Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3396
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasya tadvacanaṃ śrutvā vālisūnur abhāṣata / (1.1) Par.?
jāmbavatpramukhān sarvān anujñāpya mahākapīn // (1.2) Par.?
asminn evaṃgate kārye bhavatāṃ ca nivedite / (2.1) Par.?
nyāyyaṃ sma saha vaidehyā draṣṭuṃ tau pārthivātmajau // (2.2) Par.?
aham eko 'pi paryāptaḥ sarākṣasagaṇāṃ purīm / (3.1) Par.?
tāṃ laṅkāṃ tarasā hantuṃ rāvaṇaṃ ca mahābalam // (3.2) Par.?
kiṃ punaḥ sahito vīrair balavadbhiḥ kṛtātmabhiḥ / (4.1) Par.?
kṛtāstraiḥ plavagaiḥ śaktair bhavadbhir vijayaiṣibhiḥ // (4.2) Par.?
ahaṃ tu rāvaṇaṃ yuddhe sasainyaṃ sapuraḥsaram / (5.1) Par.?
saputraṃ vidhamiṣyāmi sahodarayutaṃ yudhi // (5.2) Par.?
brāhmam aindraṃ ca raudraṃ ca vāyavyaṃ vāruṇaṃ tathā / (6.1) Par.?
yadi śakrajito 'strāṇi durnirīkṣyāṇi saṃyuge / (6.2) Par.?
tānyahaṃ vidhamiṣyāmi nihaniṣyāmi rākṣasān // (6.3) Par.?
bhavatām abhyanujñāto vikramo me ruṇaddhi tam // (7.1) Par.?
mayātulā visṛṣṭā hi śailavṛṣṭir nirantarā / (8.1) Par.?
devān api raṇe hanyāt kiṃ punastānniśācarān // (8.2) Par.?
sāgaro 'pyatiyād velāṃ mandaraḥ pracaled api / (9.1) Par.?
na jāmbavantaṃ samare kampayed arivāhinī // (9.2) Par.?
sarvarākṣasasaṃghānāṃ rākṣasā ye ca pūrvakāḥ / (10.1) Par.?
alam eko vināśāya vīro vāyusutaḥ kapiḥ // (10.2) Par.?
panasasyoruvegena nīlasya ca mahātmanaḥ / (11.1) Par.?
mandaro 'pyavaśīryeta kiṃ punar yudhi rākṣasāḥ // (11.2) Par.?
sadevāsurayuddheṣu gandharvoragapakṣiṣu / (12.1) Par.?
maindasya pratiyoddhāraṃ śaṃsata dvividasya vā // (12.2) Par.?
aśviputrau mahāvegāvetau plavagasattamau / (13.1) Par.?
pitāmahavarotsekāt paramaṃ darpam āsthitau // (13.2) Par.?
aśvinor mānanārthaṃ hi sarvalokapitāmahaḥ / (14.1) Par.?
sarvāvadhyatvam atulam anayor dattavān purā // (14.2) Par.?
varotsekena mattau ca pramathya mahatīṃ camūm / (15.1) Par.?
surāṇām amṛtaṃ vīrau pītavantau plavaṃgamau // (15.2) Par.?
etāveva hi saṃkruddhau savājirathakuñjarām / (16.1) Par.?
laṅkāṃ nāśayituṃ śaktau sarve tiṣṭhantu vānarāḥ // (16.2) Par.?
ayuktaṃ tu vinā devīṃ dṛṣṭavadbhiḥ plavaṃgamāḥ / (17.1) Par.?
samīpaṃ gantum asmābhī rāghavasya mahātmanaḥ // (17.2) Par.?
dṛṣṭā devī na cānītā iti tatra nivedanam / (18.1) Par.?
ayuktam iva paśyāmi bhavadbhiḥ khyātavikramaiḥ // (18.2) Par.?
na hi vaḥ plavane kaścin nāpi kaścit parākrame / (19.1) Par.?
tulyaḥ sāmaradaityeṣu lokeṣu harisattamāḥ // (19.2) Par.?
teṣvevaṃ hatavīreṣu rākṣaseṣu hanūmatā / (20.1) Par.?
kim anyad atra kartavyaṃ gṛhītvā yāma jānakīm // (20.2) Par.?
tam evaṃ kṛtasaṃkalpaṃ jāmbavān harisattamaḥ / (21.1) Par.?
uvāca paramaprīto vākyam arthavad arthavit // (21.2) Par.?
na tāvad eṣā matir akṣamā no yathā bhavān paśyati rājaputra / (22.1) Par.?
yathā tu rāmasya matir niviṣṭā tathā bhavān paśyatu kāryasiddhim // (22.2) Par.?
Duration=0.079730987548828 secs.