UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3438
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sugrīvasya vacaḥ śrutvā hetumat paramārthavit / (1.1)
Par.?
pratijagrāha kākutstho hanūmantam athābravīt // (1.2)
Par.?
tarasā setubandhena sāgarocchoṣaṇena vā / (2.1)
Par.?
sarvathā susamartho 'smi sāgarasyāsya laṅghane // (2.2)
Par.?
kati durgāṇi durgāyā laṅkāyāstad bravīhi me / (3.1)
Par.?
jñātum icchāmi tat sarvaṃ darśanād iva vānara // (3.2)
Par.?
balasya parimāṇaṃ ca dvāradurgakriyām api / (4.1)
Par.?
guptikarma ca laṅkāyā rakṣasāṃ sadanāni ca // (4.2)
Par.?
yathāsukhaṃ yathāvacca laṅkāyām asi dṛṣṭavān / (5.1)
Par.?
sarvam ācakṣva tattvena sarvathā kuśalo hyasi // (5.2)
Par.?
śrutvā rāmasya vacanaṃ hanūmānmārutātmajaḥ / (6.1)
Par.?
vākyaṃ vākyavidāṃ śreṣṭho rāmaṃ punar athābravīt // (6.2)
Par.?
śrūyatāṃ sarvam ākhyāsye durgakarmavidhānataḥ / (7.1)
Par.?
guptā purī yathā laṅkā rakṣitā ca yathā balaiḥ // (7.2)
Par.?
parāṃ samṛddhiṃ laṅkāyāḥ sāgarasya ca bhīmatām / (8.1)
Par.?
vibhāgaṃ ca balaughasya nirdeśaṃ vāhanasya ca // (8.2)
Par.?
prahṛṣṭā muditā laṅkā mattadvipasamākulā / (9.1)
Par.?
mahatī rathasampūrṇā rakṣogaṇasamākulā // (9.2)
Par.?
dṛḍhabaddhakavāṭāni mahāparighavanti ca / (10.1)
Par.?
dvārāṇi vipulānyasyāścatvāri sumahānti ca // (10.2)
Par.?
vapreṣūpalayantrāṇi balavanti mahānti ca / (11.1)
Par.?
āgataṃ parasainyaṃ taistatra pratinivāryate // (11.2)
Par.?
dvāreṣu saṃskṛtā bhīmāḥ kālāyasamayāḥ śitāḥ / (12.1)
Par.?
śataśo rocitā vīraiḥ śataghnyo rakṣasāṃ gaṇaiḥ // (12.2)
Par.?
sauvarṇaśca mahāṃstasyāḥ prākāro duṣpradharṣaṇaḥ / (13.1)
Par.?
maṇividrumavaidūryamuktāvicaritāntaraḥ // (13.2)
Par.?
sarvataśca mahābhīmāḥ śītatoyā mahāśubhāḥ / (14.1)
Par.?
agādhā grāhavatyaśca parikhā mīnasevitāḥ // (14.2)
Par.?
dvāreṣu tāsāṃ catvāraḥ saṃkramāḥ paramāyatāḥ / (15.1)
Par.?
yantrair upetā bahubhir mahadbhir dṛḍhasaṃdhibhiḥ // (15.2)
Par.?
trāyante saṃkramāstatra parasainyāgame sati / (16.1)
Par.?
yantraistair avakīryante parikhāsu samantataḥ // (16.2)
Par.?
ekastvakampyo balavān saṃkramaḥ sumahādṛḍhaḥ / (17.1)
Par.?
kāñcanair bahubhiḥ stambhair vedikābhiśca śobhitaḥ // (17.2)
Par.?
svayaṃ prakṛtisampanno yuyutsū rāma rāvaṇaḥ / (18.1)
Par.?
utthitaścāpramattaśca balānām anudarśane // (18.2)
Par.?
laṅkā purī nirālambā devadurgā bhayāvahā / (19.1)
Par.?
nādeyaṃ pārvataṃ vanyaṃ kṛtrimaṃ ca caturvidham // (19.2)
Par.?
sthitā pāre samudrasya dūrapārasya rāghava / (20.1)
Par.?
naupathaścāpi nāstyatra nirādeśaśca sarvataḥ // (20.2)
Par.?
śailāgre racitā durgā sā pūr devapuropamā / (21.1)
Par.?
vājivāraṇasampūrṇā laṅkā paramadurjayā // (21.2) Par.?
parighāśca śataghnyaśca yantrāṇi vividhāni ca / (22.1)
Par.?
śobhayanti purīṃ laṅkāṃ rāvaṇasya durātmanaḥ // (22.2)
Par.?
ayutaṃ rakṣasām atra paścimadvāram āśritam / (23.1)
Par.?
śūlahastā durādharṣāḥ sarve khaḍgāgrayodhinaḥ // (23.2)
Par.?
niyutaṃ rakṣasām atra dakṣiṇadvāram āśritam / (24.1)
Par.?
caturaṅgeṇa sainyena yodhāstatrāpyanuttamāḥ // (24.2)
Par.?
prayutaṃ rakṣasām atra pūrvadvāraṃ samāśritam / (25.1)
Par.?
carmakhaḍgadharāḥ sarve tathā sarvāstrakovidāḥ // (25.2)
Par.?
arbudaṃ rakṣasām atra uttaradvāram āśritam / (26.1)
Par.?
rathinaścāśvavāhāśca kulaputrāḥ supūjitāḥ // (26.2)
Par.?
śataṃ śatasahasrāṇāṃ madhyamaṃ gulmam āśritam / (27.1)
Par.?
yātudhānā durādharṣāḥ sāgrakoṭiśca rakṣasām // (27.2)
Par.?
te mayā saṃkramā bhagnāḥ parikhāścāvapūritāḥ / (28.1)
Par.?
dagdhā ca nagarī laṅkā prākārāścāvasāditāḥ // (28.2)
Par.?
yena kena tu mārgeṇa tarāma varuṇālayam / (29.1)
Par.?
hateti nagarī laṅkā vānarair avadhāryatām // (29.2)
Par.?
aṅgado dvivido maindo jāmbavān panaso nalaḥ / (30.1)
Par.?
nīlaḥ senāpatiścaiva balaśeṣeṇa kiṃ tava // (30.2)
Par.?
plavamānā hi gatvā tāṃ rāvaṇasya mahāpurīm / (31.1)
Par.?
saprakārāṃ sabhavanām ānayiṣyanti maithilīm // (31.2)
Par.?
evam ājñāpaya kṣipraṃ balānāṃ sarvasaṃgraham / (32.1)
Par.?
muhūrtena tu yuktena prasthānam abhirocaya // (32.2)
Par.?
Duration=0.1068549156189 secs.