Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3340
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃdīpyamānāṃ vidhvastāṃ trastarakṣogaṇāṃ purīm / (1.1) Par.?
avekṣya hanumāṃllaṅkāṃ cintayāmāsa vānaraḥ // (1.2) Par.?
tasyābhūt sumahāṃstrāsaḥ kutsā cātmanyajāyata / (2.1) Par.?
laṅkāṃ pradahatā karma kiṃsvit kṛtam idaṃ mayā // (2.2) Par.?
dhanyāste puruṣaśreṣṭhā ye buddhyā kopam utthitam / (3.1) Par.?
nirundhanti mahātmāno dīptam agnim ivāmbhasā // (3.2) Par.?
yadi dagdhā tviyaṃ laṅkā nūnam āryāpi jānakī / (4.1) Par.?
dagdhā tena mayā bhartur hataṃ kāryam ajānatā // (4.2) Par.?
yadartham ayam ārambhastat kāryam avasāditam / (5.1) Par.?
mayā hi dahatā laṅkāṃ na sītā parirakṣitā // (5.2) Par.?
īṣatkāryam idaṃ kāryaṃ kṛtam āsīnna saṃśayaḥ / (6.1) Par.?
tasya krodhābhibhūtena mayā mūlakṣayaḥ kṛtaḥ // (6.2) Par.?
vinaṣṭā jānakī vyaktaṃ na hyadagdhaḥ pradṛśyate / (7.1) Par.?
laṅkāyāḥ kaścid uddeśaḥ sarvā bhasmīkṛtā purī // (7.2) Par.?
yadi tad vihataṃ kāryaṃ mayā prajñāviparyayāt / (8.1) Par.?
ihaiva prāṇasaṃnyāso mamāpi hyatirocate // (8.2) Par.?
kim agnau nipatāmyadya āhosvid vaḍavāmukhe / (9.1) Par.?
śarīram āho sattvānāṃ dadmi sāgaravāsinām // (9.2) Par.?
kathaṃ hi jīvatā śakyo mayā draṣṭuṃ harīśvaraḥ / (10.1) Par.?
tau vā puruṣaśārdūlau kāryasarvasvaghātinā // (10.2) Par.?
mayā khalu tad evedaṃ roṣadoṣāt pradarśitam / (11.1) Par.?
prathitaṃ triṣu lokeṣu kapitvam anavasthitam // (11.2) Par.?
dhig astu rājasaṃ bhāvam anīśam anavasthitam / (12.1) Par.?
īśvareṇāpi yad rāgānmayā sītā na rakṣitā // (12.2) Par.?
vinaṣṭāyāṃ tu sītāyāṃ tāvubhau vinaśiṣyataḥ / (13.1) Par.?
tayor vināśe sugrīvaḥ sabandhur vinaśiṣyati // (13.2) Par.?
etad eva vacaḥ śrutvā bharato bhrātṛvatsalaḥ / (14.1) Par.?
dharmātmā sahaśatrughnaḥ kathaṃ śakṣyati jīvitum // (14.2) Par.?
ikṣvākuvaṃśe dharmiṣṭhe gate nāśam asaṃśayam / (15.1) Par.?
bhaviṣyanti prajāḥ sarvāḥ śokasaṃtāpapīḍitāḥ // (15.2) Par.?
tad ahaṃ bhāgyarahito luptadharmārthasaṃgrahaḥ / (16.1) Par.?
roṣadoṣaparītātmā vyaktaṃ lokavināśanaḥ // (16.2) Par.?
iti cintayatastasya nimittānyupapedire / (17.1) Par.?
pūrvam apyupalabdhāni sākṣāt punar acintayat // (17.2) Par.?
athavā cārusarvāṅgī rakṣitā svena tejasā / (18.1) Par.?
na naśiṣyati kalyāṇī nāgnir agnau pravartate // (18.2) Par.?
na hi dharmātmanastasya bhāryām amitatejasaḥ / (19.1) Par.?
svacāritrābhiguptāṃ tāṃ spraṣṭum arhati pāvakaḥ // (19.2) Par.?
nūnaṃ rāmaprabhāvena vaidehyāḥ sukṛtena ca / (20.1) Par.?
yanmāṃ dahanakarmāyaṃ nādahaddhavyavāhanaḥ // (20.2) Par.?
trayāṇāṃ bharatādīnāṃ bhrātṝṇāṃ devatā ca yā / (21.1) Par.?
rāmasya ca manaḥkāntā sā kathaṃ vinaśiṣyati // (21.2) Par.?
yad vā dahanakarmāyaṃ sarvatra prabhur avyayaḥ / (22.1) Par.?
na me dahati lāṅgūlaṃ katham āryāṃ pradhakṣyati // (22.2) Par.?
tapasā satyavākyena ananyatvācca bhartari / (23.1) Par.?
api sā nirdahed agniṃ na tām agniḥ pradhakṣyati // (23.2) Par.?
sa tathā cintayaṃstatra devyā dharmaparigraham / (24.1) Par.?
śuśrāva hanumān vākyaṃ cāraṇānāṃ mahātmanām // (24.2) Par.?
aho khalu kṛtaṃ karma durviṣahyaṃ hanūmatā / (25.1) Par.?
agniṃ visṛjatābhīkṣṇaṃ bhīmaṃ rākṣasasadmani // (25.2) Par.?
dagdheyaṃ nagarī laṅkā sāṭṭaprākāratoraṇā / (26.1) Par.?
jānakī na ca dagdheti vismayo 'dbhuta eva naḥ // (26.2) Par.?
sa nimittaiśca dṛṣṭārthaiḥ kāraṇaiśca mahāguṇaiḥ / (27.1) Par.?
ṛṣivākyaiśca hanumān abhavat prītamānasaḥ // (27.2) Par.?
tataḥ kapiḥ prāptamanorathārthas tām akṣatāṃ rājasutāṃ viditvā / (28.1) Par.?
pratyakṣatastāṃ punar eva dṛṣṭvā pratiprayāṇāya matiṃ cakāra // (28.2) Par.?
Duration=0.10833191871643 secs.