Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3337
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasya tadvacanaṃ śrutvā daśagrīvo mahābalaḥ / (1.1) Par.?
deśakālahitaṃ vākyaṃ bhrātur uttaram abravīt // (1.2) Par.?
samyag uktaṃ hi bhavatā dūtavadhyā vigarhitā / (2.1) Par.?
avaśyaṃ tu vadhād anyaḥ kriyatām asya nigrahaḥ // (2.2) Par.?
kapīnāṃ kila lāṅgūlam iṣṭaṃ bhavati bhūṣaṇam / (3.1) Par.?
tad asya dīpyatāṃ śīghraṃ tena dagdhena gacchatu // (3.2) Par.?
tataḥ paśyantvimaṃ dīnam aṅgavairūpyakarśitam / (4.1) Par.?
samitrā jñātayaḥ sarve bāndhavāḥ sasuhṛjjanāḥ // (4.2) Par.?
ājñāpayad rākṣasendraḥ puraṃ sarvaṃ sacatvaram / (5.1) Par.?
lāṅgūlena pradīptena rakṣobhiḥ pariṇīyatām // (5.2) Par.?
tasya tadvacanaṃ śrutvā rākṣasāḥ kopakarkaśāḥ / (6.1) Par.?
veṣṭante tasya lāṅgūlaṃ jīrṇaiḥ kārpāsikaiḥ paṭaiḥ // (6.2) Par.?
saṃveṣṭyamāne lāṅgūle vyavardhata mahākapiḥ / (7.1) Par.?
śuṣkam indhanam āsādya vaneṣviva hutāśanaḥ // (7.2) Par.?
tailena pariṣicyātha te 'gniṃ tatrāvapātayan // (8.1) Par.?
lāṅgūlena pradīptena rākṣasāṃstān apātayat / (9.1) Par.?
roṣāmarṣaparītātmā bālasūryasamānanaḥ // (9.2) Par.?
sa bhūyaḥ saṃgataiḥ krūrai rākṣasair harisattamaḥ / (10.1) Par.?
nibaddhaḥ kṛtavān vīrastatkālasadṛśīṃ matim // (10.2) Par.?
kāmaṃ khalu na me śaktā nibaddhasyāpi rākṣasāḥ / (11.1) Par.?
chittvā pāśān samutpatya hanyām aham imān punaḥ // (11.2) Par.?
sarveṣām eva paryāpto rākṣasānām ahaṃ yudhi / (12.1) Par.?
kiṃ tu rāmasya prītyarthaṃ viṣahiṣye 'ham īdṛśam // (12.2) Par.?
laṅkā cārayitavyā me punar eva bhaved iti / (13.1) Par.?
rātrau na hi sudṛṣṭā me durgakarmavidhānataḥ / (13.2) Par.?
avaśyam eva draṣṭavyā mayā laṅkā niśākṣaye // (13.3) Par.?
kāmaṃ bandhaiśca me bhūyaḥ pucchasyoddīpanena ca / (14.1) Par.?
pīḍāṃ kurvantu rakṣāṃsi na me 'sti manasaḥ śramaḥ // (14.2) Par.?
tataste saṃvṛtākāraṃ sattvavantaṃ mahākapim / (15.1) Par.?
parigṛhya yayur hṛṣṭā rākṣasāḥ kapikuñjaram // (15.2) Par.?
śaṅkhabherīninādaistair ghoṣayantaḥ svakarmabhiḥ / (16.1) Par.?
rākṣasāḥ krūrakarmāṇaścārayanti sma tāṃ purīm // (16.2) Par.?
hanumāṃścārayāmāsa rākṣasānāṃ mahāpurīm / (17.1) Par.?
athāpaśyad vimānāni vicitrāṇi mahākapiḥ // (17.2) Par.?
saṃvṛtān bhūmibhāgāṃśca suvibhaktāṃśca catvarān / (18.1) Par.?
rathyāśca gṛhasaṃbādhāḥ kapiḥ śṛṅgāṭakāni ca // (18.2) Par.?
catvareṣu catuṣkeṣu rājamārge tathaiva ca / (19.1) Par.?
ghoṣayanti kapiṃ sarve cārīka iti rākṣasāḥ // (19.2) Par.?
dīpyamāne tatastasya lāṅgūlāgre hanūmataḥ / (20.1) Par.?
rākṣasyastā virūpākṣyaḥ śaṃsur devyāstad apriyam // (20.2) Par.?
yastvayā kṛtasaṃvādaḥ sīte tāmramukhaḥ kapiḥ / (21.1) Par.?
lāṅgūlena pradīptena sa eṣa pariṇīyate // (21.2) Par.?
śrutvā tad vacanaṃ krūram ātmāpaharaṇopamam / (22.1) Par.?
vaidehī śokasaṃtaptā hutāśanam upāgamat // (22.2) Par.?
maṅgalābhimukhī tasya sā tadāsīnmahākapeḥ / (23.1) Par.?
upatasthe viśālākṣī prayatā havyavāhanam // (23.2) Par.?
yadyasti patiśuśrūṣā yadyasti caritaṃ tapaḥ / (24.1) Par.?
yadi cāstyekapatnītvaṃ śīto bhava hanūmataḥ // (24.2) Par.?
yadi kaścid anukrośastasya mayyasti dhīmataḥ / (25.1) Par.?
yadi vā bhāgyaśeṣaṃ me śīto bhava hanūmataḥ // (25.2) Par.?
yadi māṃ vṛttasampannāṃ tatsamāgamalālasām / (26.1) Par.?
sa vijānāti dharmātmā śīto bhava hanūmataḥ // (26.2) Par.?
yadi māṃ tārayatyāryaḥ sugrīvaḥ satyasaṃgaraḥ / (27.1) Par.?
asmād duḥkhānmahābāhuḥ śīto bhava hanūmataḥ // (27.2) Par.?
tatastīkṣṇārcir avyagraḥ pradakṣiṇaśikho 'nalaḥ / (28.1) Par.?
jajvāla mṛgaśāvākṣyāḥ śaṃsann iva śivaṃ kapeḥ // (28.2) Par.?
dahyamāne ca lāṅgūle cintayāmāsa vānaraḥ / (29.1) Par.?
pradīpto 'gnir ayaṃ kasmānna māṃ dahati sarvataḥ // (29.2) Par.?
dṛśyate ca mahājvālaḥ karoti ca na me rujam / (30.1) Par.?
śiśirasyeva saṃpāto lāṅgūlāgre pratiṣṭhitaḥ // (30.2) Par.?
athavā tad idaṃ vyaktaṃ yad dṛṣṭaṃ plavatā mayā / (31.1) Par.?
rāmaprabhāvād āścaryaṃ parvataḥ saritāṃ patau // (31.2) Par.?
yadi tāvat samudrasya mainākasya ca dhīmataḥ / (32.1) Par.?
rāmārthaṃ saṃbhramastādṛk kim agnir na kariṣyati // (32.2) Par.?
sītāyāścānṛśaṃsyena tejasā rāghavasya ca / (33.1) Par.?
pituśca mama sakhyena na māṃ dahati pāvakaḥ // (33.2) Par.?
bhūyaḥ sa cintayāmāsa muhūrtaṃ kapikuñjaraḥ / (34.1) Par.?
utpapātātha vegena nanāda ca mahākapiḥ // (34.2) Par.?
puradvāraṃ tataḥ śrīmāñ śailaśṛṅgam ivonnatam / (35.1) Par.?
vibhaktarakṣaḥsaṃbādham āsasādānilātmajaḥ // (35.2) Par.?
sa bhūtvā śailasaṃkāśaḥ kṣaṇena punar ātmavān / (36.1) Par.?
hrasvatāṃ paramāṃ prāpto bandhanānyavaśātayat // (36.2) Par.?
vimuktaścābhavacchrīmān punaḥ parvatasaṃnibhaḥ / (37.1) Par.?
vīkṣamāṇaśca dadṛśe parighaṃ toraṇāśritam // (37.2) Par.?
sa taṃ gṛhya mahābāhuḥ kālāyasapariṣkṛtam / (38.1) Par.?
rakṣiṇastān punaḥ sarvān sūdayāmāsa mārutiḥ // (38.2) Par.?
sa tānnihatvā raṇacaṇḍavikramaḥ samīkṣamāṇaḥ punar eva laṅkām / (39.1) Par.?
pradīptalāṅgūlakṛtārcimālī prakāśatāditya ivāṃśumālī // (39.2) Par.?
Duration=0.14125514030457 secs.