Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3397
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato jāmbavato vākyam agṛhṇanta vanaukasaḥ / (1.1) Par.?
aṅgadapramukhā vīrā hanūmāṃśca mahākapiḥ // (1.2) Par.?
prītimantastataḥ sarve vāyuputrapuraḥsarāḥ / (2.1) Par.?
mahendrāgraṃ parityajya pupluvuḥ plavagarṣabhāḥ // (2.2) Par.?
merumandarasaṃkāśā mattā iva mahāgajāḥ / (3.1) Par.?
chādayanta ivākāśaṃ mahākāyā mahābalāḥ // (3.2) Par.?
sabhājyamānaṃ bhūtaistam ātmavantaṃ mahābalam / (4.1) Par.?
hanūmantaṃ mahāvegaṃ vahanta iva dṛṣṭibhiḥ // (4.2) Par.?
rāghave cārthanirvṛttiṃ bhartuśca paramaṃ yaśaḥ / (5.1) Par.?
samādhāya samṛddhārthāḥ karmasiddhibhir unnatāḥ // (5.2) Par.?
priyākhyānonmukhāḥ sarve sarve yuddhābhinandinaḥ / (6.1) Par.?
sarve rāmapratīkāre niścitārthā manasvinaḥ // (6.2) Par.?
plavamānāḥ kham āplutya tataste kānanaukasaḥ / (7.1) Par.?
nandanopamam āsedur vanaṃ drumalatāyutam // (7.2) Par.?
yat tanmadhuvanaṃ nāma sugrīvasyābhirakṣitam / (8.1) Par.?
adhṛṣyaṃ sarvabhūtānāṃ sarvabhūtamanoharam // (8.2) Par.?
yad rakṣati mahāvīryaḥ sadā dadhimukhaḥ kapiḥ / (9.1) Par.?
mātulaḥ kapimukhyasya sugrīvasya mahātmanaḥ // (9.2) Par.?
te tad vanam upāgamya babhūvuḥ paramotkaṭāḥ / (10.1) Par.?
vānarā vānarendrasya manaḥkāntatamaṃ mahat // (10.2) Par.?
tataste vānarā hṛṣṭā dṛṣṭvā madhuvanaṃ mahat / (11.1) Par.?
kumāram abhyayācanta madhūni madhupiṅgalāḥ // (11.2) Par.?
tataḥ kumārastān vṛddhāñjāmbavatpramukhān kapīn / (12.1) Par.?
anumānya dadau teṣāṃ nisargaṃ madhubhakṣaṇe // (12.2) Par.?
tataścānumatāḥ sarve samprahṛṣṭā vanaukasaḥ / (13.1) Par.?
muditāśca tataste ca pranṛtyanti tatastataḥ // (13.2) Par.?
gāyanti kecit praṇamanti kecin nṛtyanti kecit prahasanti kecit / (14.1) Par.?
patanti kecid vicaranti kecit plavanti kecit pralapanti kecit // (14.2) Par.?
parasparaṃ kecid upāśrayante parasparaṃ kecid atibruvante / (15.1) Par.?
drumād drumaṃ kecid abhiplavante kṣitau nagāgrānnipatanti kecit // (15.2) Par.?
mahītalāt kecid udīrṇavegā mahādrumāgrāṇyabhisaṃpatante / (16.1) Par.?
gāyantam anyaḥ prahasann upaiti hasantam anyaḥ prahasann upaiti // (16.2) Par.?
rudantam anyaḥ prarudann upaiti nudantam anyaḥ praṇudann upaiti / (17.1) Par.?
samākulaṃ tat kapisainyam āsīn madhuprapānotkaṭasattvaceṣṭam / (17.2) Par.?
na cātra kaścin na babhūva matto na cātra kaścin na babhūva tṛptaḥ // (17.3) Par.?
tato vanaṃ tat paribhakṣyamāṇaṃ drumāṃśca vidhvaṃsitapatrapuṣpān / (18.1) Par.?
samīkṣya kopād dadhivaktranāmā nivārayāmāsa kapiḥ kapīṃstān // (18.2) Par.?
sa taiḥ pravṛddhaiḥ paribhartsyamāno vanasya goptā harivīravṛddhaḥ / (19.1) Par.?
cakāra bhūyo matim ugratejā vanasya rakṣāṃ prati vānarebhyaḥ // (19.2) Par.?
uvāca kāṃścit paruṣāṇi dhṛṣṭam asaktam anyāṃśca talair jaghāna / (20.1) Par.?
sametya kaiścit kalahaṃ cakāra tathaiva sāmnopajagāma kāṃścit // (20.2) Par.?
sa tair madāccāprativāryavegair balācca tenāprativāryamāṇaiḥ / (21.1) Par.?
pradharṣitastyaktabhayaiḥ sametya prakṛṣyate cāpy anavekṣya doṣam // (21.2) Par.?
nakhaistudanto daśanair daśantas talaiśca pādaiśca samāpnuvantaḥ / (22.1) Par.?
madāt kapiṃ taṃ kapayaḥ samagrā mahāvanaṃ nirviṣayaṃ ca cakruḥ // (22.2) Par.?
Duration=0.12646198272705 secs.