UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3500
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sā sītā tacchiro dṛṣṭvā tacca kārmukam uttamam / (1.1)
Par.?
sugrīvapratisaṃsargam ākhyātaṃ ca hanūmatā // (1.2)
Par.?
nayane mukhavarṇaṃ ca bhartustat sadṛśaṃ mukham / (2.1)
Par.?
keśān keśāntadeśaṃ ca taṃ ca cūḍāmaṇiṃ śubham // (2.2)
Par.?
etaiḥ sarvair abhijñānair abhijñāya suduḥkhitā / (3.1)
Par.?
vijagarhe 'tha kaikeyīṃ krośantī kurarī yathā // (3.2)
Par.?
sakāmā bhava kaikeyi hato 'yaṃ kulanandanaḥ / (4.1)
Par.?
kulam utsāditaṃ sarvaṃ tvayā kalahaśīlayā // (4.2)
Par.?
āryeṇa kiṃ nu kaikeyyāḥ kṛtaṃ rāmeṇa vipriyam / (5.1)
Par.?
yad gṛhāccīravasanastayā prasthāpito vanam // (5.2)
Par.?
evam uktvā tu vaidehī vepamānā tapasvinī / (6.1)
Par.?
jagāma jagatīṃ bālā chinnā tu kadalī yathā // (6.2) Par.?
sā muhūrtāt samāśvasya pratilabhya ca cetanām / (7.1)
Par.?
tacchiraḥ samupāghrāya vilalāpāyatekṣaṇā // (7.2)
Par.?
hā hatāsmi mahābāho vīravratam anuvratā / (8.1)
Par.?
imāṃ te paścimāvasthāṃ gatāsmi vidhavā kṛtā // (8.2)
Par.?
prathamaṃ maraṇaṃ nāryā bhartur vaiguṇyam ucyate / (9.1)
Par.?
suvṛttaḥ sādhuvṛttāyāḥ saṃvṛttastvaṃ mamāgrataḥ // (9.2)
Par.?
duḥkhād duḥkhaṃ prapannāyā magnāyāḥ śokasāgare / (10.1)
Par.?
yo hi mām udyatastrātuṃ so 'pi tvaṃ vinipātitaḥ // (10.2)
Par.?
sā śvaśrūr mama kausalyā tvayā putreṇa rāghava / (11.1)
Par.?
vatseneva yathā dhenur vivatsā vatsalā kṛtā // (11.2)
Par.?
ādiṣṭaṃ dīrgham āyuste yair acintyaparākrama / (12.1)
Par.?
anṛtaṃ vacanaṃ teṣām alpāyur asi rāghava // (12.2)
Par.?
atha vā naśyati prajñā prājñasyāpi satastava / (13.1)
Par.?
pacatyenaṃ tathā kālo bhūtānāṃ prabhavo hyayam // (13.2)
Par.?
adṛṣṭaṃ mṛtyum āpannaḥ kasmāt tvaṃ nayaśāstravit / (14.1)
Par.?
vyasanānām upāyajñaḥ kuśalo hyasi varjane // (14.2)
Par.?
tathā tvaṃ sampariṣvajya raudrayātinṛśaṃsayā / (15.1)
Par.?
kālarātryā mayācchidya hṛtaḥ kamalalocanaḥ // (15.2)
Par.?
upaśeṣe mahābāho māṃ vihāya tapasvinīm / (16.1)
Par.?
priyām iva śubhāṃ nārīṃ pṛthivīṃ puruṣarṣabha // (16.2)
Par.?
arcitaṃ satataṃ yatnād gandhamālyair mayā tava / (17.1)
Par.?
idaṃ te matpriyaṃ vīra dhanuḥ kāñcanabhūṣitam // (17.2)
Par.?
pitrā daśarathena tvaṃ śvaśureṇa mamānagha / (18.1)
Par.?
pūrvaiśca pitṛbhiḥ sārdhaṃ nūnaṃ svarge samāgataḥ // (18.2)
Par.?
divi nakṣatrabhūtastvaṃ mahat karma kṛtaṃ priyam / (19.1)
Par.?
puṇyaṃ rājarṣivaṃśaṃ tvam ātmanaḥ samupekṣase // (19.2)
Par.?
kiṃ māṃ na prekṣase rājan kiṃ māṃ na pratibhāṣase / (20.1)
Par.?
bālāṃ bālena samprāptāṃ bhāryāṃ māṃ sahacāriṇīm // (20.2)
Par.?
saṃśrutaṃ gṛhṇatā pāṇiṃ cariṣyāmīti yat tvayā / (21.1)
Par.?
smara tanmama kākutstha naya mām api duḥkhitām // (21.2)
Par.?
kasmānmām apahāya tvaṃ gato gatimatāṃ vara / (22.1)
Par.?
asmāl lokād amuṃ lokaṃ tyaktvā mām iha duḥkhitām // (22.2)
Par.?
kalyāṇair ucitaṃ yat tat pariṣvaktaṃ mayaiva tu / (23.1)
Par.?
kravyādaistaccharīraṃ te nūnaṃ viparikṛṣyate // (23.2)
Par.?
agniṣṭomādibhir yajñair iṣṭavān āptadakṣiṇaiḥ / (24.1)
Par.?
agnihotreṇa saṃskāraṃ kena tvaṃ tu na lapsyase // (24.2)
Par.?
pravrajyām upapannānāṃ trayāṇām ekam āgatam / (25.1)
Par.?
pariprakṣyati kausalyā lakṣmaṇaṃ śokalālasā // (25.2)
Par.?
sa tasyāḥ paripṛcchantyā vadhaṃ mitrabalasya te / (26.1)
Par.?
tava cākhyāsyate nūnaṃ niśāyāṃ rākṣasair vadham // (26.2)
Par.?
sā tvāṃ suptaṃ hataṃ śrutvā māṃ ca rakṣogṛhaṃ gatām / (27.1)
Par.?
hṛdayena vidīrṇena na bhaviṣyati rāghava // (27.2)
Par.?
sādhu pātaya māṃ kṣipraṃ rāmasyopari rāvaṇa / (28.1)
Par.?
samānaya patiṃ patnyā kuru kalyāṇam uttamam // (28.2)
Par.?
śirasā me śiraścāsya kāyaṃ kāyena yojaya / (29.1)
Par.?
rāvaṇānugamiṣyāmi gatiṃ bhartur mahātmanaḥ / (29.2)
Par.?
muhūrtam api necchāmi jīvituṃ pāpajīvinā // (29.3)
Par.?
śrutaṃ mayā vedavidāṃ brāhmaṇānāṃ pitur gṛhe / (30.1)
Par.?
yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ // (30.2)
Par.?
kṣamā yasmin damastyāgaḥ satyaṃ dharmaḥ kṛtajñatā / (31.1)
Par.?
ahiṃsā caiva bhūtānāṃ tam ṛte kā gatir mama // (31.2)
Par.?
iti sā duḥkhasaṃtaptā vilalāpāyatekṣaṇā / (32.1)
Par.?
bhartuḥ śiro dhanustatra samīkṣya janakātmajā // (32.2)
Par.?
evaṃ lālapyamānāyāṃ sītāyāṃ tatra rākṣasaḥ / (33.1)
Par.?
abhicakrāma bhartāram anīkasthaḥ kṛtāñjaliḥ // (33.2)
Par.?
vijayasvāryaputreti so 'bhivādya prasādya ca / (34.1)
Par.?
nyavedayad anuprāptaṃ prahastaṃ vāhinīpatim // (34.2)
Par.?
amātyaiḥ sahitaḥ sarvaiḥ prahastaḥ samupasthitaḥ / (35.1)
Par.?
kiṃcid ātyayikaṃ kāryaṃ teṣāṃ tvaṃ darśanaṃ kuru // (35.2)
Par.?
etacchrutvā daśagrīvo rākṣasaprativeditam / (36.1)
Par.?
aśokavanikāṃ tyaktvā mantriṇāṃ darśanaṃ yayau // (36.2)
Par.?
sa tu sarvaṃ samarthyaiva mantribhiḥ kṛtyam ātmanaḥ / (37.1)
Par.?
sabhāṃ praviśya vidadhe viditvā rāmavikramam // (37.2)
Par.?
antardhānaṃ tu tacchīrṣaṃ tacca kārmukam uttamam / (38.1)
Par.?
jagāma rāvaṇasyaiva niryāṇasamanantaram // (38.2)
Par.?
rākṣasendrastu taiḥ sārdhaṃ mantribhir bhīmavikramaiḥ / (39.1)
Par.?
samarthayāmāsa tadā rāmakāryaviniścayam // (39.2)
Par.?
avidūrasthitān sarvān balādhyakṣān hitaiṣiṇaḥ / (40.1)
Par.?
abravīt kālasadṛśo rāvaṇo rākṣasādhipaḥ // (40.2)
Par.?
śīghraṃ bherīninādena sphuṭakoṇāhatena me / (41.1)
Par.?
samānayadhvaṃ sainyāni vaktavyaṃ ca na kāraṇam // (41.2)
Par.?
tatastatheti pratigṛhya tad vaco balādhipāste mahad ātmano balam / (42.1)
Par.?
samānayaṃścaiva samāgataṃ ca te nyavedayan bhartari yuddhakāṅkṣiṇi // (42.2)
Par.?
Duration=0.559415102005 secs.