Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3366
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sacandrakumudaṃ ramyaṃ sārkakāraṇḍavaṃ śubham / (1.1) Par.?
tiṣyaśravaṇakadambam abhraśaivalaśādvalam // (1.2) Par.?
punarvasumahāmīnaṃ lohitāṅgamahāgraham / (2.1) Par.?
airāvatamahādvīpaṃ svātīhaṃsaviloḍitam // (2.2) Par.?
vātasaṃghātajātormiṃ candrāṃśuśiśirāmbumat / (3.1) Par.?
bhujaṃgayakṣagandharvaprabuddhakamalotpalam // (3.2) Par.?
grasamāna ivākāśaṃ tārādhipam ivālikhan / (4.1) Par.?
harann iva sanakṣatraṃ gaganaṃ sārkamaṇḍalam // (4.2) Par.?
mārutasyālayaṃ śrīmān kapir vyomacaro mahān / (5.1) Par.?
hanūmānmeghajālāni vikarṣann iva gacchati // (5.2) Par.?
pāṇḍurāruṇavarṇāni nīlamāñjiṣṭhakāni ca / (6.1) Par.?
haritāruṇavarṇāni mahābhrāṇi cakāśire // (6.2) Par.?
praviśann abhrajālāni niṣkramaṃśca punaḥ punaḥ / (7.1) Par.?
pracchannaśca prakāśaśca candramā iva lakṣyate // (7.2) Par.?
nadannādena mahatā meghasvanamahāsvanaḥ / (8.1) Par.?
ājagāma mahātejāḥ punar madhyena sāgaram // (8.2) Par.?
parvatendraṃ sunābhaṃ ca samupaspṛśya vīryavān / (9.1) Par.?
jyāmukta iva nārāco mahāvego 'bhyupāgataḥ // (9.2) Par.?
sa kiṃcid anusaṃprāptaḥ samālokya mahāgirim / (10.1) Par.?
mahendrameghasaṃkāśaṃ nanāda haripuṃgavaḥ // (10.2) Par.?
niśamya nadato nādaṃ vānarāste samantataḥ / (11.1) Par.?
babhūvur utsukāḥ sarve suhṛddarśanakāṅkṣiṇaḥ // (11.2) Par.?
jāmbavān sa hariśreṣṭhaḥ prītisaṃhṛṣṭamānasaḥ / (12.1) Par.?
upāmantrya harīn sarvān idaṃ vacanam abravīt // (12.2) Par.?
sarvathā kṛtakāryo 'sau hanūmānnātra saṃśayaḥ / (13.1) Par.?
na hyasyākṛtakāryasya nāda evaṃvidho bhavet // (13.2) Par.?
tasya bāhūruvegaṃ ca ninādaṃ ca mahātmanaḥ / (14.1) Par.?
niśamya harayo hṛṣṭāḥ samutpetustatastataḥ // (14.2) Par.?
te nagāgrānnagāgrāṇi śikharācchikharāṇi ca / (15.1) Par.?
prahṛṣṭāḥ samapadyanta hanūmantaṃ didṛkṣavaḥ // (15.2) Par.?
te prītāḥ pādapāgreṣu gṛhya śākhāḥ supuṣpitāḥ / (16.1) Par.?
vāsāṃsīva prakāśāni samāvidhyanta vānarāḥ // (16.2) Par.?
tam abhraghanasaṃkāśam āpatantaṃ mahākapim / (17.1) Par.?
dṛṣṭvā te vānarāḥ sarve tasthuḥ prāñjalayastadā // (17.2) Par.?
tatastu vegavāṃstasya girer girinibhaḥ kapiḥ / (18.1) Par.?
nipapāta mahendrasya śikhare pādapākule // (18.2) Par.?
tataste prītamanasaḥ sarve vānarapuṃgavāḥ / (19.1) Par.?
hanūmantaṃ mahātmānaṃ parivāryopatasthire // (19.2) Par.?
parivārya ca te sarve parāṃ prītim upāgatāḥ / (20.1) Par.?
prahṛṣṭavadanāḥ sarve tam arogam upāgatam // (20.2) Par.?
upāyanāni cādāya mūlāni ca phalāni ca / (21.1) Par.?
pratyarcayan hariśreṣṭhaṃ harayo mārutātmajam // (21.2) Par.?
vinedur muditāḥ kecic cakruḥ kilakilāṃ tathā / (22.1) Par.?
hṛṣṭāḥ pādapaśākhāśca āninyur vānararṣabhāḥ // (22.2) Par.?
hanūmāṃstu gurūn vṛddhāñ jāmbavatpramukhāṃstadā / (23.1) Par.?
kumāram aṅgadaṃ caiva so 'vandata mahākapiḥ // (23.2) Par.?
sa tābhyāṃ pūjitaḥ pūjyaḥ kapibhiśca prasāditaḥ / (24.1) Par.?
dṛṣṭā devīti vikrāntaḥ saṃkṣepeṇa nyavedayat // (24.2) Par.?
niṣasāda ca hastena gṛhītvā vālinaḥ sutam / (25.1) Par.?
ramaṇīye vanoddeśe mahendrasya girestadā // (25.2) Par.?
hanūmān abravīddhṛṣṭastadā tān vānararṣabhān / (26.1) Par.?
aśokavanikāsaṃsthā dṛṣṭā sā janakātmajā // (26.2) Par.?
rakṣyamāṇā sughorābhī rākṣasībhir aninditā / (27.1) Par.?
ekaveṇīdharā bālā rāmadarśanalālasā / (27.2) Par.?
upavāsapariśrāntā malinā jaṭilā kṛśā // (27.3) Par.?
tato dṛṣṭeti vacanaṃ mahārtham amṛtopamam / (28.1) Par.?
niśamya māruteḥ sarve muditā vānarābhavan // (28.2) Par.?
kṣveḍantyanye nadantyanye garjantyanye mahābalāḥ / (29.1) Par.?
cakruḥ kilakilām anye pratigarjanti cāpare // (29.2) Par.?
kecid ucchritalāṅgūlāḥ prahṛṣṭāḥ kapikuñjarāḥ / (30.1) Par.?
añcitāyatadīrghāṇi lāṅgūlāni pravivyadhuḥ // (30.2) Par.?
apare tu hanūmantaṃ vānarā vāraṇopamam / (31.1) Par.?
āplutya giriśṛṅgebhyaḥ saṃspṛśanti sma harṣitāḥ // (31.2) Par.?
uktavākyaṃ hanūmantam aṅgadastu tadābravīt / (32.1) Par.?
sarveṣāṃ harivīrāṇāṃ madhye vācam anuttamām // (32.2) Par.?
sattve vīrye na te kaścit samo vānara vidyate / (33.1) Par.?
yad avaplutya vistīrṇaṃ sāgaraṃ punar āgataḥ // (33.2) Par.?
diṣṭyā dṛṣṭā tvayā devī rāmapatnī yaśasvinī / (34.1) Par.?
diṣṭyā tyakṣyati kākutsthaḥ śokaṃ sītāviyogajam // (34.2) Par.?
tato 'ṅgadaṃ hanūmantaṃ jāmbavantaṃ ca vānarāḥ / (35.1) Par.?
parivārya pramuditā bhejire vipulāḥ śilāḥ // (35.2) Par.?
śrotukāmāḥ samudrasya laṅghanaṃ vānarottamāḥ / (36.1) Par.?
darśanaṃ cāpi laṅkāyāḥ sītāyā rāvaṇasya ca / (36.2) Par.?
tasthuḥ prāñjalayaḥ sarve hanūmadvadanonmukhāḥ // (36.3) Par.?
tasthau tatrāṅgadaḥ śrīmān vānarair bahubhir vṛtaḥ / (37.1) Par.?
upāsyamāno vibudhair divi devapatir yathā // (37.2) Par.?
hanūmatā kīrtimatā yaśasvinā tathāṅgadenāṅgadabaddhabāhunā / (38.1) Par.?
mudā tadādhyāsitam unnataṃ mahan mahīdharāgraṃ jvalitaṃ śriyābhavat // (38.2) Par.?
Duration=0.10380601882935 secs.