Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3459
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ityuktā rākṣasendreṇa rākṣasāste mahābalāḥ / (1.1) Par.?
ūcuḥ prāñjalayaḥ sarve rāvaṇaṃ rākṣaseśvaram // (1.2) Par.?
rājan parighaśaktyṛṣṭiśūlapaṭṭasasaṃkulam / (2.1) Par.?
sumahanno balaṃ kasmād viṣādaṃ bhajate bhavān // (2.2) Par.?
kailāsaśikharāvāsī yakṣair bahubhir āvṛtaḥ / (3.1) Par.?
sumahat kadanaṃ kṛtvā vaśyaste dhanadaḥ kṛtaḥ // (3.2) Par.?
sa maheśvarasakhyena ślāghamānastvayā vibho / (4.1) Par.?
nirjitaḥ samare roṣāl lokapālo mahābalaḥ // (4.2) Par.?
vinihatya ca yakṣaughān vikṣobhya ca vigṛhya ca / (5.1) Par.?
tvayā kailāsaśikharād vimānam idam āhṛtam // (5.2) Par.?
mayena dānavendreṇa tvadbhayāt sakhyam icchatā / (6.1) Par.?
duhitā tava bhāryārthe dattā rākṣasapuṃgava // (6.2) Par.?
dānavendro madhur nāma vīryotsikto durāsadaḥ / (7.1) Par.?
vigṛhya vaśam ānītaḥ kumbhīnasyāḥ sukhāvahaḥ // (7.2) Par.?
nirjitāste mahābāho nāgā gatvā rasātalam / (8.1) Par.?
vāsukistakṣakaḥ śaṅkho jaṭī ca vaśam āhṛtāḥ // (8.2) Par.?
akṣayā balavantaśca śūrā labdhavarāḥ punaḥ / (9.1) Par.?
tvayā saṃvatsaraṃ yuddhvā samare dānavā vibho // (9.2) Par.?
svabalaṃ samupāśritya nītā vaśam ariṃdama / (10.1) Par.?
māyāścādhigatāstatra bahavo rākṣasādhipa // (10.2) Par.?
śūrāśca balavantaśca varuṇasya sutā raṇe / (11.1) Par.?
nirjitāste mahābāho caturvidhabalānugāḥ // (11.2) Par.?
mṛtyudaṇḍamahāgrāhaṃ śālmalidvīpamaṇḍitam / (12.1) Par.?
avagāhya tvayā rājan yamasya balasāgaram // (12.2) Par.?
jayaśca vipulaḥ prāpto mṛtyuśca pratiṣedhitaḥ / (13.1) Par.?
suyuddhena ca te sarve lokāstatra sutoṣitāḥ // (13.2) Par.?
kṣatriyair bahubhir vīraiḥ śakratulyaparākramaiḥ / (14.1) Par.?
āsīd vasumatī pūrṇā mahadbhir iva pādapaiḥ // (14.2) Par.?
teṣāṃ vīryaguṇotsāhair na samo rāghavo raṇe / (15.1) Par.?
prasahya te tvayā rājan hatāḥ paramadurjayāḥ // (15.2) Par.?
rājannāpad ayukteyam āgatā prākṛtājjanāt / (16.1) Par.?
hṛdi naiva tvayā kāryā tvaṃ vadhiṣyasi rāghavam // (16.2) Par.?
Duration=0.054094076156616 secs.