajaḥ // (2.3) Par.?
saṃpradhṛṣya ca durdharṣaścaityaprāsādam unnatam / (3.1) Par.?
hanūmān prajvalaṃllakṣmyā pāriyātropamo 'bhavat // (3.2) Par.?
sa bhūtvā tu mahākāyo hanūmānmārutātmajaḥ / (4.1) Par.?
dhṛṣṭam āsphoṭayāmāsa laṅkāṃ śabdena pūrayan // (4.2) Par.?
tasyāsphoṭitaśabdena mahatā śrotraghātinā / (5.1) Par.?
petur vihaṃgā gaganād uccaiścedam aghoṣayat // (5.2) Par.?
jayatyatibalo rāmo lakṣmaṇaśca mahābalaḥ / (6.1) Par.?
rājā jayati sugrīvo rāghaveṇābhipālitaḥ // (6.2) Par.?
dāso 'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ / (7.1) Par.?
hanumāñ śatrusainyānāṃ nihantā mārutātmajaḥ // (7.2) Par.?
na rāvaṇasahasraṃ me yuddhe pratibalaṃ bhavet / (8.1) Par.?
śilābhistu praharataḥ pādapaiśca sahasraśaḥ // (8.2) Par.?
ardayitvā purīṃ laṅkām abhivādya ca maithilīm / (9.1) Par.?
samṛddhārtho gamiṣyāmi miṣatāṃ sarvarakṣasām // (9.2) Par.?
evam uktvā vimānasthaścaityasthān haripuṃgavaḥ / (10.1) Par.?
nanāda bhīmanirhrādo rakṣasāṃ janayan bhayam // (10.2) Par.?
tena śabdena mahatā caityapālāḥ śataṃ yayuḥ / (11.1) Par.?
gṛhītvā vividhān astrān prāsān khaḍgān paraśvadhān / (11.2) Par.?
visṛjanto mahākāyā mārutiṃ paryavārayan // (11.3) Par.?
āvarta iva gaṅgāyāstoyasya vipulo mahān / (12.1) Par.?
parikṣipya hariśreṣṭhaṃ sa babhau rakṣasāṃ gaṇaḥ // (12.2) Par.?
tato vātātmajaḥ kruddho bhīmarūpaṃ samāsthitaḥ // (13.1) Par.?
prāsādasya mahāṃstasya stambhaṃ hemapariṣkṛtam / (14.1) Par.?
utpāṭayitvā vegena hanūmānmārutātmajaḥ / (14.2) Par.?
tatastaṃ bhrāmayāmāsa śatadhāraṃ mahābalaḥ // (14.3) Par.?
sa rākṣasaśataṃ hatvā vajreṇendra ivāsurān / (15.1) Par.?
antarikṣasthitaḥ śrīmān idaṃ vacanam abravīt // (15.2) Par.?
mādṛśānāṃ sahasrāṇi visṛṣṭāni mahātmanām / (16.1) Par.?
balināṃ vānarendrāṇāṃ sugrīvavaśavartinām // (16.2) Par.?
śataiḥ śatasahasraiśca koṭībhir ayutair api / (17.1) Par.?
āgamiṣyati sugrīvaḥ sarveṣāṃ vo niṣūdanaḥ // (17.2) Par.?
neyam asti purī laṅkā na yūyaṃ na ca rāvaṇaḥ / (18.1) Par.?
yasmād ikṣvākunāthena baddhaṃ vairaṃ mahātmanā // (18.2) Par.?
Duration=0.108314037323 secs.