UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3305
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tataḥ sa karmaṇā tasya vismito bhīmavikramaḥ / (1.1)
Par.?
hanumān roṣatāmrākṣo rakṣo'dhipam avaikṣata // (1.2)
Par.?
bhrājamānaṃ mahārheṇa kāñcanena virājatā / (2.1)
Par.?
muktājālāvṛtenātha mukuṭena mahādyutim // (2.2)
Par.?
vajrasaṃyogasaṃyuktair mahārhamaṇivigrahaiḥ / (3.1)
Par.?
haimair ābharaṇaiścitrair manaseva prakalpitaiḥ // (3.2)
Par.?
mahārhakṣaumasaṃvītaṃ raktacandanarūṣitam / (4.1)
Par.?
svanuliptaṃ vicitrābhir vividhābhiśca bhaktibhiḥ // (4.2)
Par.?
vipulair darśanīyaiśca raktākṣair bhīmadarśanaiḥ / (5.1)
Par.?
dīptatīkṣṇamahādaṃṣṭraiḥ pralambadaśanacchadaiḥ // (5.2)
Par.?
śirobhir daśabhir vīraṃ bhrājamānaṃ mahaujasam / (6.1)
Par.?
nānāvyālasamākīrṇaiḥ śikharair iva mandaram // (6.2)
Par.?
nīlāñjanacayaprakhyaṃ hāreṇorasi rājatā / (7.1)
Par.?
pūrṇacandrābhavaktreṇa sabalākam ivāmbudam // (7.2)
Par.?
bāhubhir baddhakeyūraiścandanottamarūṣitaiḥ / (8.1)
Par.?
bhrājamānāṅgadaiḥ pīnaiḥ pañcaśīrṣair ivoragaiḥ // (8.2)
Par.?
mahati sphāṭike citre ratnasaṃyogasaṃskṛte / (9.1)
Par.?
uttamāstaraṇāstīrṇe upaviṣṭaṃ varāsane // (9.2)
Par.?
alaṃkṛtābhir atyarthaṃ pramadābhiḥ samantataḥ / (10.1)
Par.?
vālavyajanahastābhir ārāt samupasevitam // (10.2)
Par.?
durdhareṇa prahastena mahāpārśvena rakṣasā / (11.1)
Par.?
mantribhir mantratattvajñair nikumbhena ca mantriṇā // (11.2)
Par.?
upopaviṣṭaṃ rakṣobhiścaturbhir baladarpitaiḥ / (12.1)
Par.?
kṛtsnaiḥ parivṛtaṃ lokaṃ caturbhir iva sāgaraiḥ // (12.2)
Par.?
mantribhir mantratattvajñair anyaiśca śubhabuddhibhiḥ / (13.1)
Par.?
anvāsyamānaṃ sacivaiḥ surair iva sureśvaram // (13.2)
Par.?
apaśyad rākṣasapatiṃ hanūmān atitejasam / (14.1)
Par.?
viṣṭhitaṃ meruśikhare satoyam iva toyadam // (14.2)
Par.?
sa taiḥ sampīḍyamāno 'pi rakṣobhir bhīmavikramaiḥ / (15.1)
Par.?
vismayaṃ paramaṃ gatvā rakṣo'dhipam avaikṣata // (15.2)
Par.?
bhrājamānaṃ tato dṛṣṭvā hanumān rākṣaseśvaram / (16.1)
Par.?
manasā cintayāmāsa tejasā tasya mohitaḥ // (16.2)
Par.?
aho rūpam aho dhairyam aho sattvam aho dyutiḥ / (17.1)
Par.?
aho rākṣasarājasya sarvalakṣaṇayuktatā // (17.2)
Par.?
yadyadharmo na balavān syād ayaṃ rākṣaseśvaraḥ / (18.1)
Par.?
syād ayaṃ suralokasya saśakrasyāpi rakṣitā // (18.2)
Par.?
tena bibhyati khalvasmāl lokāḥ sāmaradānavāḥ / (19.1)
Par.?
ayaṃ hyutsahate kruddhaḥ kartum ekārṇavaṃ jagat // (19.2)
Par.?
iti cintāṃ bahuvidhām akaronmatimān kapiḥ / (20.1) Par.?
dṛṣṭvā rākṣasarājasya prabhāvam amitaujasaḥ // (20.2)
Par.?
Duration=0.065819025039673 secs.