Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3418
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evam ukto hanumatā rāmo daśarathātmajaḥ / (1.1) Par.?
taṃ maṇiṃ hṛdaye kṛtvā praruroda salakṣmaṇaḥ // (1.2) Par.?
taṃ tu dṛṣṭvā maṇiśreṣṭhaṃ rāghavaḥ śokakarśitaḥ / (2.1) Par.?
netrābhyām aśrupūrṇābhyāṃ sugrīvam idam abravīt // (2.2) Par.?
yathaiva dhenuḥ sravati snehād vatsasya vatsalā / (3.1) Par.?
tathā mamāpi hṛdayaṃ maṇiratnasya darśanāt // (3.2) Par.?
maṇiratnam idaṃ dattaṃ vaidehyāḥ śvaśureṇa me / (4.1) Par.?
vadhūkāle yathā baddham adhikaṃ mūrdhni śobhate // (4.2) Par.?
ayaṃ hi jalasambhūto maṇiḥ pravarapūjitaḥ / (5.1) Par.?
yajñe paramatuṣṭena dattaḥ śakreṇa dhīmatā // (5.2) Par.?
imaṃ dṛṣṭvā maṇiśreṣṭhaṃ tathā tātasya darśanam / (6.1) Par.?
adyāsmyavagataḥ saumya vaidehasya tathā vibhoḥ // (6.2) Par.?
ayaṃ hi śobhate tasyāḥ priyāyā mūrdhni me maṇiḥ / (7.1) Par.?
adyāsya darśanenāhaṃ prāptāṃ tām iva cintaye // (7.2) Par.?
kim āha sītā vaidehī brūhi saumya punaḥ punaḥ / (8.1) Par.?
parāsum iva toyena siñcantī vākyavāriṇā // (8.2) Par.?
itastu kiṃ duḥkhataraṃ yad imaṃ vārisaṃbhavam / (9.1) Par.?
maṇiṃ paśyāmi saumitre vaidehīm āgataṃ vinā // (9.2) Par.?
ciraṃ jīvati vaidehī yadi māsaṃ dhariṣyati / (10.1) Par.?
kṣaṇaṃ saumya na jīveyaṃ vinā tām asitekṣaṇām // (10.2) Par.?
naya mām api taṃ deśaṃ yatra dṛṣṭā mama priyā / (11.1) Par.?
na tiṣṭheyaṃ kṣaṇam api pravṛttim upalabhya ca // (11.2) Par.?
kathaṃ sā mama suśroṇī bhīrubhīruḥ satī tadā / (12.1) Par.?
bhayāvahānāṃ ghorāṇāṃ madhye tiṣṭhati rakṣasām // (12.2) Par.?
śāradastimironmukho nūnaṃ candra ivāmbudaiḥ / (13.1) Par.?
āvṛtaṃ vadanaṃ tasyā na virājati rākṣasaiḥ // (13.2) Par.?
kim āha sītā hanumaṃstattvataḥ kathayasva me / (14.1) Par.?
etena khalu jīviṣye bheṣajenāturo yathā // (14.2) Par.?
madhurā madhurālāpā kim āha mama bhāminī / (15.1) Par.?
madvihīnā varārohā hanuman kathayasva me / (15.2) Par.?
duḥkhād duḥkhataraṃ prāpya kathaṃ jīvati jānakī // (15.3) Par.?
Duration=0.044991970062256 secs.