Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3299
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataste rākṣasendreṇa coditā mantriṇaḥ sutāḥ / (1.1) Par.?
niryayur bhavanāt tasmāt sapta saptārcivarcasaḥ // (1.2) Par.?
mahābalaparīvārā dhanuṣmanto mahābalāḥ / (2.1) Par.?
kṛtāstrāstravidāṃ śreṣṭhāḥ parasparajayaiṣiṇaḥ // (2.2) Par.?
hemajālaparikṣiptair dhvajavadbhiḥ patākibhiḥ / (3.1) Par.?
toyadasvananirghoṣair vājiyuktair mahārathaiḥ // (3.2) Par.?
taptakāñcanacitrāṇi cāpānyamitavikramāḥ / (4.1) Par.?
visphārayantaḥ saṃhṛṣṭāstaḍidvanta ivāmbudāḥ // (4.2) Par.?
jananyastāstatasteṣāṃ viditvā kiṃkarān hatān / (5.1) Par.?
babhūvuḥ śokasaṃbhrāntāḥ sabāndhavasuhṛjjanāḥ // (5.2) Par.?
te parasparasaṃgharṣāstaptakāñcanabhūṣaṇāḥ / (6.1) Par.?
abhipetur hanūmantaṃ toraṇastham avasthitam // (6.2) Par.?
sṛjanto bāṇavṛṣṭiṃ te rathagarjitaniḥsvanāḥ / (7.1) Par.?
vṛṣṭimanta ivāmbhodā vicerur nairṛtarṣabhāḥ // (7.2) Par.?
avakīrṇastatastābhir hanūmāñ śaravṛṣṭibhiḥ / (8.1) Par.?
abhavat saṃvṛtākāraḥ śailarāḍ iva vṛṣṭibhiḥ // (8.2) Par.?
sa śarān vañcayāmāsa teṣām āśucaraḥ kapiḥ / (9.1) Par.?
rathavegāṃśca vīrāṇāṃ vicaran vimale 'mbare // (9.2) Par.?
sa taiḥ krīḍan dhanuṣmadbhir vyomni vīraḥ prakāśate / (10.1) Par.?
dhanuṣmadbhir yathā meghair mārutaḥ prabhur ambare // (10.2) Par.?
sa kṛtvā ninadaṃ ghoraṃ trāsayaṃstāṃ mahācamūm / (11.1) Par.?
cakāra hanumān vegaṃ teṣu rakṣaḥsu vīryavān // (11.2) Par.?
talenābhihanat kāṃścit pādaiḥ kāṃścit paraṃtapaḥ / (12.1) Par.?
muṣṭinābhyahanat kāṃścin nakhaiḥ kāṃścid vyadārayat // (12.2) Par.?
pramamāthorasā kāṃścid ūrubhyām aparān kapiḥ / (13.1) Par.?
kecit tasyaiva nādena tatraiva patitā bhuvi // (13.2) Par.?
tatasteṣvavapanneṣu bhūmau nipatiteṣu ca / (14.1) Par.?
tat sainyam agamat sarvaṃ diśo daśa bhayārditam // (14.2) Par.?
vinedur visvaraṃ nāgā nipetur bhuvi vājinaḥ / (15.1) Par.?
bhagnanīḍadhvajacchatrair bhūśca kīrṇābhavad rathaiḥ // (15.2) Par.?
sa tān pravṛddhān vinihatya rākṣasān mahābalaścaṇḍaparākramaḥ kapiḥ / (16.1) Par.?
yuyutsur anyaiḥ punar eva rākṣasais tad eva vīro 'bhijagāma toraṇam // (16.2) Par.?
Duration=0.083482027053833 secs.