Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3735
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto jvarapratiṣedhaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
yenāmṛtam apāṃ madhyāduddhṛtaṃ pūrvajanmani / (3.1) Par.?
yato 'maratvaṃ samprāptās tridaśāstridiveśvarāt // (3.2) Par.?
śiṣyāstaṃ devamāsīnaṃ papracchuḥ suśrutādayaḥ / (4.1) Par.?
vraṇasyopadravāḥ proktā vraṇināmapyataḥ param // (4.2) Par.?
samāsād vyāsataścaiva brūhi no bhiṣajāṃvara / (5.1) Par.?
upadraveṇa juṣṭasya vraṇaḥ kṛcchreṇa sidhyati // (5.2) Par.?
upadravāstu vraṇinaḥ kṛcchrasādhyāḥ prakīrtitāḥ / (6.1) Par.?
prakṣīṇabalamāṃsasya śeṣadhātuparikṣayāt // (6.2) Par.?
tasmād upadravān kṛtsnān brūhi naḥ sacikitsitān / (7.1) Par.?
sarvakāyacikitsāsu ye dṛṣṭāḥ paramarṣiṇā // (7.2) Par.?
teṣāṃ tadvacanaṃ śrutvā prābravīdbhiṣajāṃvaraḥ / (8.1) Par.?
jvaramādau pravakṣyāmi sa rogānīkarāṭ smṛtaḥ // (8.2) Par.?
rudrakopāgnisambhūtaḥ sarvabhūtapratāpanaḥ / (9.1) Par.?
taistair nāmabhiranyeṣāṃ sattvānāṃ parikīrtyate // (9.2) Par.?
janmādau nidhane caiva prāyo viśati dehinam / (10.1) Par.?
ataḥ sarvavikārāṇāmayaṃ rājā prakīrtitaḥ // (10.2) Par.?
ṛte devamanuṣyebhyo nānyo viṣahate tu tam / (11.1) Par.?
karmaṇā labhate yasmāddevatvaṃ mānuṣādapi // (11.2) Par.?
punaścaiva cyutaḥ svargānmānuṣyamanuvartate / (12.1) Par.?
tasmāt te devabhāvena sahante mānuṣā jvaram // (12.2) Par.?
śeṣāḥ sarve vipadyante tairyagyonā jvarārditāḥ / (13.1) Par.?
svedāvarodhaḥ saṃtāpaḥ sarvāṅgagrahaṇaṃ tathā // (13.2) Par.?
vikārā yugapadyasmin jvaraḥ sa parikīrtitaḥ / (14.1) Par.?
doṣaiḥ pṛthak samastaiśca dvandvairāgantureva ca // (14.2) Par.?
anekakāraṇotpannaḥ smṛtastvaṣṭavidho jvaraḥ / (15.1) Par.?
doṣāḥ prakupitāḥ sveṣu kāleṣu svaiḥ prakopaṇaiḥ // (15.2) Par.?
vyāpya dehamaśeṣeṇa jvaramāpādayanti hi / (16.1) Par.?
duṣṭāḥ svahetubhir doṣāḥ prāpyāmāśayamūṣmaṇā // (16.2) Par.?
sahitā rasamāgatya rasasvedapravāhiṇām / (17.1) Par.?
srotasāṃ mārgamāvṛtya mandīkṛtya hutāśanam // (17.2) Par.?
nirasya bahirūṣmāṇaṃ paktisthānācca kevalam / (18.1) Par.?
śarīraṃ samabhivyāpya svakāleṣu jvarāgamam // (18.2) Par.?
janayatyatha vṛddhiṃ vā svavarṇaṃ ca tvagādiṣu / (19.1) Par.?
mithyātiyuktairapi ca snehādyaiḥ karmabhir nṛṇām // (19.2) Par.?
vividhādabhighātācca rogotthānāt prapākataḥ / (20.1) Par.?
śramāt kṣayādajīrṇācca viṣātsātmyartuparyayāt // (20.2) Par.?
oṣadhīpuṣpagandhācca śokānnakṣatrapīḍayā / (21.1) Par.?
abhicārābhiśāpābhyāṃ manobhūtābhiśaṅkayā // (21.2) Par.?
strīṇāmapaprajātānāṃ prajātānāṃ tathāhitaiḥ / (22.1) Par.?
stanyāvataraṇe caiva jvaro doṣaiḥ pravartate // (22.2) Par.?
tair vegavadbhir bahudhā samudbhrāntair vimārgagaiḥ / (23.1) Par.?
vikṣipyamāṇo 'ntaragnirbhavatyāśu bahiścaraḥ // (23.2) Par.?
ruṇaddhi cāpyapāṃdhātuṃ yasmāttasmājjvarāturaḥ / (24.1) Par.?
bhavatyatyuṣṇagātraśca jvaritastena cocyate // (24.2) Par.?
śramo 'ratirvivarṇatvaṃ vairasyaṃ nayanaplavaḥ / (25.1) Par.?
icchādveṣau muhuścāpi śītavātātapādiṣu // (25.2) Par.?
jṛmbhāṅgamardo gurutā romaharṣo 'rucistamaḥ / (26.1) Par.?
apraharṣaśca śītaṃ ca bhavatyutpatsyati jvare // (26.2) Par.?
sāmānyato viśeṣāttu jṛmbhātyarthaṃ samīraṇāt / (27.1) Par.?
pittānnayanayor dāhaḥ kaphān nānnābhinandanam // (27.2) Par.?
sarvaliṅgasamavāyaḥ sarvadoṣaprakopaje / (28.1) Par.?
dvayor dvayostu rūpeṇa saṃsṛṣṭaṃ dvandvajaṃ viduḥ // (28.2) Par.?
vepathurviṣamo vegaḥ kaṇṭhauṣṭhapariśoṣaṇam / (29.1) Par.?
nidrānāśaḥ kṣutaḥ stambho gātrāṇāṃ raukṣyam eva ca // (29.2) Par.?
śirohṛdgātrarugvaktravairasyaṃ baddhaviṭkatā / (30.1) Par.?
jṛmbhādhmānaṃ tathā śūlaṃ bhavatyanilaje jvare // (30.2) Par.?
vegastīkṣṇo 'tisāraśca nidrālpatvaṃ tathā vamiḥ / (31.1) Par.?
kaṇṭhauṣṭhamukhanāsānāṃ pākaḥ svedaśca jāyate // (31.2) Par.?
pralāpaḥ kaṭutā vaktre mūrcchā dāho madastṛṣā / (32.1) Par.?
pītaviṇmūtranetratvaṃ paittike bhrama eva ca // (32.2) Par.?
gauravaṃ śītamutkleśo romaharṣo 'tinidratā / (33.1) Par.?
srotorodho rugalpatvaṃ praseko madhurāsyatā // (33.2) Par.?
nātyuṣṇagātratā chardiraṅgasādo 'vipākatā / (34.1) Par.?
pratiśyāyo 'ruciḥ kāsaḥ kaphaje 'kṣṇośca śuklatā // (34.2) Par.?
nidrānāśo bhramaḥ śvāsastandrā suptāṅgatāruciḥ / (35.1) Par.?
tṛṣṇā moho madaḥ stambho dāhaḥ śītaṃ hṛdi vyathā // (35.2) Par.?
paktiścireṇa doṣāṇāmunmādaḥ śyāvadantatā / (36.1) Par.?
rasanā paruṣā kṛṣṇā sandhimūrdhāsthijā rujaḥ // (36.2) Par.?
nirbhugne kaluṣe netre karṇau śabdaruganvitau / (37.1) Par.?
pralāpaḥ srotasāṃ pākaḥ kūjanaṃ cetanācyutiḥ // (37.2) Par.?
svedamūtrapurīṣāṇāmalpaśaḥ sucirāt srutiḥ / (38.1) Par.?
sarvaje sarvaliṅgāni viśeṣaṃ cātra me śṛṇu // (38.2) Par.?
nātyuṣṇaśīto 'lpasaṃjño bhrāntaprekṣī hatasvaraḥ / (39.1) Par.?
kharajihvaḥ śuṣkakaṇṭhaḥ svedaviṇmūtravarjitaḥ // (39.2) Par.?
sāsro nirbhugnahṛdayo bhaktadveṣī hataprabhaḥ / (40.1) Par.?
śvasannipatitaḥ śete pralāpopadravāyutaḥ // (40.2) Par.?
tamabhinyāsamityāhur hataujasamathāpare / (41.1) Par.?
sannipātajvaraṃ kṛcchramasādhyamapare viduḥ // (41.2) Par.?
nidropetamabhinyāsaṃ kṣīṇamenaṃ hataujasam / (42.1) Par.?
saṃnyastagātraṃ saṃnyāsaṃ vidyātsarvātmake jvare // (42.2) Par.?
ojo visraṃsate yasya pittānilasamucchrayāt / (43.1) Par.?
sa gātrastambhaśītābhyāṃ śayanepsuracetanaḥ // (43.2) Par.?
api jāgrat svapan jantustandrāluśca pralāpavān / (44.1) Par.?
saṃhṛṣṭaromā srastāṅgo mandasantāpavedanaḥ // (44.2) Par.?
ojonirodhajaṃ tasya jānīyāt kuśalo bhiṣak / (45.1) Par.?
saptame divase prāpte daśame dvādaśe 'pi vā // (45.2) Par.?
punar ghorataro bhūtvā praśamaṃ yāti hanti vā / (46.1) Par.?
dvidoṣocchrāyaliṅgāstu dvandvajāstrividhāḥ smṛtāḥ // (46.2) Par.?
tṛṣṇā mūrcchā bhramo dāhaḥ svapnanāśaḥ śirorujā / (47.1) Par.?
kaṇṭhāsyaśoṣo vamathū romaharṣo 'rucistathā // (47.2) Par.?
parvabhedaśca jṛmbhā ca vātapittajvarākṛtiḥ / (48.1) Par.?
staimityaṃ parvaṇāṃ bhedo nidrā gauravam eva ca // (48.2) Par.?
śirograhaḥ pratiśyāyaḥ kāsaḥ svedapravartanam / (49.1) Par.?
santāpo madhyavegaśca vātaśleṣmajvarākṛtiḥ // (49.2) Par.?
liptatiktāsyatā tandrā mohaḥ kāso 'rucistṛṣā / (50.1) Par.?
muhurdāho muhuḥ śītaṃ śleṣmapittajvarākṛtiḥ // (50.2) Par.?
kṛśānāṃ jvaramuktānāṃ mithyāhāravihāriṇām / (51.1) Par.?
doṣaḥ svalpo 'pi saṃvṛddho dehināmanileritaḥ // (51.2) Par.?
satatānyedyuṣkatryākhyacāturthān sapralepakān / (52.1) Par.?
kaphasthānavibhāgena yathāsaṃkhyaṃ karoti hi // (52.2) Par.?
ahorātrād ahorātrāt sthānāt sthānaṃ prapadyate / (53.1) Par.?
tataścāmāśayaṃ prāpya doṣaḥ kuryājjvaraṃ nṛṇām // (53.2) Par.?
tathā pralepako jñeyaḥ śoṣiṇāṃ prāṇanāśanaḥ / (54.1) Par.?
duścikitsyatamo mandaḥ sukaṣṭo dhātuśoṣakṛt // (54.2) Par.?
kaphasthāneṣu vā doṣastiṣṭhan dvitricaturṣu vā / (55.1) Par.?
viparyayākhyān kurute viṣamān kṛcchrasādhanān // (55.2) Par.?
paro hetuḥ svabhāvo vā viṣame kaiścidīritaḥ / (56.1) Par.?
āgantuścānubandho hi prāyaśo viṣamajvare // (56.2) Par.?
vātādhikatvāt pravadanti tajjñāstṛtīyakaṃ cāpi caturthakaṃ ca / (57.1) Par.?
aupatyake madyasamudbhave ca hetuṃ jvare pittakṛtaṃ vadanti // (57.2) Par.?
pralepakaṃ vātabalāsakaṃ ca kaphādhikatvena vadanti tajjñāḥ / (58.1) Par.?
mūrcchānubandhā viṣamajvarā ye prāyeṇa te dvandvasamutthitāstu // (58.2) Par.?
tvaksthau śleṣmānilau śītamādau janayato jvare / (59.1) Par.?
tayoḥ praśāntayoḥ pittamante dāhaṃ karoti ca // (59.2) Par.?
karotyādau tathā pittaṃ tvaksthaṃ dāhamatīva ca / (60.1) Par.?
praśānte kurutas tasmin śītam ante ca tāvapi // (60.2) Par.?
dvāvetau dāhaśītādī jvarau saṃsargajau smṛtau / (61.1) Par.?
dāhapūrvastayoḥ kaṣṭaḥ kṛcchrasādhyaśca sa smṛtaḥ // (61.2) Par.?
prasaktaścābhighātotthaścetanāprabhavastu yaḥ / (62.1) Par.?
rātryahnoḥ ṣaṭsu kāleṣu kīrtiteṣu tathā purā // (62.2) Par.?
prasahya viṣamo 'bhyeti mānavaṃ bahudhā jvaraḥ / (63.1) Par.?
sa cāpi viṣamo dehaṃ na kadācidvimuñcati // (63.2) Par.?
glānigauravakārśyebhyaḥ sa yasmānna pramucyate / (64.1) Par.?
vege tu samatikrānte gato 'yamiti lakṣyate // (64.2) Par.?
dhātvantarastho līnatvānna saukṣmyādupalabhyate / (65.1) Par.?
alpadoṣendhanaḥ kṣīṇaḥ kṣīṇendhana ivānalaḥ // (65.2) Par.?
doṣo 'lpo 'hitasambhūto jvarotsṛṣṭasya vā punaḥ / (66.1) Par.?
dhātumanyatamaṃ prāpya karoti viṣamajvaram // (66.2) Par.?
satataṃ rasaraktasthaḥ so 'nyedyuḥ piśitāśritaḥ / (67.1) Par.?
medogatastṛtīye 'hni tvasthimajjagataḥ punaḥ // (67.2) Par.?
kuryāccāturthakaṃ ghoramantakaṃ rogasaṃkaram / (68.1) Par.?
kecidbhūtābhiṣaṅgotthaṃ bruvate viṣamajvaram // (68.2) Par.?
saptāhaṃ vā daśāhaṃ vā dvādaśāham athāpi vā / (69.1) Par.?
santatyā yo 'visargī syātsaṃtataḥ sa nigadyate // (69.2) Par.?
ahorātre satatako dvau kālāvanuvartate / (70.1) Par.?
anyedyuṣkastvahorātrād ekakālaṃ pravartate // (70.2) Par.?
tṛtīyakastṛtīye 'hni caturthe 'hni caturthakaḥ / (71.1) Par.?
vātenodīryamāṇāśca hrīyamāṇāśca sarvataḥ / (71.2) Par.?
ekadvidoṣā martyānāṃ tasminnevodite 'hani // (71.3) Par.?
velāṃ tām eva kurvanti jvaravege muhurmuhuḥ / (72.1) Par.?
vātenoddhūyamānastu yathā pūryeta sāgaraḥ // (72.2) Par.?
vātenodīritāstadvaddoṣāḥ kurvanti vai jvarān / (73.1) Par.?
yathā vegāgame velāṃ chādayitvā mahodadheḥ // (73.2) Par.?
vegahānau tadevāmbhastatraivāntarnilīyate / (74.1) Par.?
doṣavegodaye tadvad udīryeta jvaro 'sya vai // (74.2) Par.?
vegahānau praśāmyeta yathāmbhaḥ sāgare tathā / (75.1) Par.?
vividhenābhighātena jvaro yaḥ sampravartate // (75.2) Par.?
yathādoṣaprakopaṃ tu tathā manyeta taṃ jvaram / (76.1) Par.?
śyāvāsyatā viṣakṛte dāhātīsārahṛdgrahāḥ // (76.2) Par.?
abhaktaruk pipāsā ca todo mūrcchā balakṣayaḥ / (77.1) Par.?
oṣadhīgandhaje mūrcchā śiroruk vamathuḥ kṣavaḥ // (77.2) Par.?
kāmaje cittavibhraṃśastandrālasyamarocakaḥ / (78.1) Par.?
hṛdaye vedanā cāsya gātraṃ ca pariśuṣyati // (78.2) Par.?
bhayāt pralāpaḥ śokācca bhavet kopācca vepathuḥ / (79.1) Par.?
abhicārābhiśāpābhyāṃ mohastṛṣṇā ca jāyate // (79.2) Par.?
bhūtābhiṣaṅgādudvegahāsyakampanarodanam / (80.1) Par.?
śramakṣayābhighātebhyo dehināṃ kupito 'nilaḥ // (80.2) Par.?
pūrayitvākhilaṃ dehaṃ jvaramāpādayedbhṛśam / (81.1) Par.?
rogāṇāṃ tu samutthānād vidāhāgantutas tathā // (81.2) Par.?
jvaro 'paraḥ sambhavati taistairanyaiśca hetubhiḥ / (82.1) Par.?
doṣāṇāṃ sa tu liṅgāni kadācin nātivartate // (82.2) Par.?
gurutā hṛdayotkleśaḥ sadanaṃ chardyarocakau / (83.1) Par.?
rasasthe tu jvare liṅgaṃ dainyaṃ cāsyopajāyate // (83.2) Par.?
raktaniṣṭhīvanaṃ dāhaḥ svedaśchardanavibhramau / (84.1) Par.?
pralāpaḥ piṭikā tṛṣṇā raktaprāpte jvare nṛṇām // (84.2) Par.?
piṇḍikodveṣṭanaṃ tṛṣṇā sṛṣṭamūtrapurīṣatā / (85.1) Par.?
ūṣmāntardāhavikṣepau glāniḥ syānmāṃsage jvare // (85.2) Par.?
bhṛśaṃ svedastṛṣā mūrcchā pralāpaśchardireva ca / (86.1) Par.?
daurgandhyārocakau glānirmedaḥsthe cāsahiṣṇutā // (86.2) Par.?
bhedo 'sthnāṃ kuñcanaṃ śvāso virekaśchardireva ca / (87.1) Par.?
vikṣepaṇaṃ ca gātrāṇāmetadasthigate jvare // (87.2) Par.?
tamaḥpraveśanaṃ hikkā kāsaḥ śaityaṃ vamistathā / (88.1) Par.?
antardāho mahāśvāso marmacchedaśca majjage / (88.2) Par.?
maraṇaṃ prāpnuyāttatra śukrasthānagate jvare // (88.3) Par.?
śephasaḥ stabdhatā mokṣaḥ śukrasya tu viśeṣataḥ / (89.1) Par.?
dagdhvendhanaṃ yathā vahnirdhātūn hatvā yathā viṣam // (89.2) Par.?
kṛtakṛtyo vrajecchāntiṃ dehaṃ hatvā tathā jvaraḥ / (90.1) Par.?
vātapittakaphotthānāṃ jvarāṇāṃ lakṣaṇaṃ yathā // (90.2) Par.?
tathā teṣāṃ bhiṣagbrūyādrasādiṣvapi buddhimān / (91.1) Par.?
samastaiḥ sannipātena dhātustham api nirdiśet // (91.2) Par.?
dvandvajaṃ dvandvajaireva doṣaiścāpi vadet kṛtam / (92.1) Par.?
gambhīrastu jvaro jñeyo hyantardāhena tṛṣṇayā // (92.2) Par.?
ānaddhatvena cātyarthaṃ śvāsakāsodgamena ca / (93.1) Par.?
hataprabhendriyaṃ kṣīṇamarocakanipīḍitam // (93.2) Par.?
gambhīratīkṣṇavegārtaṃ jvaritaṃ parivarjayet / (94.1) Par.?
hīnamadhyādhikair doṣais trisaptadvādaśāhikaḥ // (94.2) Par.?
jvaravego bhavettīvro yathāpūrvaṃ sukhakriyaḥ / (95.1) Par.?
kālo hyeṣa yamaścaiva niyatirmṛtyureva ca // (95.2) Par.?
tasmin vyapagate dehājjanmeha punarucyate / (96.1) Par.?
iti jvarāḥ samākhyātāḥ karmedānīṃ pravakṣyate // (96.2) Par.?
jvarasya pūrvarūpeṣu vartamāneṣu buddhimān / (97.1) Par.?
pāyayeta ghṛtaṃ svacchaṃ tataḥ sa labhate sukham // (97.2) Par.?
vidhirmārutajeṣveṣa paittikeṣu virecanam / (98.1) Par.?
mṛdu pracchardanaṃ tadvatkaphajeṣu vidhīyate // (98.2) Par.?
sarvadvidoṣajeṣūktaṃ yathādoṣaṃ vikalpayet / (99.1) Par.?
asnehanīyo 'śodhyaśca saṃyojyo laṅghanādinā // (99.2) Par.?
rūpaprāgrūpayor vidyānnānātvaṃ vahnidhūmavat / (100.1) Par.?
pravyaktarūpeṣu hitamekāntenāpatarpaṇam // (100.2) Par.?
āmāśayasthe doṣe tu sotkleśe vamanaṃ param / (101.1) Par.?
ānaddhaḥ stimitair doṣair yāvantaṃ kālamāturaḥ // (101.2) Par.?
kuryādanaśanaṃ tāvattataḥ saṃsargamācaret / (102.1) Par.?
na laṅghayenmārutaje kṣayaje mānase tathā // (102.2) Par.?
alaṅghyāścāpi ye pūrvaṃ dvivraṇīye prakīrtitāḥ / (103.1) Par.?
anavasthitadoṣāgnerlaṅghanaṃ doṣapācanam // (103.2) Par.?
jvaraghnaṃ dīpanaṃ kāṅkṣārucilāghavakārakam / (104.1) Par.?
sṛṣṭamārutaviṇmūtraṃ kṣutpipāsāsahaṃ laghum // (104.2) Par.?
prasannātmendriyaṃ kṣāmaṃ naraṃ vidyāt sulaṅghitam / (105.1) Par.?
balakṣayastṛṣā śoṣastandrānidrābhramaklamāḥ // (105.2) Par.?
upadravāśca śvāsādyāḥ sambhavantyatilaṅghanāt / (106.1) Par.?
dīpanaṃ kaphavicchedi pittavātānulomanam // (106.2) Par.?
kaphavātajvarārtebhyo hitamuṣṇāmbu tṛṭchidam / (107.1) Par.?
taddhi mārdavakṛddoṣasrotasāṃ śītamanyathā // (107.2) Par.?
sevyamānena toyena jvaraḥ śītena vardhate / (108.1) Par.?
pittamadyaviṣottheṣu śītalaṃ tiktakaiḥ śṛtam // (108.2) Par.?
gāṅgeyanāgarośīraparpaṭodīcyacandanaiḥ / (109.1) Par.?
dīpanī pācanī laghvī jvarārtānāṃ jvarāpahā // (109.2) Par.?
annakāle hitā peyā yathāsvaṃ pācanaiḥ kṛtā / (110.1) Par.?
bahudoṣasya mandāgneḥ saptarātrāt paraṃ jvare // (110.2) Par.?
laṅghanāmbuyavāgūbhir yadā doṣo na pacyate / (111.1) Par.?
tadā taṃ mukhavairasyatṛṣṇārocakanāśanaiḥ // (111.2) Par.?
kaṣāyaiḥ pācanair hṛdyair jvaraghnaiḥ samupācaret / (112.1) Par.?
pañcamūlīkaṣāyaṃ tu pācanaṃ pavanajvare // (112.2) Par.?
sakṣaudraṃ paittike mustakaṭukendrayavaiḥ kṛtam / (113.1) Par.?
pippalyādikaṣāyaṃ tu kaphaje paripācanam // (113.2) Par.?
dvandvajeṣu tu saṃsṛṣṭaṃ dadyādatha vivarjayet / (114.1) Par.?
pītāmburlaṅghito bhukto 'jīrṇī kṣīṇaḥ pipāsitaḥ // (114.2) Par.?
mṛdau jvare laghau dehe pracaleṣu maleṣu ca / (115.1) Par.?
pakvaṃ doṣaṃ vijānīyājjvare deyaṃ tadauṣadham // (115.2) Par.?
doṣaprakṛtivaikṛtyādekeṣāṃ pakvalakṣaṇam / (116.1) Par.?
hṛdayodveṣṭanaṃ tandrā lālāsrutirarocakaḥ // (116.2) Par.?
doṣāpravṛttirālasyaṃ vibandho bahumūtratā / (117.1) Par.?
gurūdaratvam asvedo na paktiḥ śakṛto 'ratiḥ // (117.2) Par.?
svāpaḥ stambho gurutvaṃ ca gātrāṇāṃ vahnimārdavam / (118.1) Par.?
mukhasyāśuddhiraglāniḥ prasaṅgī balavāñjvaraḥ // (118.2) Par.?
liṅgairebhir vijānīyājjvaramāmaṃ vicakṣaṇaḥ / (119.1) Par.?
saptarātrātparaṃ kecinmanyante deyamauṣadham // (119.2) Par.?
daśarātrātparaṃ keciddātavyamiti niścitāḥ / (120.1) Par.?
paittike vā jvare deyamalpakālasamutthite // (120.2) Par.?
acirajvaritasyāpi deyaṃ syāddoṣapākataḥ / (121.1) Par.?
bheṣajaṃ hyāmadoṣasya bhūyo jvalayati jvaram // (121.2) Par.?
śodhanaṃ śamanīyaṃ tu karoti viṣamajvaram / (122.1) Par.?
cyavamānaṃ jvarotkliṣṭamupekṣeta malaṃ sadā // (122.2) Par.?
atipravartamānaṃ ca sādhayedatisāravat / (123.1) Par.?
yadā koṣṭhānugāḥ pakvā vibaddhāḥ srotasāṃ malāḥ // (123.2) Par.?
acirajvaritasyāpi tadā dadyādvirecanam / (124.1) Par.?
pakvo hyanirhṛto doṣo dehe tiṣṭhan mahātyayam // (124.2) Par.?
viṣamaṃ vā jvaraṃ kuryādbalavyāpadam eva ca / (125.1) Par.?
tasmānnirharaṇaṃ kāryaṃ doṣāṇāṃ vamanādibhiḥ // (125.2) Par.?
prākkarma vamanaṃ cāsya kāryamāsthāpanaṃ tathā / (126.1) Par.?
virecanaṃ tathā kuryācchirasaśca virecanam // (126.2) Par.?
kramaśaḥ baline deyaṃ vamanaṃ ślaiṣmike jvare / (127.1) Par.?
pittaprāye virekastu kāryaḥ praśithilāśaye // (127.2) Par.?
saruje 'nilaje kāryaṃ sodāvarte nirūhaṇam / (128.1) Par.?
kaṭīpṛṣṭhagrahārtasya dīptāgneranuvāsanam // (128.2) Par.?
śirogauravaśūlaghnam indriyapratibodhanam / (129.1) Par.?
kaphābhipanne śirasi kāryaṃ mūrdhavirecanam // (129.2) Par.?
durbalasya samādhmātamudaraṃ sarujaṃ dihet / (130.1) Par.?
dāruhaimavatīkuṣṭhaśatāhvāhiṅgusaindhavaiḥ // (130.2) Par.?
amlapiṣṭaiḥ sukhoṣṇaiśca pavane tūrdhvamāgate / (131.1) Par.?
ruddhamūtrapurīṣāya gude vartiṃ nidhāpayet // (131.2) Par.?
pippalīpippalīmūlayavānīcavyasādhitām / (132.1) Par.?
pāyayeta yavāgūṃ vā mārutādyanulominīm // (132.2) Par.?
śuddhasyobhayato yasya jvaraḥ śāntiṃ na gacchati / (133.1) Par.?
saśeṣadoṣarūkṣasya tasya taṃ sarpiṣā jayet // (133.2) Par.?
kṛśaṃ caivālpadoṣaṃ ca śamanīyairupācaret / (134.1) Par.?
upavāsair balasthaṃ tu jvare saṃtarpaṇotthite // (134.2) Par.?
klinnāṃ yavāgūṃ mandāgniṃ tṛṣārtaṃ pāyayennaram / (135.1) Par.?
tṛṭchardidāhagharmārtaṃ madyapaṃ lājatarpaṇam // (135.2) Par.?
sakṣaudramambhasā paścājjīrṇe yūṣarasaudanam / (136.1) Par.?
upavāsaśramakṛte kṣīṇaṃ vātādhike jvare // (136.2) Par.?
dīptāgniṃ bhojayet prājño naraṃ māṃsarasaudanam / (137.1) Par.?
mudgayūṣaudanaścāpi hitaḥ kaphasamutthite // (137.2) Par.?
sa eva sitayā yuktaḥ śītaḥ pittajvare hitaḥ / (138.1) Par.?
dāḍimāmalamudgānāṃ yūṣaścānilapaittike // (138.2) Par.?
hrasvamūlakayūṣastu vātaśleṣmādhike hitaḥ / (139.1) Par.?
paṭolanimbayūṣastu pathyaḥ pittakaphātmake // (139.2) Par.?
dāhacchardiyutaṃ kṣāmaṃ nirannaṃ tṛṣṇayārditam / (140.1) Par.?
sitākṣaudrayutaṃ lājatarpaṇaṃ pāyayeta ca // (140.2) Par.?
kaphapittaparītasya grīṣme 'sṛkpittinastathā / (141.1) Par.?
madyanityasya na hitā yavāgūstamupācaret // (141.2) Par.?
yūṣairamlairanamlair vā jāṅgalaiśca rasair hitaiḥ / (142.1) Par.?
madyaṃ purāṇaṃ mandāgner yavānnopahitaṃ hitam // (142.2) Par.?
savyoṣaṃ vitarettakraṃ kaphārocakapīḍite / (143.1) Par.?
kṛśo 'lpadoṣo dīnaśca naro jīrṇajvarārditaḥ // (143.2) Par.?
vibaddhaḥ sṛṣṭadoṣaśca rūkṣaḥ pittānilajvarī / (144.1) Par.?
pipāsārtaḥ sadāho vā payasā sa sukhī bhavet // (144.2) Par.?
tadeva taruṇe pītaṃ viṣavaddhanti mānavam / (145.1) Par.?
sarvajvareṣu sulaghu mātrāvadbhojanaṃ hitam // (145.2) Par.?
vegāpāye 'nyathā taddhi jvaravegābhivardhanam / (146.1) Par.?
jvarito hitamaśnīyādyadyapyasyārucirbhavet // (146.2) Par.?
annakāle hyabhuñjānaḥ kṣīyate mriyate 'thavā / (147.1) Par.?
sa kṣīṇaḥ kṛcchratāṃ yāti yātyasādhyatvam eva ca // (147.2) Par.?
tasmād rakṣedbalaṃ puṃsāṃ bale sati hi jīvitam / (148.1) Par.?
gurvabhiṣyandyakāle ca jvarī nādyāt kathaṃcana // (148.2) Par.?
na tu tasyāhitaṃ bhuktamāyuṣe vā sukhāya vā / (149.1) Par.?
saṃtataṃ viṣamaṃ vāpi kṣīṇasya sucirotthitam // (149.2) Par.?
jvaraṃ saṃbhojanaiḥ pathyair laghubhiḥ samupācaret / (150.1) Par.?
mudgānmasūrāṃścaṇakān kulatthān samakuṣṭhakān // (150.2) Par.?
āhārakāle yūṣārthaṃ jvaritāya pradāpayet / (151.1) Par.?
paṭolapatraṃ vārtākaṃ kaṭhillaṃ pāpacailikam // (151.2) Par.?
karkoṭakaṃ parpaṭakaṃ gojihvāṃ bālamūlakam / (152.1) Par.?
patraṃ guḍūcyāḥ śākārthe jvaritānāṃ pradāpayet // (152.2) Par.?
lāvān kapiñjalāneṇān pṛṣatāñcharabhāñchaśān / (153.1) Par.?
kālapucchān kuraṅgāṃśca tathaiva mṛgamātṛkān // (153.2) Par.?
māṃsārthe māṃsasātmyānāṃ jvaritānāṃ pradāpayet / (154.1) Par.?
sārasakrauñcaśikhinaḥ kukkuṭāṃstittirāṃstathā // (154.2) Par.?
gurūṣṇatvānna śaṃsanti jvare kecic cikitsakāḥ / (155.1) Par.?
jvaritānāṃ prakopaṃ tu yadā yāti samīraṇaḥ // (155.2) Par.?
tadaite 'pi hi śasyante mātrākālopapāditāḥ / (156.1) Par.?
pariṣekān pradehāṃśca snehān saṃśodhanāni ca // (156.2) Par.?
snānābhyaṅgadivāsvapnaśītavyāyāmayoṣitaḥ / (157.1) Par.?
kaṣāyagururūkṣāṇi krodhādīni tathaiva ca // (157.2) Par.?
sāravanti ca bhojyāni varjayettaruṇajvarī / (158.1) Par.?
tathaiva navadhānyādiṃ varjayecca samāsataḥ // (158.2) Par.?
anavasthitadoṣāgnerebhiḥ saṃdhukṣito jvaraḥ / (159.1) Par.?
gambhīratīkṣṇavegatvaṃ yātyasādhyatvam eva ca // (159.2) Par.?
śītatoyadivāsvapnakrodhavyāyāmayoṣitaḥ / (160.1) Par.?
na seveta jvarotsṛṣṭo yāvanna balavān bhavet // (160.2) Par.?
muktasyāpi jvareṇāśu durbalasyāhitair jvaraḥ / (161.1) Par.?
pratyāpanno daheddehaṃ śuṣkaṃ vṛkṣamivānalaḥ // (161.2) Par.?
tasmāt kāryaḥ parīhāro jvaramuktair viriktavat / (162.1) Par.?
yāvanna prakṛtisthaḥ syāddoṣataḥ prāṇatastathā // (162.2) Par.?
jvare pramoho bhavati svalpair apyavaceṣṭitaiḥ / (163.1) Par.?
niṣaṇṇaṃ bhojayettasmānmūtroccārau ca kārayet // (163.2) Par.?
arocake gātrasāde vaivarṇye 'ṅgamalādiṣu / (164.1) Par.?
śāntajvaro 'pi śodhyaḥ syādanubandhabhayānnaraḥ // (164.2) Par.?
na jātu snāpayet prājñaḥ sahasā jvarakarśitam / (165.1) Par.?
tena saṃdūṣito hyasya punareva bhavejjvaraḥ // (165.2) Par.?
cikitsecca jvarān sarvānnimittānāṃ viparyayaiḥ / (166.1) Par.?
śramakṣayābhighātotthe mūlavyādhimupācaret // (166.2) Par.?
strīṇāmapaprajātānāṃ stanyāvataraṇe ca yaḥ / (167.1) Par.?
tatra saṃśamanaṃ kuryādyathādoṣaṃ vidhānavit // (167.2) Par.?
ataḥ saṃśamanīyāni kaṣāyāṇi nibodha me / (168.1) Par.?
sarvajvareṣu deyāni yāni vaidyena jānatā // (168.2) Par.?
pippalīsārivādrākṣāśatapuṣpāhareṇubhiḥ / (169.1) Par.?
kṛtaḥ kaṣāyaḥ saguḍo hanyācchvasanajaṃ jvaram // (169.2) Par.?
śṛtaṃ śītakaṣāyaṃ vā guḍūcyāḥ peyam eva tu / (170.1) Par.?
balādarbhaśvadaṃṣṭrāṇāṃ kaṣāyaṃ pādaśeṣitam // (170.2) Par.?
śarkarāghṛtasaṃyuktaṃ pibedvātajvarāpaham / (171.1) Par.?
śatapuṣpāvacākuṣṭhadevadāruhareṇukāḥ // (171.2) Par.?
kustumburūṇi naladaṃ mustaṃ caivāpsu sādhayet / (172.1) Par.?
kṣaudreṇa sitayā cāpi yuktaḥ kvātho 'nilādhike // (172.2) Par.?
drākṣāguḍūcīkāśmaryatrāyamāṇāḥ sasārivāḥ / (173.1) Par.?
niṣkvāthya saguḍaṃ kvāthaṃ pibedvātakṛte jvare // (173.2) Par.?
guḍūcyāḥ svaraso grāhyaḥ śatāvaryāśca tatsamaḥ / (174.1) Par.?
nihanyātsaguḍaḥ pītaḥ sadyo 'nilakṛtaṃ jvaram // (174.2) Par.?
ghṛtābhyaṅgasvedalepānavasthāsu ca yojayet / (175.1) Par.?
śrīparṇīcandanośīraparūṣakamadhūkajaḥ // (175.2) Par.?
śarkarāmadhuro hanti kaṣāyaḥ paittikaṃ jvaram / (176.1) Par.?
pītaṃ pittajvaraṃ hanyāt sārivādyaṃ saśarkaram // (176.2) Par.?
sayaṣṭīmadhukaṃ hanyāttathaivotpalapūrvakam / (177.1) Par.?
śṛtaṃ śītakaṣāyaṃ vā sotpalaṃ śarkarāyutam // (177.2) Par.?
guḍūcīpadmarodhrāṇāṃ sārivotpalayostathā / (178.1) Par.?
śarkarāmadhuraḥ kvāthaḥ śītaḥ pittajvarāpahaḥ // (178.2) Par.?
drākṣāragvadhayoścāpi kāśmaryasyāthavā punaḥ / (179.1) Par.?
svādutiktakaṣāyāṇāṃ kaṣāyaiḥ śarkarāyutaiḥ // (179.2) Par.?
suśītaiḥ śamayettṛṣṇāṃ pravṛddhāṃ dāham eva ca / (180.1) Par.?
śītaṃ madhuyutaṃ toyam ā kaṇṭhād vā pipāsitam // (180.2) Par.?
vāmayetpāyayitvā tu tena tṛṣṇā praśāmyati / (181.1) Par.?
kṣīraiḥ kṣīrikaṣāyaiśca suśītaiścandanāyutaiḥ // (181.2) Par.?
antardāhe vidhātavyamebhiścānyaiśca śītalaiḥ / (182.1) Par.?
padmakaṃ madhukaṃ drākṣāṃ puṇḍarīkamathotpalam // (182.2) Par.?
yavān bhṛṣṭānuśīrāṇi samaṅgāṃ kāśmarīphalam / (183.1) Par.?
nidadhyād apsu cāloḍya niśāparyuṣitaṃ tataḥ // (183.2) Par.?
kṣaudreṇa yuktaṃ pibato jvaradāhau praśāmyataḥ / (184.1) Par.?
jihvātālugalaklomaśoṣe mūrdhni ca dāpayet // (184.2) Par.?
keśaraṃ mātuluṅgasya madhusaindhavasaṃyutam / (185.1) Par.?
śarkarādāḍimābhyāṃ vā drākṣākharjūrayostathā // (185.2) Par.?
vairasye dhārayetkalkaṃ gaṇḍūṣaṃ ca tathā hitam / (186.1) Par.?
saptacchadaṃ guḍūcīṃ ca nimbaṃ sphūrjakam eva ca // (186.2) Par.?
kvāthayitvā pibet kvāthaṃ sakṣaudraṃ kaphaje jvare / (187.1) Par.?
kaṭutrikaṃ nāgapuṣpaṃ haridrā kaṭurohiṇī // (187.2) Par.?
kauṭajaṃ ca phalaṃ hanyāt sevyamānaṃ kaphajvaram / (188.1) Par.?
haridrāṃ citrakaṃ nimbamuśīrātiviṣe vacām // (188.2) Par.?
kuṣṭhamindrayavān mūrvāṃ paṭolaṃ cāpi sādhitam / (189.1) Par.?
pibenmaricasaṃyuktaṃ sakṣaudraṃ kaphaje jvare // (189.2) Par.?
sārivātiviṣākuṣṭhapurākhyaiḥ sadurālabhaiḥ / (190.1) Par.?
mustena ca kṛtaḥ kvāthaḥ pīto hanyāt kaphajvaram // (190.2) Par.?
mustaṃ vṛkṣakabījāni triphalā kaṭurohiṇī / (191.1) Par.?
parūṣakāṇi ca kvāthaḥ kaphajvaravināśanaḥ // (191.2) Par.?
rājavṛkṣādivargasya kaṣāyo madhusaṃyutaḥ / (192.1) Par.?
kaphavātajvaraṃ hanyācchīghraṃ kāle 'vacāritaḥ // (192.2) Par.?
nāgaraṃ dhānyakaṃ bhārgīmabhayāṃ suradāru ca / (193.1) Par.?
vacāṃ parpaṭakaṃ mustaṃ bhūtīkamatha kaṭphalam // (193.2) Par.?
niṣkvāthya kaphavātotthe kṣaudrahiṅgusamanvitam / (194.1) Par.?
dātavyaṃ śvāsakāsaghnaṃ śleṣmotseke galagrahe // (194.2) Par.?
hikkāsu kaṇṭhaśvayathau śūle hṛdayapārśvaje / (195.1) Par.?
balāpaṭolatriphalāyaṣṭyāhvānāṃ vṛṣasya ca // (195.2) Par.?
kvātho madhuyutaḥ pīto hanti pittakaphajvaram / (196.1) Par.?
kaṭukāvijayādrākṣāmustaparpaṭakaiḥ kṛtaḥ // (196.2) Par.?
kaṣāyo nāśayet pītaḥ śleṣmapittabhavaṃ jvaram / (197.1) Par.?
bhārgīvacāparpaṭakadhānyahiṅgvabhayāghanaiḥ // (197.2) Par.?
kāśmaryanāgaraiḥ kvāthaḥ sakṣaudraḥ śleṣmapittaje / (198.1) Par.?
saśarkarām akṣamātrāṃ kaṭukāmuṣṇavāriṇā // (198.2) Par.?
pītvā jvaraṃ jayejjantuḥ kaphapittasamudbhavam / (199.1) Par.?