Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3388
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
etad ākhyānaṃ tat sarvaṃ hanūmānmārutātmajaḥ / (1.1) Par.?
bhūyaḥ samupacakrāma vacanaṃ vaktum uttaram // (1.2) Par.?
saphalo rāghavodyogaḥ sugrīvasya ca saṃbhramaḥ / (2.1) Par.?
śīlam āsādya sītāyā mama ca plavanaṃ mahat // (2.2) Par.?
āryāyāḥ sadṛśaṃ śīlaṃ sītāyāḥ plavagarṣabhāḥ / (3.1) Par.?
tapasā dhārayel lokān kruddhā vā nirdahed api // (3.2) Par.?
sarvathātipravṛddho 'sau rāvaṇo rākṣasādhipaḥ / (4.1) Par.?
yasya tāṃ spṛśato gātraṃ tapasā na vināśitam // (4.2) Par.?
na tad agniśikhā kuryāt saṃspṛṣṭā pāṇinā satī / (5.1) Par.?
janakasyātmajā kuryād utkrodhakaluṣīkṛtā // (5.2) Par.?
aśokavanikāmadhye rāvaṇasya durātmanaḥ / (6.1) Par.?
adhastācchiṃśapāvṛkṣe sādhvī karuṇam āsthitā // (6.2) Par.?
rākṣasībhiḥ parivṛtā śokasaṃtāpakarśitā / (7.1) Par.?
meghalekhāparivṛtā candralekheva niṣprabhā // (7.2) Par.?
acintayantī vaidehī rāvaṇaṃ baladarpitam / (8.1) Par.?
pativratā ca suśroṇī avaṣṭabdhā ca jānakī // (8.2) Par.?
anuraktā hi vaidehī rāmaṃ sarvātmanā śubhā / (9.1) Par.?
ananyacittā rāme ca paulomīva puraṃdare // (9.2) Par.?
tadekavāsaḥsaṃvītā rajodhvastā tathaiva ca / (10.1) Par.?
śokasaṃtāpadīnāṅgī sītā bhartṛhite ratā // (10.2) Par.?
sā mayā rākṣasīmadhye tarjyamānā muhur muhuḥ / (11.1) Par.?
rākṣasībhir virūpābhir dṛṣṭā hi pramadā vane // (11.2) Par.?
ekaveṇīdharā dīnā bhartṛcintāparāyaṇā / (12.1) Par.?
adhaḥśayyā vivarṇāṅgī padminīva himāgame // (12.2) Par.?
rāvaṇād vinivṛttārthā martavyakṛtaniścayā / (13.1) Par.?
kathaṃcin mṛgaśāvākṣī viśvāsam upapāditā // (13.2) Par.?
tataḥ saṃbhāṣitā caiva sarvam arthaṃ ca darśitā / (14.1) Par.?
rāmasugrīvasakhyaṃ ca śrutvā prītim upāgatā // (14.2) Par.?
niyataḥ samudācāro bhaktir bhartari cottamā // (15.1) Par.?
yanna hanti daśagrīvaṃ sa mahātmā daśānanaḥ / (16.1) Par.?
nimittamātraṃ rāmastu vadhe tasya bhaviṣyati // (16.2) Par.?
evam āste mahābhāgā sītā śokaparāyaṇā / (17.1) Par.?
yad atra pratikartavyaṃ tat sarvam upapādyatām // (17.2) Par.?
Duration=0.05380916595459 secs.