UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3732
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāto yonivyāpatpratiṣedhaṃ vyākhyāsyāmaḥ // (1)
Par.?
yathovāca bhagavān dhanvantariḥ // (2)
Par.?
pravṛddhaliṅgaṃ puruṣaṃ yātyartham upasevate / (3.1)
Par.?
rūkṣadurbalabālā yā tasyā vāyuḥ prakupyati // (3.2) Par.?
sa duṣṭo yonimāsādya yonirogāya kalpate / (4.1)
Par.?
trayāṇām api doṣāṇāṃ yathāsvaṃ lakṣaṇena tu // (4.2)
Par.?
viṃśatirvyāpado yonernirdiṣṭā rogasaṃgrahe / (5.1)
Par.?
mithyācāreṇa yāḥ strīṇāṃ praduṣṭenārtavena ca // (5.2)
Par.?
jāyante bījadoṣācca daivācca śṛṇu tāḥ pṛthak / (6.1)
Par.?
udāvartā tathā vandhyā viplutā ca pariplutā // (6.2)
Par.?
vātalā ceti vātotthāḥ pittotthā rudhirakṣarā / (7.1)
Par.?
vāminī sraṃsinī cāpi putraghnī pittalā ca yā // (7.2)
Par.?
atyānandā ca yā yoniḥ karṇinī caraṇādvayam / (8.1)
Par.?
śleṣmalā ca kaphājjñeyā ṣaṇḍākhyā phalinī tathā // (8.2)
Par.?
mahatī sūcivaktrā ca sarvajeti tridoṣajā / (9.1)
Par.?
saphenilamudāvartā rajaḥ kṛcchreṇa muñcati // (9.2)
Par.?
vandhyāṃ naṣṭārtavāṃ vidyādviplutāṃ nityavedanām / (10.1)
Par.?
pariplutāyāṃ bhavati grāmyadharme rujā bhṛśam // (10.2)
Par.?
vātalā karkaśā stabdhā śūlanistodapīḍitā / (11.1)
Par.?
catasṛṣvapi cādyāsu bhavantyanilavedanāḥ // (11.2)
Par.?
sadāhaṃ prakṣaratyasraṃ yasyāṃ sā lohitakṣarā / (12.1)
Par.?
savātamudgiredbījaṃ vāminī rajasā yutam // (12.2)
Par.?
prasraṃsinī syandate tu kṣobhitā duḥprasūśca yā / (13.1)
Par.?
sthitaṃ sthitaṃ hanti garbhaṃ putraghnī raktasaṃsravāt // (13.2)
Par.?
atyarthaṃ pittalā yonirdāhapākajvarānvitā / (14.1)
Par.?
catasṛṣvapi cādyāsu pittaliṅgocchrayo bhavet // (14.2)
Par.?
atyānandā na saṃtoṣaṃ grāmyadharmeṇa gacchati / (15.1)
Par.?
karṇinyāṃ karṇikā yonau śleṣmāsṛgbhyāṃ prajāyate // (15.2)
Par.?
maithune 'caraṇā pūrvaṃ puruṣādatiricyate / (16.1)
Par.?
bahuśaścāticaraṇādanyā bījaṃ na vindati // (16.2)
Par.?
śleṣmalā picchilā yoniḥ kaṇḍūyuktātiśītalā / (17.1)
Par.?
catasṛṣvapi cādyāsu śleṣmaliṅgocchritirbhavet // (17.2)
Par.?
anārtavastanā ṣaṇḍī kharasparśā ca maithune / (18.1)
Par.?
atikāyagṛhītāyāstaruṇyāḥ phalinī bhavet // (18.2)
Par.?
vivṛtātimahāyoniḥ sūcīvaktrātisaṃvṛtā / (19.1)
Par.?
sarvaliṅgasamutthānā sarvadoṣaprakopajā // (19.2)
Par.?
catasṛṣvapi cādyāsu sarvaliṅgocchritirbhavet / (20.1)
Par.?
pañcāsādhyā bhavantīmā yonayaḥ sarvadoṣajāḥ // (20.2)
Par.?
pratidoṣaṃ tu sādhyāsu snehādikrama iṣyate / (21.1)
Par.?
dadyāduttarabastīṃśca viśeṣeṇa yathoditān // (21.2)
Par.?
karkaśāṃ śītalāṃ stabdhāmalpasparśāṃ ca maithune / (22.1)
Par.?
kumbhīsvedairupacaret sānūpaudakasaṃyutaiḥ // (22.2)
Par.?
madhurauṣadhasaṃyuktān vesavārāṃśca yoniṣu / (23.1)
Par.?
nikṣipeddhārayeccāpi picutailamatandritaḥ // (23.2)
Par.?
dhāvanāni ca pathyāni kurvītāpūraṇāni ca / (24.1)
Par.?
oṣacoṣānvitāsūktaṃ kuryācchītaṃ vidhiṃ bhiṣak // (24.2)
Par.?
durgandhāṃ picchilāṃ cāpi cūrṇaiḥ pañcakaṣāyajaiḥ / (25.1)
Par.?
pūrayedrājavṛkṣādikaṣāyaiścāpi dhāvanam // (25.2)
Par.?
yonyāṃ tu pūyasrāviṇyāṃ śodhanadravyasaṃbhṛtaiḥ / (26.1)
Par.?
sagomūtraiḥ salavaṇaiḥ śodhanaṃ hitamiṣyate // (26.2)
Par.?
bṛhatīphalakalkasya dviharidrāyutasya ca / (27.1)
Par.?
kaṇḍūmatīmalpasparśāṃ pūrayeddhūpayettathā // (27.2)
Par.?
vartiṃ pradadyāt karṇinyāṃ śodhanadravyasaṃbhṛtām / (28.1)
Par.?
prasraṃsinīṃ ghṛtābhyaktāṃ kṣīrasvinnāṃ praveśayet // (28.2)
Par.?
pidhāya vesavāreṇa tato bandhaṃ samācaret / (29.1)
Par.?
pratidoṣaṃ vidadhyācca surāriṣṭāsavān bhiṣak // (29.2)
Par.?
prātaḥ prātarniṣeveta rasonāduddhṛtaṃ rasam / (30.1)
Par.?
kṣīramāṃsarasaprāyam āhāraṃ vidadhīta ca // (30.2)
Par.?
śukrārtavādayo doṣāḥ stanarogāśca kīrtitāḥ / (31.1)
Par.?
klaibyasthānāni mūḍhasya garbhasya vidhireva ca // (31.2)
Par.?
garbhiṇīpratirogeṣu cikitsā cāpyudāhṛtā / (32.1)
Par.?
sarvathā tāṃ prayuñjīta yonivyāpatsu buddhimān / (32.2)
Par.?
apaprajātārogāṃśca cikitseduttarādbhiṣak // (32.3)
Par.?
Duration=0.10967206954956 secs.