Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3298
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃdiṣṭo rākṣasendreṇa prahastasya suto balī / (1.1) Par.?
jambumālī mahādaṃṣṭro nirjagāma dhanurdharaḥ // (1.2) Par.?
raktamālyāmbaradharaḥ sragvī rucirakuṇḍalaḥ / (2.1) Par.?
mahān vivṛttanayanaścaṇḍaḥ samaradurjayaḥ // (2.2) Par.?
dhanuḥ śakradhanuḥprakhyaṃ mahad rucirasāyakam / (3.1) Par.?
visphārayāṇo vegena vajrāśanisamasvanam // (3.2) Par.?
tasya visphāraghoṣeṇa dhanuṣo mahatā diśaḥ / (4.1) Par.?
pradiśaśca nabhaścaiva sahasā samapūryata // (4.2) Par.?
rathena kharayuktena tam āgatam udīkṣya saḥ / (5.1) Par.?
hanūmān vegasampanno jaharṣa ca nanāda ca // (5.2) Par.?
taṃ toraṇaviṭaṅkasthaṃ hanūmantaṃ mahākapim / (6.1) Par.?
jambumālī mahābāhur vivyādha niśitaiḥ śaraiḥ // (6.2) Par.?
ardhacandreṇa vadane śirasyekena karṇinā / (7.1) Par.?
bāhvor vivyādha nārācair daśabhistaṃ kapīśvaram // (7.2) Par.?
tasya tacchuśubhe tāmraṃ śareṇābhihataṃ mukham / (8.1) Par.?
śaradīvāmbujaṃ phullaṃ viddhaṃ bhāskararaśminā // (8.2) Par.?
cukopa bāṇābhihato rākṣasasya mahākapiḥ / (9.1) Par.?
tataḥ pārśve 'tivipulāṃ dadarśa mahatīṃ śilām // (9.2) Par.?
tarasā tāṃ samutpāṭya cikṣepa balavad balī / (10.1) Par.?
tāṃ śarair daśabhiḥ kruddhastāḍayāmāsa rākṣasaḥ // (10.2) Par.?
vipannaṃ karma tad dṛṣṭvā hanūmāṃścaṇḍavikramaḥ / (11.1) Par.?
sālaṃ vipulam utpāṭya bhrāmayāmāsa vīryavān // (11.2) Par.?
bhrāmayantaṃ kapiṃ dṛṣṭvā sālavṛkṣaṃ mahābalam / (12.1) Par.?
cikṣepa subahūn bāṇāñ jambumālī mahābalaḥ // (12.2) Par.?
sālaṃ caturbhiścicheda vānaraṃ pañcabhir bhuje / (13.1) Par.?
urasyekena bāṇena daśabhistu stanāntare // (13.2) Par.?
sa śaraiḥ pūritatanuḥ krodhena mahatā vṛtaḥ / (14.1) Par.?
tam eva parighaṃ gṛhya bhrāmayāmāsa vegitaḥ // (14.2) Par.?
ativego 'tivegena bhrāmayitvā balotkaṭaḥ / (15.1) Par.?
parighaṃ pātayāmāsa jambumāler mahorasi // (15.2) Par.?
tasya caiva śiro nāsti na bāhū na ca jānunī / (16.1) Par.?
na dhanur na ratho nāśvāstatrādṛśyanta neṣavaḥ // (16.2) Par.?
sa hatastarasā tena jambumālī mahārathaḥ / (17.1) Par.?
papāta nihato bhūmau cūrṇitāṅgavibhūṣaṇaḥ // (17.2) Par.?
jambumāliṃ ca nihataṃ kiṃkarāṃśca mahābalān / (18.1) Par.?
cukrodha rāvaṇaḥ śrutvā kopasaṃraktalocanaḥ // (18.2) Par.?
sa roṣasaṃvartitatāmralocanaḥ prahastaputre nihate mahābale / (19.1) Par.?
amātyaputrān ativīryavikramān samādideśāśu niśācareśvaraḥ // (19.2) Par.?
Duration=0.1122510433197 secs.