Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3406
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sugrīveṇaivam uktastu hṛṣṭo dadhimukhaḥ kapiḥ / (1.1) Par.?
rāghavaṃ lakṣmaṇaṃ caiva sugrīvaṃ cābhyavādayat // (1.2) Par.?
sa praṇamya ca sugrīvaṃ rāghavau ca mahābalau / (2.1) Par.?
vānaraiḥ sahitaiḥ śūrair divam evotpapāta ha // (2.2) Par.?
sa yathaivāgataḥ pūrvaṃ tathaiva tvarito gataḥ / (3.1) Par.?
nipatya gaganād bhūmau tad vanaṃ praviveśa ha // (3.2) Par.?
sa praviṣṭo madhuvanaṃ dadarśa hariyūthapān / (4.1) Par.?
vimadān uddhatān sarvān mehamānān madhūdakam // (4.2) Par.?
sa tān upāgamad vīro baddhvā karapuṭāñjalim / (5.1) Par.?
uvāca vacanaṃ ślakṣṇam idaṃ hṛṣṭavad aṅgadam // (5.2) Par.?
saumya roṣo na kartavyo yad ebhir abhivāritaḥ / (6.1) Par.?
ajñānād rakṣibhiḥ krodhād bhavantaḥ pratiṣedhitāḥ // (6.2) Par.?
yuvarājastvam īśaśca vanasyāsya mahābala / (7.1) Par.?
maurkhyāt pūrvaṃ kṛto doṣastad bhavān kṣantum arhati // (7.2) Par.?
yathaiva hi pitā te 'bhūt pūrvaṃ harigaṇeśvaraḥ / (8.1) Par.?
tathā tvam api sugrīvo nānyastu harisattama // (8.2) Par.?
ākhyātaṃ hi mayā gatvā pitṛvyasya tavānagha / (9.1) Par.?
ihopayānaṃ sarveṣām eteṣāṃ vanacāriṇām // (9.2) Par.?
sa tvadāgamanaṃ śrutvā sahaibhir hariyūthapaiḥ / (10.1) Par.?
prahṛṣṭo na tu ruṣṭo 'sau vanaṃ śrutvā pradharṣitam // (10.2) Par.?
prahṛṣṭo māṃ pitṛvyaste sugrīvo vānareśvaraḥ / (11.1) Par.?
śīghraṃ preṣaya sarvāṃstān iti hovāca pārthivaḥ // (11.2) Par.?
śrutvā dadhimukhasyaitad vacanaṃ ślakṣṇam aṅgadaḥ / (12.1) Par.?
abravīt tān hariśreṣṭho vākyaṃ vākyaviśāradaḥ // (12.2) Par.?
śaṅke śruto 'yaṃ vṛttānto rāmeṇa hariyūthapāḥ / (13.1) Par.?
tat kṣamaṃ neha naḥ sthātuṃ kṛte kārye paraṃtapāḥ // (13.2) Par.?
pītvā madhu yathākāmaṃ viśrāntā vanacāriṇaḥ / (14.1) Par.?
kiṃ śeṣaṃ gamanaṃ tatra sugrīvo yatra me guruḥ // (14.2) Par.?
sarve yathā māṃ vakṣyanti sametya hariyūthapāḥ / (15.1) Par.?
tathāsmi kartā kartavye bhavadbhiḥ paravān aham // (15.2) Par.?
nājñāpayitum īśo 'haṃ yuvarājo 'smi yadyapi / (16.1) Par.?
ayuktaṃ kṛtakarmāṇo yūyaṃ dharṣayituṃ mayā // (16.2) Par.?
bruvataścāṅgadasyaivaṃ śrutvā vacanam avyayam / (17.1) Par.?
prahṛṣṭamanaso vākyam idam ūcur vanaukasaḥ // (17.2) Par.?
evaṃ vakṣyati ko rājan prabhuḥ san vānararṣabha / (18.1) Par.?
aiśvaryamadamatto hi sarvo 'ham iti manyate // (18.2) Par.?
tava cedaṃ susadṛśaṃ vākyaṃ nānyasya kasyacit / (19.1) Par.?
saṃnatir hi tavākhyāti bhaviṣyacchubhabhāgyatām // (19.2) Par.?
sarve vayam api prāptāstatra gantuṃ kṛtakṣaṇāḥ / (20.1) Par.?
sa yatra harivīrāṇāṃ sugrīvaḥ patir avyayaḥ // (20.2) Par.?
tvayā hyanuktair haribhir naiva śakyaṃ padāt padam / (21.1) Par.?
kvacid gantuṃ hariśreṣṭha brūmaḥ satyam idaṃ tu te // (21.2) Par.?
evaṃ tu vadatāṃ teṣām aṅgadaḥ pratyabhāṣata / (22.1) Par.?
bāḍhaṃ gacchāma ityuktvā utpapāta mahītalāt // (22.2) Par.?
utpatantam anūtpetuḥ sarve te hariyūthapāḥ / (23.1) Par.?
kṛtvākāśaṃ nirākāśaṃ yajñotkṣiptā ivānalāḥ // (23.2) Par.?
te 'mbaraṃ sahasotpatya vegavantaḥ plavaṃgamāḥ / (24.1) Par.?
vinadanto mahānādaṃ ghanā vāteritā yathā // (24.2) Par.?
aṅgade hyananuprāpte sugrīvo vānarādhipaḥ / (25.1) Par.?
uvāca śokopahataṃ rāmaṃ kamalalocanam // (25.2) Par.?
samāśvasihi bhadraṃ te dṛṣṭā devī na saṃśayaḥ / (26.1) Par.?
nāgantum iha śakyaṃ tair atīte samaye hi naḥ // (26.2) Par.?
na matsakāśam āgacchet kṛtye hi vinipātite / (27.1) Par.?
yuvarājo mahābāhuḥ plavatāṃ pravaro 'ṅgadaḥ // (27.2) Par.?
yadyapyakṛtakṛtyānām īdṛśaḥ syād upakramaḥ / (28.1) Par.?
bhavet tu dīnavadano bhrāntaviplutamānasaḥ // (28.2) Par.?
pitṛpaitāmahaṃ caitat pūrvakair abhirakṣitam / (29.1) Par.?
na me madhuvanaṃ hanyād ahṛṣṭaḥ plavageśvaraḥ // (29.2) Par.?
kausalyā suprajā rāma samāśvasihi suvrata / (30.1) Par.?
dṛṣṭā devī na saṃdeho na cānyena hanūmatā / (30.2) Par.?
na hyanyaḥ karmaṇo hetuḥ sādhane tadvidho bhavet // (30.3) Par.?
hanūmati hi siddhiśca matiśca matisattama / (31.1) Par.?
vyavasāyaśca vīryaṃ ca sūrye teja iva dhruvam // (31.2) Par.?
jāmbavān yatra netā syād aṅgadaśca baleśvaraḥ / (32.1) Par.?
hanūmāṃścāpyadhiṣṭhātā na tasya gatir anyathā // (32.2) Par.?
mā bhūścintāsamāyuktaḥ saṃpratyamitavikrama // (33.1) Par.?
tataḥ kilakilāśabdaṃ śuśrāvāsannam ambare / (34.1) Par.?
hanūmatkarmadṛptānāṃ nardatāṃ kānanaukasām / (34.2) Par.?
kiṣkindhām upayātānāṃ siddhiṃ kathayatām iva // (34.3) Par.?
tataḥ śrutvā ninādaṃ taṃ kapīnāṃ kapisattamaḥ / (35.1) Par.?
āyatāñcitalāṅgūlaḥ so 'bhavaddhṛṣṭamānasaḥ // (35.2) Par.?
ājagmuste 'pi harayo rāmadarśanakāṅkṣiṇaḥ / (36.1) Par.?
aṅgadaṃ purataḥ kṛtvā hanūmantaṃ ca vānaram // (36.2) Par.?
te 'ṅgadapramukhā vīrāḥ prahṛṣṭāśca mudānvitāḥ / (37.1) Par.?
nipetur harirājasya samīpe rāghavasya ca // (37.2) Par.?
hanūmāṃśca mahābahuḥ praṇamya śirasā tataḥ / (38.1) Par.?
niyatām akṣatāṃ devīṃ rāghavāya nyavedayat // (38.2) Par.?
niścitārthaṃ tatastasmin sugrīvaṃ pavanātmaje / (39.1) Par.?
lakṣmaṇaḥ prītimān prītaṃ bahumānād avaikṣata // (39.2) Par.?
prītyā ca ramamāṇo 'tha rāghavaḥ paravīrahā / (40.1) Par.?
bahumānena mahatā hanūmantam avaikṣata // (40.2) Par.?
Duration=0.2276349067688 secs.