UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3459
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ityuktā rākṣasendreṇa rākṣasāste mahābalāḥ / (1.1)
Par.?
ūcuḥ prāñjalayaḥ sarve rāvaṇaṃ rākṣaseśvaram // (1.2)
Par.?
rājan parighaśaktyṛṣṭiśūlapaṭṭasasaṃkulam / (2.1)
Par.?
sumahanno balaṃ kasmād viṣādaṃ bhajate bhavān // (2.2)
Par.?
kailāsaśikharāvāsī yakṣair bahubhir āvṛtaḥ / (3.1)
Par.?
sumahat kadanaṃ kṛtvā vaśyaste dhanadaḥ kṛtaḥ // (3.2)
Par.?
sa maheśvarasakhyena ślāghamānastvayā vibho / (4.1)
Par.?
nirjitaḥ samare roṣāl lokapālo mahābalaḥ // (4.2)
Par.?
vinihatya ca yakṣaughān vikṣobhya ca vigṛhya ca / (5.1)
Par.?
tvayā kailāsaśikharād vimānam idam āhṛtam // (5.2)
Par.?
mayena dānavendreṇa tvadbhayāt sakhyam icchatā / (6.1)
Par.?
duhitā tava bhāryārthe dattā rākṣasapuṃgava // (6.2)
Par.?
dānavendro madhur nāma vīryotsikto durāsadaḥ / (7.1)
Par.?
vigṛhya vaśam ānītaḥ kumbhīnasyāḥ sukhāvahaḥ // (7.2)
Par.?
nirjitāste mahābāho nāgā gatvā rasātalam / (8.1)
Par.?
vāsukistakṣakaḥ śaṅkho jaṭī ca vaśam āhṛtāḥ // (8.2)
Par.?
akṣayā balavantaśca śūrā labdhavarāḥ punaḥ / (9.1)
Par.?
tvayā saṃvatsaraṃ yuddhvā samare dānavā vibho // (9.2)
Par.?
svabalaṃ samupāśritya nītā vaśam ariṃdama / (10.1)
Par.?
māyāścādhigatāstatra bahavo rākṣasādhipa // (10.2)
Par.?
śūrāśca balavantaśca varuṇasya sutā raṇe / (11.1)
Par.?
nirjitāste mahābāho caturvidhabalānugāḥ // (11.2)
Par.?
mṛtyudaṇḍamahāgrāhaṃ śālmalidvīpamaṇḍitam / (12.1)
Par.?
avagāhya tvayā rājan yamasya balasāgaram // (12.2)
Par.?
jayaśca vipulaḥ prāpto mṛtyuśca pratiṣedhitaḥ / (13.1)
Par.?
suyuddhena ca te sarve lokāstatra sutoṣitāḥ // (13.2)
Par.?
kṣatriyair bahubhir vīraiḥ śakratulyaparākramaiḥ / (14.1)
Par.?
āsīd vasumatī pūrṇā mahadbhir iva pādapaiḥ // (14.2)
Par.?
teṣāṃ vīryaguṇotsāhair na samo rāghavo raṇe / (15.1)
Par.?
prasahya te tvayā rājan hatāḥ paramadurjayāḥ // (15.2) Par.?
rājannāpad ayukteyam āgatā prākṛtājjanāt / (16.1)
Par.?
hṛdi naiva tvayā kāryā tvaṃ vadhiṣyasi rāghavam // (16.2)
Par.?
Duration=0.054094076156616 secs.