Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3301
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
senāpatīn pañca sa tu pramāpitān hanūmatā sānucarān savāhanān / (1.1) Par.?
samīkṣya rājā samaroddhatonmukhaṃ kumāram akṣaṃ prasamaikṣatākṣatam // (1.2) Par.?
sa tasya dṛṣṭyarpaṇasampracoditaḥ pratāpavān kāñcanacitrakārmukaḥ / (2.1) Par.?
samutpapātātha sadasyudīrito dvijātimukhyair haviṣeva pāvakaḥ // (2.2) Par.?
tato mahadbāladivākaraprabhaṃ prataptajāmbūnadajālasaṃtatam / (3.1) Par.?
rathaṃ samāsthāya yayau sa vīryavān mahāhariṃ taṃ prati nairṛtarṣabhaḥ // (3.2) Par.?
tatastapaḥsaṃgrahasaṃcayārjitaṃ prataptajāmbūnadajālaśobhitam / (4.1) Par.?
patākinaṃ ratnavibhūṣitadhvajaṃ manojavāṣṭāśvavaraiḥ suyojitam // (4.2) Par.?
surāsurādhṛṣyam asaṃgacāriṇaṃ raviprabhaṃ vyomacaraṃ samāhitam / (5.1) Par.?
satūṇam aṣṭāsinibaddhabandhuraṃ yathākramāveśitaśaktitomaram // (5.2) Par.?
virājamānaṃ pratipūrṇavastunā sahemadāmnā śaśisūryavarcasā / (6.1) Par.?
divākarābhaṃ ratham āsthitastataḥ sa nirjagāmāmaratulyavikramaḥ // (6.2) Par.?
sa pūrayan khaṃ ca mahīṃ ca sācalāṃ turaṃgamataṅgamahārathasvanaiḥ / (7.1) Par.?
balaiḥ sametaiḥ sa hi toraṇasthitaṃ samartham āsīnam upāgamat kapim // (7.2) Par.?
sa taṃ samāsādya hariṃ harīkṣaṇo yugāntakālāgnim iva prajākṣaye / (8.1) Par.?
avasthitaṃ vismitajātasaṃbhramaḥ samaikṣatākṣo bahumānacakṣuṣā // (8.2) Par.?
sa tasya vegaṃ ca kaper mahātmanaḥ parākramaṃ cāriṣu pārthivātmajaḥ / (9.1) Par.?
vicārayan khaṃ ca balaṃ mahābalo himakṣaye sūrya ivābhivardhate // (9.2) Par.?
sa jātamanyuḥ prasamīkṣya vikramaṃ sthiraḥ sthitaḥ saṃyati durnivāraṇam / (10.1) Par.?
samāhitātmā hanumantam āhave pracodayāmāsa śaraistribhiḥ śitaiḥ // (10.2) Par.?
tataḥ kapiṃ taṃ prasamīkṣya garvitaṃ jitaśramaṃ śatruparājayorjitam / (11.1) Par.?
avaikṣatākṣaḥ samudīrṇamānasaḥ sabāṇapāṇiḥ pragṛhītakārmukaḥ // (11.2) Par.?
sa hemaniṣkāṅgadacārukuṇḍalaḥ samāsasādāśuparākramaḥ kapim / (12.1) Par.?
tayor babhūvāpratimaḥ samāgamaḥ surāsurāṇām api saṃbhramapradaḥ // (12.2) Par.?
rarāsa bhūmir na tatāpa bhānumān vavau na vāyuḥ pracacāla cācalaḥ / (13.1) Par.?
kapeḥ kumārasya ca vīkṣya saṃyugaṃ nanāda ca dyaur udadhiśca cukṣubhe // (13.2) Par.?
tataḥ sa vīraḥ sumukhān patatriṇaḥ suvarṇapuṅkhān saviṣān ivoragān / (14.1) Par.?
samādhisaṃyogavimokṣatattvavic charān atha trīn kapimūrdhnyapātayat // (14.2) Par.?
sa taiḥ śarair mūrdhni samaṃ nipātitaiḥ kṣarann asṛgdigdhavivṛttalocanaḥ / (15.1) Par.?
navoditādityanibhaḥ śarāṃśumān vyarājatāditya ivāṃśumālikaḥ // (15.2) Par.?
tataḥ sa piṅgādhipamantrisattamaḥ samīkṣya taṃ rājavarātmajaṃ raṇe / (16.1) Par.?
udagracitrāyudhacitrakārmukaṃ jaharṣa cāpūryata cāhavonmukhaḥ // (16.2) Par.?
sa mandarāgrastha ivāṃśumālī vivṛddhakopo balavīryasaṃyutaḥ / (17.1) Par.?
kumāram akṣaṃ sabalaṃ savāhanaṃ dadāha netrāgnimarīcibhistadā // (17.2) Par.?
tataḥ sa bāṇāsanaśakrakārmukaḥ śarapravarṣo yudhi rākṣasāmbudaḥ / (18.1) Par.?
śarānmumocāśu harīśvarācale balāhako vṛṣṭim ivācalottame // (18.2) Par.?
tataḥ kapistaṃ raṇacaṇḍavikramaṃ vivṛddhatejobalavīryasāyakam / (19.1) Par.?
kumāram akṣaṃ prasamīkṣya saṃyuge nanāda harṣād ghanatulyavikramaḥ // (19.2) Par.?
sa bālabhāvād yudhi vīryadarpitaḥ pravṛddhamanyuḥ kṣatajopamekṣaṇaḥ / (20.1) Par.?
samāsasādāpratimaṃ raṇe kapiṃ gajo mahākūpam ivāvṛtaṃ tṛṇaiḥ // (20.2) Par.?
sa tena bāṇaiḥ prasabhaṃ nipātitaiś cakāra nādaṃ ghananādaniḥsvanaḥ / (21.1) Par.?
samutpapātāśu nabhaḥ sa mārutir bhujoruvikṣepaṇaghoradarśanaḥ // (21.2) Par.?
samutpatantaṃ samabhidravad balī sa rākṣasānāṃ pravaraḥ pratāpavān / (22.1) Par.?
rathī rathaśreṣṭhatamaḥ kirañ śaraiḥ payodharaḥ śailam ivāśmavṛṣṭibhiḥ // (22.2) Par.?
sa tāñ śarāṃstasya vimokṣayan kapiś cacāra vīraḥ pathi vāyusevite / (23.1) Par.?
śarāntare mārutavad viniṣpatan manojavaḥ saṃyati caṇḍavikramaḥ // (23.2) Par.?
tam āttabāṇāsanam āhavonmukhaṃ kham āstṛṇantaṃ vividhaiḥ śarottamaiḥ / (24.1) Par.?
avaikṣatākṣaṃ bahumānacakṣuṣā jagāma cintāṃ ca sa mārutātmajaḥ // (24.2) Par.?
tataḥ śarair bhinnabhujāntaraḥ kapiḥ kumāravaryeṇa mahātmanā nadan / (25.1) Par.?
mahābhujaḥ karmaviśeṣatattvavid vicintayāmāsa raṇe parākramam // (25.2) Par.?
abālavad bāladivākaraprabhaḥ karotyayaṃ karma mahanmahābalaḥ / (26.1) Par.?
na cāsya sarvāhavakarmaśobhinaḥ pramāpaṇe me matir atra jāyate // (26.2) Par.?
ayaṃ mahātmā ca mahāṃśca vīryataḥ samāhitaścātisahaśca saṃyuge / (27.1) Par.?
asaṃśayaṃ karmaguṇodayād ayaṃ sanāgayakṣair munibhiśca pūjitaḥ // (27.2) Par.?
parākramotsāhavivṛddhamānasaḥ samīkṣate māṃ pramukhāgataḥ sthitaḥ / (28.1) Par.?
parākramo hyasya manāṃsi kampayet surāsurāṇām api śīghrakāriṇaḥ // (28.2) Par.?
na khalvayaṃ nābhibhaved upekṣitaḥ parākramo hyasya raṇe vivardhate / (29.1) Par.?
pramāpaṇaṃ tveva mamāsya rocate na vardhamāno 'gnir upekṣituṃ kṣamaḥ // (29.2) Par.?
iti pravegaṃ tu parasya tarkayan svakarmayogaṃ ca vidhāya vīryavān / (30.1) Par.?
cakāra vegaṃ tu mahābalastadā matiṃ ca cakre 'sya vadhe mahākapiḥ // (30.2) Par.?
sa tasya tān aṣṭahayānmahājavān samāhitān bhārasahān vivartane / (31.1) Par.?
jaghāna vīraḥ pathi vāyusevite talaprahāraiḥ pavanātmajaḥ kapiḥ // (31.2) Par.?
tatastalenābhihato mahārathaḥ sa tasya piṅgādhipamantrinirjitaḥ / (32.1) Par.?
sa bhagnanīḍaḥ parimuktakūbaraḥ papāta bhūmau hatavājir ambarāt // (32.2) Par.?
sa taṃ parityajya mahāratho rathaṃ sakārmukaḥ khaḍgadharaḥ kham utpatat / (33.1) Par.?
tapo'bhiyogād ṛṣir ugravīryavān vihāya dehaṃ marutām ivālayam // (33.2) Par.?
tataḥ kapistaṃ vicarantam ambare patatrirājānilasiddhasevite / (34.1) Par.?
sametya taṃ mārutavegavikramaḥ krameṇa jagrāha ca pādayor dṛḍham // (34.2) Par.?
sa taṃ samāvidhya sahasraśaḥ kapir mahoragaṃ gṛhya ivāṇḍajeśvaraḥ / (35.1) Par.?
mumoca vegāt pitṛtulyavikramo mahītale saṃyati vānarottamaḥ // (35.2) Par.?
sa bhagnabāhūrukaṭīśirodharaḥ kṣarann asṛṅnirmathitāsthilocanaḥ / (36.1) Par.?
sa bhinnasaṃdhiḥ pravikīrṇabandhano hataḥ kṣitau vāyusutena rākṣasaḥ // (36.2) Par.?
mahākapir bhūmitale nipīḍya taṃ cakāra rakṣo'dhipater mahad bhayam // (37.1) Par.?
maharṣibhiścakracarair mahāvrataiḥ sametya bhūtaiśca sayakṣapannagaiḥ / (38.1) Par.?
suraiśca sendrair bhṛśajātavismayair hate kumāre sa kapir nirīkṣitaḥ // (38.2) Par.?
nihatya taṃ vajrisutopamaprabhaṃ kumāram akṣaṃ kṣatajopamekṣaṇam / (39.1) Par.?
tad eva vīro 'bhijagāma toraṇaṃ kṛtakṣaṇaḥ kāla iva prajākṣaye // (39.2) Par.?
Duration=0.14845395088196 secs.