Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3416
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ prasravaṇaṃ śailaṃ te gatvā citrakānanam / (1.1) Par.?
praṇamya śirasā rāmaṃ lakṣmaṇaṃ ca mahābalam // (1.2) Par.?
yuvarājaṃ puraskṛtya sugrīvam abhivādya ca / (2.1) Par.?
pravṛttam atha sītāyāḥ pravaktum upacakramuḥ // (2.2) Par.?
rāvaṇāntaḥpure rodhaṃ rākṣasībhiśca tarjanam / (3.1) Par.?
rāme samanurāgaṃ ca yaścāpi samayaḥ kṛtaḥ // (3.2) Par.?
etad ākhyānti te sarve harayo rāmasaṃnidhau / (4.1) Par.?
vaidehīm akṣatāṃ śrutvā rāmastūttaram abravīt // (4.2) Par.?
kva sītā vartate devī kathaṃ ca mayi vartate / (5.1) Par.?
etanme sarvam ākhyāta vaidehīṃ prati vānarāḥ // (5.2) Par.?
rāmasya gaditaṃ śrutvā harayo rāmasaṃnidhau / (6.1) Par.?
codayanti hanūmantaṃ sītāvṛttāntakovidam // (6.2) Par.?
śrutvā tu vacanaṃ teṣāṃ hanūmānmārutātmajaḥ / (7.1) Par.?
uvāca vākyaṃ vākyajñaḥ sītāyā darśanaṃ yathā // (7.2) Par.?
samudraṃ laṅghayitvāhaṃ śatayojanam āyatam / (8.1) Par.?
agacchaṃ jānakīṃ sītāṃ mārgamāṇo didṛkṣayā // (8.2) Par.?
tatra laṅketi nagarī rāvaṇasya durātmanaḥ / (9.1) Par.?
dakṣiṇasya samudrasya tīre vasati dakṣiṇe // (9.2) Par.?
tatra dṛṣṭā mayā sītā rāvaṇāntaḥpure satī / (10.1) Par.?
saṃnyasya tvayi jīvantī rāmā rāma manoratham // (10.2) Par.?
dṛṣṭā me rākṣasīmadhye tarjyamānā muhur muhuḥ / (11.1) Par.?
rākṣasībhir virūpābhī rakṣitā pramadāvane // (11.2) Par.?
duḥkham āpadyate devī tavāduḥkhocitā satī / (12.1) Par.?
rāvaṇāntaḥpure ruddhvā rākṣasībhiḥ surakṣitā // (12.2) Par.?
ekaveṇīdharā dīnā tvayi cintāparāyaṇā / (13.1) Par.?
adhaḥśayyā vivarṇāṅgī padminīva himāgame // (13.2) Par.?
rāvaṇād vinivṛttārthā martavyakṛtaniścayā / (14.1) Par.?
devī kathaṃcit kākutstha tvanmanā mārgitā mayā // (14.2) Par.?
ikṣvākuvaṃśavikhyātiṃ śanaiḥ kīrtayatānagha / (15.1) Par.?
sa mayā naraśārdūla viśvāsam upapāditā // (15.2) Par.?
tataḥ saṃbhāṣitā devī sarvam arthaṃ ca darśitā / (16.1) Par.?
rāmasugrīvasakhyaṃ ca śrutvā prītim upāgatā // (16.2) Par.?
niyataḥ samudācāro bhaktiścāsyāstathā tvayi / (17.1) Par.?
evaṃ mayā mahābhāgā dṛṣṭā janakanandinī / (17.2) Par.?
ugreṇa tapasā yuktā tvadbhaktyā puruṣarṣabha // (17.3) Par.?
abhijñānaṃ ca me dattaṃ yathāvṛttaṃ tavāntike / (18.1) Par.?
citrakūṭe mahāprājña vāyasaṃ prati rāghava // (18.2) Par.?
vijñāpyaśca naravyāghro rāmo vāyusuta tvayā / (19.1) Par.?
akhileneha yad dṛṣṭam iti mām āha jānakī // (19.2) Par.?
idaṃ cāsmai pradātavyaṃ yatnāt suparirakṣitam / (20.1) Par.?
bruvatā vacanānyevaṃ sugrīvasyopaśṛṇvataḥ // (20.2) Par.?
eṣa cūḍāmaṇiḥ śrīmānmayā te yatnarakṣitaḥ / (21.1) Par.?
manaḥśilāyāstilakastaṃ smarasveti cābravīt // (21.2) Par.?
eṣa niryātitaḥ śrīmānmayā te vārisaṃbhavaḥ / (22.1) Par.?
etaṃ dṛṣṭvā pramodiṣye vyasane tvām ivānagha // (22.2) Par.?
jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja / (23.1) Par.?
ūrdhvaṃ māsānna jīveyaṃ rakṣasāṃ vaśam āgatā // (23.2) Par.?
iti mām abravīt sītā kṛśāṅgī dharmacāriṇī / (24.1) Par.?
rāvaṇāntaḥpure ruddhā mṛgīvotphullalocanā // (24.2) Par.?
etad eva mayākhyātaṃ sarvaṃ rāghava yad yathā / (25.1) Par.?
sarvathā sāgarajale saṃtāraḥ pravidhīyatām // (25.2) Par.?
tau jātāśvāsau rājaputrau viditvā taccābhijñānaṃ rāghavāya pradāya / (26.1) Par.?
devyā cākhyātaṃ sarvam evānupūrvyād vācā sampūrṇaṃ vāyuputraḥ śaśaṃsa // (26.2) Par.?
Duration=0.10712885856628 secs.