Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3306
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tam udvīkṣya mahābāhuḥ piṅgākṣaṃ purataḥ sthitam / (1.1) Par.?
roṣeṇa mahatāviṣṭo rāvaṇo lokarāvaṇaḥ // (1.2) Par.?
sa rājā roṣatāmrākṣaḥ prahastaṃ mantrisattamam / (2.1) Par.?
kālayuktam uvācedaṃ vaco vipulam arthavat // (2.2) Par.?
durātmā pṛcchyatām eṣa kutaḥ kiṃ vāsya kāraṇam / (3.1) Par.?
vanabhaṅge ca ko 'syārtho rākṣasīnāṃ ca tarjane // (3.2) Par.?
rāvaṇasya vacaḥ śrutvā prahasto vākyam abravīt / (4.1) Par.?
samāśvasihi bhadraṃ te na bhīḥ kāryā tvayā kape // (4.2) Par.?
yadi tāvat tvam indreṇa preṣito rāvaṇālayam / (5.1) Par.?
tattvam ākhyāhi mā te bhūd bhayaṃ vānara mokṣyase // (5.2) Par.?
yadi vaiśravaṇasya tvaṃ yamasya varuṇasya ca / (6.1) Par.?
cāru rūpam idaṃ kṛtvā yamasya varuṇasya ca // (6.2) Par.?
viṣṇunā preṣito vāpi dūto vijayakāṅkṣiṇā / (7.1) Par.?
na hi te vānaraṃ tejo rūpamātraṃ tu vānaram // (7.2) Par.?
tattvataḥ kathayasvādya tato vānara mokṣyase / (8.1) Par.?
anṛtaṃ vadataścāpi durlabhaṃ tava jīvitam // (8.2) Par.?
athavā yannimittaste praveśo rāvaṇālaye // (9.1) Par.?
evam ukto harivarastadā rakṣogaṇeśvaram / (10.1) Par.?
abravīnnāsmi śakrasya yamasya varuṇasya vā // (10.2) Par.?
dhanadena na me sakhyaṃ viṣṇunā nāsmi coditaḥ / (11.1) Par.?
jātir eva mama tveṣā vānaro 'ham ihāgataḥ // (11.2) Par.?
darśane rākṣasendrasya durlabhe tad idaṃ mayā / (12.1) Par.?
vanaṃ rākṣasarājasya darśanārthe vināśitam // (12.2) Par.?
tataste rākṣasāḥ prāptā balino yuddhakāṅkṣiṇaḥ / (13.1) Par.?
rakṣaṇārthaṃ ca dehasya pratiyuddhā mayā raṇe // (13.2) Par.?
astrapāśair na śakyo 'haṃ baddhuṃ devāsurair api / (14.1) Par.?
pitāmahād eva varo mamāpyeṣo 'bhyupāgataḥ // (14.2) Par.?
rājānaṃ draṣṭukāmena mayāstram anuvartitam / (15.1) Par.?
vimukto 'ham astreṇa rākṣasaistvatipīḍitaḥ // (15.2) Par.?
dūto 'ham iti vijñeyo rāghavasyāmitaujasaḥ / (16.1) Par.?
śrūyatāṃ cāpi vacanaṃ mama pathyam idaṃ prabho // (16.2) Par.?
Duration=0.067870855331421 secs.