Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3304
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatastu rakṣo'dhipatir mahātmā hanūmatākṣe nihate kumāre / (1.1) Par.?
manaḥ samādhāya tadendrakalpaṃ samādideśendrajitaṃ sa roṣāt // (1.2) Par.?
tvam astravicchastrabhṛtāṃ variṣṭhaḥ surāsurāṇām api śokadātā / (2.1) Par.?
sureṣu sendreṣu ca dṛṣṭakarmā pitāmahārādhanasaṃcitāstraḥ // (2.2) Par.?
tavāstrabalam āsādya nāsurā na marudgaṇāḥ / (3.1) Par.?
na kaścit triṣu lokeṣu saṃyuge na gataśramaḥ // (3.2) Par.?
bhujavīryābhiguptaśca tapasā cābhirakṣitaḥ / (4.1) Par.?
deśakālavibhāgajñastvam eva matisattamaḥ // (4.2) Par.?
na te 'styaśakyaṃ samareṣu karmaṇā na te 'styakāryaṃ matipūrvamantraṇe / (5.1) Par.?
na so 'sti kaścit triṣu saṃgraheṣu vai na veda yaste 'strabalaṃ balaṃ ca te // (5.2) Par.?
mamānurūpaṃ tapaso balaṃ ca te parākramaścāstrabalaṃ ca saṃyuge / (6.1) Par.?
na tvāṃ samāsādya raṇāvamarde manaḥ śramaṃ gacchati niścitārtham // (6.2) Par.?
nihatāḥ kiṃkarāḥ sarve jambumālī ca rākṣasaḥ / (7.1) Par.?
amātyaputrā vīrāśca pañca senāgrayāyinaḥ // (7.2) Par.?
sahodaraste dayitaḥ kumāro 'kṣaśca sūditaḥ / (8.1) Par.?
na tu teṣveva me sāro yastvayyariniṣūdana // (8.2) Par.?
idaṃ hi dṛṣṭvā matimanmahad balaṃ kapeḥ prabhāvaṃ ca parākramaṃ ca / (9.1) Par.?
tvam ātmanaścāpi samīkṣya sāraṃ kuruṣva vegaṃ svabalānurūpam // (9.2) Par.?
balāvamardastvayi saṃnikṛṣṭe yathā gate śāmyati śāntaśatrau / (10.1) Par.?
tathā samīkṣyātmabalaṃ paraṃ ca samārabhasvāstravidāṃ variṣṭha // (10.2) Par.?
na khalviyaṃ matiḥ śreṣṭhā yat tvāṃ saṃpreṣayāmyaham / (11.1) Par.?
iyaṃ ca rājadharmāṇāṃ kṣatrasya ca matir matā // (11.2) Par.?
nānāśastraiśca saṃgrāme vaiśāradyam ariṃdama / (12.1) Par.?
avaśyam eva boddhavyaṃ kāmyaśca vijayo raṇe // (12.2) Par.?
tataḥ pitustad vacanaṃ niśamya pradakṣiṇaṃ dakṣasutaprabhāvaḥ / (13.1) Par.?
cakāra bhartāram adīnasattvo raṇāya vīraḥ pratipannabuddhiḥ // (13.2) Par.?
tatastaiḥ svagaṇair iṣṭair indrajit pratipūjitaḥ / (14.1) Par.?
yuddhoddhatakṛtotsāhaḥ saṃgrāmaṃ pratipadyata // (14.2) Par.?
śrīmān padmapalāśākṣo rākṣasādhipateḥ sutaḥ / (15.1) Par.?
nirjagāma mahātejāḥ samudra iva parvasu // (15.2) Par.?
sa pakṣirājopamatulyavegair vyālaiścaturbhiḥ sitatīkṣṇadaṃṣṭraiḥ / (16.1) Par.?
rathaṃ samāyuktam asaṃgavegaṃ samārurohendrajid indrakalpaḥ // (16.2) Par.?
sa rathī dhanvināṃ śreṣṭhaḥ śastrajño 'stravidāṃ varaḥ / (17.1) Par.?
rathenābhiyayau kṣipraṃ hanūmān yatra so 'bhavat // (17.2) Par.?
sa tasya rathanirghoṣaṃ jyāsvanaṃ kārmukasya ca / (18.1) Par.?
niśamya harivīro 'sau samprahṛṣṭataro 'bhavat // (18.2) Par.?
sumahaccāpam ādāya śitaśalyāṃśca sāyakān / (19.1) Par.?
hanūmantam abhipretya jagāma raṇapaṇḍitaḥ // (19.2) Par.?
tasmiṃstataḥ saṃyati jātaharṣe raṇāya nirgacchati bāṇapāṇau / (20.1) Par.?
diśaśca sarvāḥ kaluṣā babhūvur mṛgāśca raudrā bahudhā vineduḥ // (20.2) Par.?
samāgatāstatra tu nāgayakṣā maharṣayaścakracarāśca siddhāḥ / (21.1) Par.?
nabhaḥ samāvṛtya ca pakṣisaṃghā vinedur uccaiḥ paramaprahṛṣṭāḥ // (21.2) Par.?
āyantaṃ sarathaṃ dṛṣṭvā tūrṇam indrajitaṃ kapiḥ / (22.1) Par.?
vinanāda mahānādaṃ vyavardhata ca vegavān // (22.2) Par.?
indrajit tu rathaṃ divyam āsthitaścitrakārmukaḥ / (23.1) Par.?
dhanur visphārayāmāsa taḍidūrjitaniḥsvanam // (23.2) Par.?
tataḥ sametāvatitīkṣṇavegau mahābalau tau raṇanirviśaṅkau / (24.1) Par.?
kapiśca rakṣo'dhipateśca putraḥ surāsurendrāviva baddhavairau // (24.2) Par.?
sa tasya vīrasya mahārathasya dhanuṣmataḥ saṃyati saṃmatasya / (25.1) Par.?
śarapravegaṃ vyahanat pravṛddhaś cacāra mārge pitur aprameyaḥ // (25.2) Par.?
tataḥ śarān āyatatīkṣṇaśalyān supatriṇaḥ kāñcanacitrapuṅkhān / (26.1) Par.?
mumoca vīraḥ paravīrahantā susaṃtatān vajranipātavegān // (26.2) Par.?
sa tasya tat syandananiḥsvanaṃ ca mṛdaṅgabherīpaṭahasvanaṃ ca / (27.1) Par.?
vikṛṣyamāṇasya ca kārmukasya niśamya ghoṣaṃ punar utpapāta // (27.2) Par.?
śarāṇām antareṣvāśu vyavartata mahākapiḥ / (28.1) Par.?
haristasyābhilakṣasya mokṣayaṃl lakṣyasaṃgraham // (28.2) Par.?
śarāṇām agratastasya punaḥ samabhivartata / (29.1) Par.?
prasārya hastau hanumān utpapātānilātmajaḥ // (29.2) Par.?
tāvubhau vegasampannau raṇakarmaviśāradau / (30.1) Par.?
sarvabhūtamanogrāhi cakratur yuddham uttamam // (30.2) Par.?
hanūmato veda na rākṣaso 'ntaraṃ na mārutistasya mahātmano 'ntaram / (31.1) Par.?
parasparaṃ nirviṣahau babhūvatuḥ sametya tau devasamānavikramau // (31.2) Par.?
tatastu lakṣye sa vihanyamāne śareṣu mogheṣu ca saṃpatatsu / (32.1) Par.?
jagāma cintāṃ mahatīṃ mahātmā samādhisaṃyogasamāhitātmā // (32.2) Par.?
tato matiṃ rākṣasarājasūnuś cakāra tasmin harivīramukhye / (33.1) Par.?
avadhyatāṃ tasya kapeḥ samīkṣya kathaṃ nigacched iti nigrahārtham // (33.2) Par.?
tataḥ paitāmahaṃ vīraḥ so 'stram astravidāṃ varaḥ / (34.1) Par.?
saṃdadhe sumahātejāstaṃ haripravaraṃ prati // (34.2) Par.?
avadhyo 'yam iti jñātvā tam astreṇāstratattvavit / (35.1) Par.?
nijagrāha mahābāhur mārutātmajam indrajit // (35.2) Par.?
tena baddhastato 'streṇa rākṣasena sa vānaraḥ / (36.1) Par.?
abhavannirviceṣṭaśca papāta ca mahītale // (36.2) Par.?
tato 'tha buddhvā sa tadāstrabandhaṃ prabhoḥ prabhāvād vigatālpavegaḥ / (37.1) Par.?
pitāmahānugraham ātmanaśca vicintayāmāsa haripravīraḥ // (37.2) Par.?
tataḥ svāyambhuvair mantrair brahmāstram abhimantritam / (38.1) Par.?
hanūmāṃścintayāmāsa varadānaṃ pitāmahāt // (38.2) Par.?
na me 'strabandhasya ca śaktir asti vimokṣaṇe lokaguroḥ prabhāvāt / (39.1) Par.?
ityevam evaṃvihito 'strabandho mayātmayoner anuvartitavyaḥ // (39.2) Par.?
sa vīryam astrasya kapir vicārya pitāmahānugraham ātmanaśca / (40.1) Par.?
vimokṣaśaktiṃ paricintayitvā pitāmahājñām anuvartate sma // (40.2) Par.?
astreṇāpi hi baddhasya bhayaṃ mama na jāyate / (41.1) Par.?
pitāmahamahendrābhyāṃ rakṣitasyānilena ca // (41.2) Par.?
grahaṇe cāpi rakṣobhir mahanme guṇadarśanam / (42.1) Par.?
rākṣasendreṇa saṃvādastasmād gṛhṇantu māṃ pare // (42.2) Par.?
sa niścitārthaḥ paravīrahantā samīkṣyakārī vinivṛttaceṣṭaḥ / (43.1) Par.?
paraiḥ prasahyābhigatair nigṛhya nanāda taistaiḥ paribhartsyamānaḥ // (43.2) Par.?
tatastaṃ rākṣasā dṛṣṭvā nirviceṣṭam ariṃdamam / (44.1) Par.?
babandhuḥ śaṇavalkaiśca drumacīraiśca saṃhataiḥ // (44.2) Par.?
sa rocayāmāsa paraiśca bandhanaṃ prasahya vīrair abhinigrahaṃ ca / (45.1) Par.?
kautūhalānmāṃ yadi rākṣasendro draṣṭuṃ vyavasyed iti niścitārthaḥ // (45.2) Par.?
sa baddhastena valkena vimukto 'streṇa vīryavān / (46.1) Par.?
astrabandhaḥ sa cānyaṃ hi na bandham anuvartate // (46.2) Par.?
athendrajit taṃ drumacīrabandhaṃ vicārya vīraḥ kapisattamaṃ tam / (47.1) Par.?
vimuktam astreṇa jagāma cintām anyena baddho hyanuvartate 'stram // (47.2) Par.?
aho mahat karma kṛtaṃ nirarthakaṃ na rākṣasair mantragatir vimṛṣṭā / (48.1) Par.?
punaśca nāstre vihate 'stram anyat pravartate saṃśayitāḥ sma sarve // (48.2) Par.?
astreṇa hanumānmukto nātmānam avabudhyate / (49.1) Par.?
kṛṣyamāṇastu rakṣobhistaiśca bandhair nipīḍitaḥ // (49.2) Par.?
hanyamānastataḥ krūrai rākṣasaiḥ kāṣṭhamuṣṭibhiḥ / (50.1) Par.?
samīpaṃ rākṣasendrasya prākṛṣyata sa vānaraḥ // (50.2) Par.?
athendrajit taṃ prasamīkṣya muktam astreṇa baddhaṃ drumacīrasūtraiḥ / (51.1) Par.?
vyadarśayat tatra mahābalaṃ taṃ haripravīraṃ sagaṇāya rājñe // (51.2) Par.?
taṃ mattam iva mātaṅgaṃ baddhaṃ kapivarottamam / (52.1) Par.?
rākṣasā rākṣasendrāya rāvaṇāya nyavedayan // (52.2) Par.?
ko 'yaṃ kasya kuto vāpi kiṃ kāryaṃ ko vyapāśrayaḥ / (53.1) Par.?
iti rākṣasavīrāṇāṃ tatra saṃjajñire kathāḥ // (53.2) Par.?
hanyatāṃ dahyatāṃ vāpi bhakṣyatām iti cāpare / (54.1) Par.?
rākṣasāstatra saṃkruddhāḥ parasparam athābruvan // (54.2) Par.?
atītya mārgaṃ sahasā mahātmā sa tatra rakṣo'dhipapādamūle / (55.1) Par.?
dadarśa rājñaḥ paricāravṛddhān gṛhaṃ mahāratnavibhūṣitaṃ ca // (55.2) Par.?
sa dadarśa mahātejā rāvaṇaḥ kapisattamam / (56.1) Par.?
rakṣobhir vikṛtākāraiḥ kṛṣyamāṇam itastataḥ // (56.2) Par.?
rākṣasādhipatiṃ cāpi dadarśa kapisattamaḥ / (57.1) Par.?
tejobalasamāyuktaṃ tapantam iva bhāskaram // (57.2) Par.?
sa roṣasaṃvartitatāmradṛṣṭir daśānanastaṃ kapim anvavekṣya / (58.1) Par.?
athopaviṣṭān kulaśīlavṛddhān samādiśat taṃ prati mantramukhyān // (58.2) Par.?
yathākramaṃ taiḥ sa kapiśca pṛṣṭaḥ kāryārtham arthasya ca mūlam ādau / (59.1) Par.?
nivedayāmāsa harīśvarasya dūtaḥ sakāśād aham āgato 'smi // (59.2) Par.?
Duration=0.26836895942688 secs.