Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3435
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
taṃ tu śokaparidyūnaṃ rāmaṃ daśarathātmajam / (1.1) Par.?
uvāca vacanaṃ śrīmān sugrīvaḥ śokanāśanam // (1.2) Par.?
kiṃ tvaṃ saṃtapyase vīra yathānyaḥ prākṛtastathā / (2.1) Par.?
maivaṃ bhūstyaja saṃtāpaṃ kṛtaghna iva sauhṛdam // (2.2) Par.?
saṃtāpasya ca te sthānaṃ na hi paśyāmi rāghava / (3.1) Par.?
pravṛttāvupalabdhāyāṃ jñāte ca nilaye ripoḥ // (3.2) Par.?
dhṛtimāñ śāstravit prājñaḥ paṇḍitaścāsi rāghava / (4.1) Par.?
tyajemāṃ pāpikāṃ buddhiṃ kṛtvātmevārthadūṣaṇīm // (4.2) Par.?
samudraṃ laṅghayitvā tu mahānakrasamākulam / (5.1) Par.?
laṅkām ārohayiṣyāmo haniṣyāmaśca te ripum // (5.2) Par.?
nirutsāhasya dīnasya śokaparyākulātmanaḥ / (6.1) Par.?
sarvārthā vyavasīdanti vyasanaṃ cādhigacchati // (6.2) Par.?
ime śūrāḥ samarthāśca sarve no hariyūthapāḥ / (7.1) Par.?
tvatpriyārthaṃ kṛtotsāhāḥ praveṣṭum api pāvakam // (7.2) Par.?
eṣāṃ harṣeṇa jānāmi tarkaścāsmin dṛḍho mama / (8.1) Par.?
vikrameṇa samāneṣye sītāṃ hatvā yathā ripum // (8.2) Par.?
setur atra yathā badhyed yathā paśyema tāṃ purīm / (9.1) Par.?
tasya rākṣasarājasya tathā tvaṃ kuru rāghava // (9.2) Par.?
dṛṣṭvā tāṃ hi purīṃ laṅkāṃ trikūṭaśikhare sthitām / (10.1) Par.?
hataṃ ca rāvaṇaṃ yuddhe darśanād upadhāraya // (10.2) Par.?
seturbaddhaḥ samudre ca yāvallaṅkāsamīpataḥ / (11.1) Par.?
sarvaṃ tīrṇaṃ ca vai sainyaṃ jitam ityupadhāryatām // (11.2) Par.?
ime hi samare śūrā harayaḥ kāmarūpiṇaḥ / (12.1) Par.?
tad alaṃ viklavā buddhī rājan sarvārthanāśanī // (12.2) Par.?
puruṣasya hi loke 'smiñ śokaḥ śauryāpakarṣaṇaḥ / (13.1) Par.?
yat tu kāryaṃ manuṣyeṇa śauṇḍīryam avalambatā / (13.2) Par.?
asminkāle mahāprājña sattvamātiṣṭha tejasā // (13.3) Par.?
śūrāṇāṃ hi manuṣyāṇāṃ tvadvidhānāṃ mahātmanām / (14.1) Par.?
vinaṣṭe vā pranaṣṭe vā śokaḥ sarvārthanāśanaḥ // (14.2) Par.?
tvaṃ tu buddhimatāṃ śreṣṭhaḥ sarvaśāstrārthakovidaḥ / (15.1) Par.?
madvidhaiḥ sacivaiḥ sārdham ariṃ jetum ihārhasi // (15.2) Par.?
na hi paśyāmyahaṃ kaṃcit triṣu lokeṣu rāghava / (16.1) Par.?
gṛhītadhanuṣo yaste tiṣṭhed abhimukho raṇe // (16.2) Par.?
vānareṣu samāsaktaṃ na te kāryaṃ vipatsyate / (17.1) Par.?
acirād drakṣyase sītāṃ tīrtvā sāgaram akṣayam // (17.2) Par.?
tad alaṃ śokam ālambya krodham ālamba bhūpate / (18.1) Par.?
niśceṣṭāḥ kṣatriyā mandāḥ sarve caṇḍasya bibhyati // (18.2) Par.?
laṅganārthaṃ ca ghorasya samudrasya nadīpateḥ / (19.1) Par.?
sahāsmābhir ihopetaḥ sūkṣmabuddhir vicāraya // (19.2) Par.?
ime hi samare śūrā harayaḥ kāmarūpiṇaḥ / (20.1) Par.?
tān arīn vidhamiṣyanti śilāpādapavṛṣṭibhiḥ // (20.2) Par.?
kathaṃcit paripaśyāmaste vayaṃ varuṇālayam / (21.1) Par.?
kim uktvā bahudhā cāpi sarvathā vijayī bhavān // (21.2) Par.?
Duration=0.13307309150696 secs.